BhG 11.49

mā te vyathā mā ca vimūḍha-bhāvo dṛṣṭvā rūpaṃ ghoram īdṛṅ mamedam
vyapeta-bhīḥ prīta-manāḥ punas tvaṃ tad eva me rūpam idaṃ prapaśya

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


mama (my) īdṛk (of this kind) ghoram (terrible) idam rūpam (this form) dṛṣṭvā (after seeing)
te (your) vyathā (perturbation) [astu] (it should not be),
vimūḍha-bhāvaḥ ca (and bewildered state) [astu] (it should not be),
tvam (you) vyapeta-bhīḥ (whose fear is gone) prīta-manāḥ (whose mind is pleased) punaḥ (again) me (my) idam (this) tat eva rūpaṁ (just this form) prapaśya (you must see).

 

grammar

av.not! (bardzo silne zaprzeczenie najczęściej stosowana z aorystem pozbawionym partykuły „a”);
te yuṣmat sn. 6n.1your (shortened form of: tava);
vyathā vyathā 1n.1 f.perturbation, pain, fear (from: vyath – to tremble, to waver, to be agitated, to be afraid);
av.not! (bardzo silne zaprzeczenie najczęściej stosowana z aorystem pozbawionym partykuły „a”);
ca av.and;
vimūḍha-bhāvaḥ vimūḍha-bhāva 1n.1 m.; TP: vimūḍhasya bhāva itibewildered state (from: vi-muh – to become confused, bewildered, stupefied, PP vimūḍha – bewildered; bhū – to be, bhāva – state, existence, nature, emotions);
dṛṣṭvā dṛś (to see) absol.after seeing;
rūpam rūpa 2n.1 n. shape, figure, beauty (from: rūp – to form);
ghoram ghora 2n.1 n.terrible, ghastly (from: ghur – to cry frightfully);
īdṛk īdṛś 1n.1 n. of this kind, like this;
mama asmat sn. 6n.1my;
idam idam sn. 2n.1 n.this;
vyapeta-bhīḥ vyapeta-bhī 1n.1 m.; yasya bhīr vyapetāsti saḥ whose fear is gone (from: apa-i – to go away, to withdraw, to vanish, PP vi-apeta – gone, vanished; bhī – to scare, bhī – fear);
prīta-manāḥ prīta-manas 1n.1 m.; yasya manaḥ prītam asti saḥ whose mind is pleased (from: prī – to please, to be pleased, PP prīta – pleased, delighted, satisfied; man – to think, manas – the mind);
punaḥ av.back, again;
tvam yuṣmat sn. 1n.1you;
tat tat sn. 2n.1 n.that;
eva av.certainly, just, merely;
me asmat sn. 6n.1my (shortened form of: mama);
rūpam rūpa 2n.1 n. shape, figure, beauty (from: rūp – to form);
idam idam 2n.1 n.this;
prapaśya pra-dṛś (to see) Imperat. P 2v.1you must see;

 

textual variants


mā ca → na ca (and not);
vimūḍha-bhāvo → vimūḍhatā bhūd (the bewilderment may not be);
ghoram īdṛṅ → ghoram ugraṁ (terrible and cruel);
vyapeta-bhīḥ → vyapeta-bhītaḥ (whose fear is gone);
 
 



Śāṃkara


mā te vyathā mā bhūt te bhayam, mā ca vimūḍha-bhāvo vimūḍha-cittatā, dṛṣṭvopalabhya rūpaṃ ghoram īdṛk yathā-darśitaṃ mamedam | vyapeta-bhīr vigata-bhayaḥ, prīta-manāś ca san punar bhūyas tvaṃ tad eva catur-bhujaṃ rūpaṃ śaṅkha-cakra-gadādharaṃ taveṣṭaṃ rūpam idaṃ prapaśya
 

Rāmānuja


īdṛśaghorarūpadarśanena te yā vyathā, yaś ca vimūḍhabhāvo vartate, tadubhayaṃ mā bhūt; tvayā abhyastapūrvam eva saumyaṃ rūpaṃ darśayāmi, tad evedaṃ mama rūpaṃ prapaśya
 

Śrīdhara


evam api cet tavedaṃ ghoraṃ rūpaṃ dṛṣṭvā vyathā bhavati tarhi tad eva rūpaṃ darśayāmīty āha mā ta iti | īdṛg īdṛśaṃ ghoraṃ madīyaṃ rūpaṃ dṛṣṭvā te ā te vyathā māstu | vimūḍha-bhāvo vimūḍhatvaṃ ca māstu | vigata-bhayaḥ prīta-manāś ca san punas tvaṃ tad evedaṃ mama rūpaṃ prakarṣeṇa paśya
 

Madhusūdana


evaṃ ghoram īdṛg aneka-bāhv-ādi-yuktatvena bhayaṅkaraṃ mama rūpaṃ dṛṣṭvā sthitasya te tava yā vyathā bhaya-nimittā pīḍā sā mā bhūt | tathā mad-rūpa-darśane ‚pi yo vimūḍha-bhāvo vyākula-cittatvam aparitoṣaḥ so ‚pi mā bhūt | kintu vyapeta-bhīr apagata-bhayaḥ prīta-manāś ca san punas tvaṃ tad eva caturbhujaṃ vāsudevatvādi-viśiṣṭaṃ tvayā sadā pūrva-dṛṣṭaṃ rūpam idaṃ viśva-rūpopasaṃhāreṇa prakaṭīkriyamāṇaṃ prapaśya prakarṣeṇa bhaya-rāhityena santoṣeṇa ca paśya
 

Viśvanātha


bhoḥ parameśvara ! māṃ tvaṃ kiṃ na gṛhṇāsi ? yad anicchate ‚pi mahyaṃ punar idam eva balād ditsasi | dṛṣṭvedaṃ tavaiśvaryaṃ mama gātrāṇi vyathante, mano me vyākulībhavati | muhur ahaṃ mūrcchāmi | tavāsmai paramaiśvaryāya dūrata eva mama namo namo ‚stu, na kadāpy ahaṃ evaṃ draṣṭuṃ prārthayiṣye | kṣamasva kṣamasva | tad eva mānuṣākāraṃ vapur apūrva-mādhurya-dhurya-smita-hasita-sudhā-sāra-varṣi-mukha-candraṃ me darśaya darśayeti vyākulam arjunaṃ prati sāśvāsam āha mā te iti
 

Baladeva


yac ca tasminn eva mad-rūpe saṃhartṛtvaṃ mayā pradarśitaṃ tat khalu drapadī-pragharṣaṇaṃ vīkṣyāpi tuṣṇīṃ sthitā bhīṣmādayaḥ sarve tat-pragharṣaṇa-kupitena mayaiva nihantavyā na tu tan-nihanana-bhāras taveti bodhayitum atas tena tvaṃ vyathito mābhūr ity āha mā te vyatheti | tad eva caturbhujaṃ prārthita-rūpam
 
 



Both comments and pings are currently closed.