BhG 11.43

pitāsi lokasya carācarasya tvam asya pūjyaś ca gurur garīyān
na tvat-samo sty abhyadhikaḥ kuto nyo loka-traye py apratima-prabhāva

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he apratima-prabhāva (O you whose majesty is incomparable!),
tvam (you) carācarasya lokasya (of the world with the moving and non-moving [creatures]) pitā asi (you are the father),
[tvam] (you) pūjyaḥ ca (and worshipable) guruḥ (heavy) garīyān (heavier) [asi] (you are),
loka-traye api (even in the three worlds) tvat-samaḥ (equal to you) na asti (there is not),
abhyadhikaḥ anyaḥ (other more powerful) kutaḥ [syāt] (how could it be?).

 

grammar

pitā pitṛ 1n.1 m.father, ancestor;
asi as (to be) Praes. P 2v.1you are;
lokasya loka 6n.1 m. of the world;
carācarasya cara-acara 6n.1 m.; DV / BV: yat caraiś cācaraiś ca sahāsti tasyaof being with the moving and non-moving [creatures] (from: car –to move, to go, cara – moving, living; a-cara – non-moving, not living);
tvam yuṣmat sn. 1n.1you;
asya idam sn. 6n.1 n.of this;
pūjyaḥ pūjya (pūj – to honour, to worship) PF 1n.1 m.to be worshipped;
ca av.and;
guruḥ guru 1n.1 m.heavy one, master, preceptor;
garīyān garīyas 1n.1 m.heavier, better (comparative of: gurugarīyas, gariṣṭha);
na av.not;
tvat-samaḥ tvat-sama 1n.1 m.equal to you (from: tvat – the basic form of a personal ponoun „you” singular used in compounds; sama – the same, equal, equivalent);
asti as (to be) Praes. P 1v.1there is;
abhyadhikaḥ abhyadhika 1n.1 m.surpassing, superior, greater (from: abhi – prefix: towards, over; adhi – over, above, adhika – additional, subsequent, superior);
kutaḥ av.from where, how? (from: kim – what? indeclinable ablative with an ending: -tas);
anyaḥ anya sn. 1n.1 m.other;
loka-traye loka-traya 7n.1 n.; lokānāṁ traya itiin the three worlds (from: loka – world; tri – three; traya – triple);
api av.although, moreover, besides, even;
apratima-prabhāva apratima-prabhāva 1n.1 m.; BV: yasya prabhāvo ‘pratimo ‘stītiwhose majesty is incomparable (from: prati-– to imitate, to copy, a-pratima – unequalled, without a match; pra-bhū – to spring up from, to produce, prabhava – birth, source, prabhāva – might, majesty, power);

 

textual variants


pitāsi → pitāsya / pitā hi (of father / indeed father);
tvam asya→ tvam adya (you today);
pūjyaś ca → viśvasya (of the world);
abhyadhikaḥ → adhikaḥ / apy adhikaḥ / abhyadikaṁ (superior / although superior / surpassing);
kuto nyo → kuto nu (really how?);
apratima-prabhāva → apratima-prabhāvaḥ / apratima-svabhāva (whose majesty is incomparable / O you whose nature is incomparable!);
 
 



Śāṃkara


yatas tvaṃ—
pitāsi janayitāsi lokasya prāṇi-jātasya carācarasya sthāvara-jaṅgamasya | na kevalaṃ tvam asya jagataḥ pitā | pūjyaś ca pūjārhaḥ, yato gurur garīyān gurutaraḥ | kasmād gurutaras tvam ity āha—na tvat-samas tvat-tulyo’sti | na hīśvara-dvayaṃ saṃbhavati, aneke varatve vyavahārānupapatteḥ | tvat-sama eva tāvad anyo na saṃbhavati | kuta evānyo’bhyadhikaḥ syāt loka-traye’pi sarvasmin ? apratima-prabhāva ! pratimīyate yayā sā pratimā, na vidyate pratimā yasya tava prabhāvasya sa tvam apratima-prabhāvo he’pratima-prabhāva niratiśaya-prabhāva ity arthaḥ
 

Rāmānuja


apratimaprabhāva! tvam asya sarvasya carācarasya lokasya pitāsi / asya lokasya guruś cāsi; atas tvam asya carācarasya lokasya garīyān pūjyatamaḥ / na tvatsamo ‚sty abhyadhikaḥ kuto ‚nyaḥ lokatraye ‚pi tvadanyaḥ kāruṇyādinā kenāpi guṇena na tvatsamo ‚sti / kuto ‚bhyadhikaḥ?
 

Śrīdhara


acintya-prabhāvatvam evāha piteti | na vidyate pratimā upamā yasya so ‚pratimaḥ | tathāvidhaḥ prabhāvo yasya tava he apratima-prabhāva | tvam asya carācarasya lokasya pitā janako ‚si | ataeva pūjyaś ca guruś ca guror api garīyān gurutaraḥ | ato loka-traye ‚pi na tvat-sama eva tāvad-anyo nāsti | parameśvarasyānyasyābhāvāt | tvatto ‚bhyadhikaḥ punaḥ kutaḥ syāt ?
 

Madhusūdana


acintya-prabhāvatām eva prapañcayati pitāsīti | asya carācarasya lokasya pitā janakas tvam asi | pūjyaś cāsi sarveśvaratvāt | guruś cāsi śāstropadeṣṭā | ataḥ sarvaiḥ prakārair garīyān gurutaro ‚si | ataeva na tvat-samo ‚sty abhyadhikaḥ kuto ‚nyo loka-traye ‚pi | he apratima-prabhāva ! yasya samo ‚pi nāsti dvitīyasya parameśvarasyābhāvāt tasyādhiko ‚nyaḥ kutaḥ syāt sarvathā na sambhāvyata evety arthaḥ
 

Viśvanātha


no commentary up to the verse BhG 11.44
 

Baladeva


aprameyatām āha pitāsīti | asya lokasya pitā pūjyo guruḥ śāstropadeṣṭā ca tvam asi | ataḥ sarvaiḥ prakārair garīyān gurutaras tvam | he ‚pratima-prabhāva ! ato ‚smin loka-traye nikhile ‚pi jagati tvat-sama eva nāsti | dvitīyasya pareśasyābhāvād eva tvad-adhiko ‚nyaḥ kutaḥ syāt ? śrutiś caivam āha na tat-samaś cābhyadhikaś ca dṛśyate iti
 
 



Both comments and pings are currently closed.