BhG 11.41-42

sakheti matvā prasabhaṃ yad uktaṃ he kṛṣṇa he yādava he sakheti
ajānatā mahimānaṃ tavedaṃ mayā pramādāt praṇayena vāpi
yac cāvahāsārtham asat-kṛto si vihāra-śayyāsana-bhojaneṣu
eko tha vāpy acyuta tat-samakṣaṃ tat kṣāmaye tvām aham aprameyam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he acyuta (O Acyuta!),
[aham] (I) tava (your) idam mahimānam (this greatness) pramādāt (out of delusion) praṇayena vā api (or out of love)
sakha iti („friend”) matvā (after thinking)
he kṛṣṇa (O Kṛṣṇa!) he yādava (O descendant of Yadu!) he sakha iti (O friend!)
yad
(that which) mayā ajānatā (by me not knowing) prasabham (presumptuously) uktam (spoken),
yat ca (and that which) vihāra-śayyāsana-bhojaneṣu (during playing, sleeping, seating or eating) ekaḥ (alone) atha vā (or) tat-samakṣam api (even in the sight of others)
avahāsārtham (for the sake of fun) asat-kṛtaḥ (not respected) asi (you are),
aham (I) aprameyam tvām (you immeasurable) tat (for that) kṣāmaye (I ask for forgiveness).

 

grammar

sakhā sakhi 1n.1 m. friend (from: sac – to be associated or united with);
iti   av.thus (used to close the quotation);
matvā man (to think) absol.after thinking;
prasabham av.by force, presumptuously (pra-sah – to conquer);
yat yat sn. 1n.1 n.that which;
uktam ukta (vac – to speak) PP 1n.1 n.spoken, called;
he av.oh! (mostly before vocative);
kṛṣṇa kṛṣṇa 8n.1 m.O dark one, O Kṛṣṇa;
he av.oh! (mostly before vocative);
yādava yādava 8n.1 m.O descendant of Yadu (from: yadu – one of the three sons of Yayāti; other sons: Puru and Turvasu);
he av.oh! (mostly before vocative);
sakhā sakhi 1n.1 m. friend (from: sac – to be associated or united with);
iti av.thus (used to close the quotation);
ajānatā a-jānant (jña – to know, to understand) PPr 3n.1 m.by not knowing;
mahimānam mahiman 2n.1 m.greatness, glory (from: mah – to magnify, mahi – greatness);
tava yuṣmat sn. 6n.1your;
idam idam sn. 2n.1 n.this (with word mahiman m. is possible the use of n. idam – ārṣa-prayoga = archaic use);
mayā asmat sn. 3n.1by me;
pramādāt pramāda 5n.1 m.out of delusion, out of play (from: pra-mad – to enjoy, to delight, to delude);
praṇayena praṇaya 3n.1 m.with love, with affection (from: pra- – to lead, to manifest affection);
av.or, and, on the other side, but even if, however;
api av.although, moreover, besides, even;

****

yat yat sn. 1n.1 n.that which;
ca av.and;
avahāsārtham av. avahāsasyārtham itifor the sake of fun (from: ava-has – to laugh at, ava-hāsa – jest, joke; arth – to strive to obtain, to desire, to request, artha – purpose, advantage, concern, object, wealth, use);
asat-kṛtaḥ a-sant-kṛta 1n.1 m.not respected (from: as – to be; PPr sant – being, existing, true, the essence, a-sant – not existing, bad; kṛ – to do, PP kṛta – done, made);
asi as (to be) Praes. P 2v.1you are;
vihāra-śayyāsana-bhojaneṣu vihāra-śayya-āsana-bhojana 7n.3 n.; DV: vihāre ca śayyāyāṁ cāsane ca bhojane cetiduring playing, sleeping, seating and eating (from: vi-hṛ – to put asunder, to spend [time], vihāra – walking, amusement, pleasure; śī – to lie, to rest, śayyā – bed, lying, sleeping; ās – to sit, to exist, āsana a seat; bhuj – to eat, to enjoy, bhojana – eating, a meal);
ekaḥ eka sn. 1n.1 m.one, who is alone;
atha av.then, now, moreover, certainly, rather;
av.or, and, on the other side, but even if, however;
api av.although, moreover, besides, even;
acyuta a-cyuta (cyu – to shake, to fall, to deviate) PP 8n.1 m.O unfailling one;
tat-samakṣam av.teṣāṁ samakṣam itibeing within their sight, in front of them (from: tatsn. that; xīkṣ – to see, akṣa – an eye, a sense organ, samakṣa – being within the sight, before the eyes);
tat tat sn. 1n.1 n.that;
kṣāmaye kṣam (to forgive, to tolerate) caus. Praes. P 3v.1I cause to tolerate, I ask to forgive;
tvām yuṣmat sn. 2n.1you;
aham asmat sn. 1n.1I;
aprameyam a-pra-meya (pra- – to measure) PF 2n.1 m.not to be measured, immeasurable;

 

textual variants


yad uktaṁ → yad ukto / yathoktaṁ (which spoken / as spoken);
he sakhetihe sakheti ca / he sakhe ca (and, o friend! / and, o friend!);
ajānatāajānato (from one not knowing);
tavedaṁ → tavemaṁ (your this);
praṇayenapraṇavena (with the syllable OM);
vāpi → cāpi (and moreover);
yac cāvahāsārthamyac cāpahāsārtham (that which is for the sake of laughing);
‘si → ‘pi (although);
yac cāvahāsārtham asat-kṛto si yaś cāvahāsārtha-namas-kṛto si (and that you are adored under the pretence of laughing);
tat-samakṣaṁ → sat-samakṣaṁ / mat-samakṣaṁ (in the presences of the holy men / in my presence);
aprameyam → īśam īḍyam / apramya / apramyaḥ (the lord glorified / O immeasurable! / immeasurable);
 
 



Śāṃkara


yato’haṃ tvan-māhātmyāparijñānād aparāddhaḥ | ataḥ—
sakhā samāna-vayā iti matvā jñātvā viparīta-buddhyā prasabham abhibhūya prasahya yad uktaṃ he kṛṣṇa he yādava he sakheti cājānatājñāninā mūḍhena | kim ajānatā ? ity āha—mahimānaṃ māhātmyaṃ tavedam īśvarasya viśva-rūpam | tavedaṃ mahimānam ajānateti vaiyadhikaraṇyena saṃbandhaḥ | tavemam iti pāṭho yady asti, tadā sāmānādhikaraṇyam eva | mayā pramādāt vikṣipta-cittatayā, praṇayena vāpi | praṇayo nāma sneha-nimitto visrambhaḥ | tenāpi kāraṇena yad uktavān asmi
yac cāvahāsārthaṃ parihāsa-prayojanāyāsatkṛtaḥ paribhūto’si bhavasi | kva ? vihāra-śayyāsana-bhojaneṣu | viharaṇaṃ vihāraḥ pāda-vyāyāmaḥ, śayanaṃ śayyā, āsanam āsthāyikā, bhojanam adanam, ity eteṣu vihāra-śayyāsana-bhojaneṣu, ekaḥ parokṣaḥ sann asatkṛto’si paribhūto’si | athavāpi he’cyuta ! tat samakṣam, tac-chabdaḥ kriyā-viśeṣaṇārthaḥ, pratyakṣaṃ vāsatkṛto’si tat sarvam aparādha-jātaṃ kṣāmaye kṣamāṃ kāraye tvām aham aprameyaṃ pramāṇātītam
 

Rāmānuja


tavānantavīryatvāmitavikramatvasarvāntarātmatvasraṣṭṛtvādiko yo mahimā, tam imam ajānatā mayā pramādān mohāt, praṇayena ciraparicayena vā sakheti mama vayasyaḥ iti matvā, he kṛṣṇa, he yādava, he sakhā iti tvayi prasabham vinayāpetaṃ yad uktaṃ, yac ca prihāsārthaṃ sarvadaiva satkārārhas tvam asatkṛto ‚si, vihāraśayyāsanabhojaneṣu ca sahakṛteṣu ekānte vaḥ samakṣaṃ vā yad asatkṛto ‚si; tat sarvaṃ tvām aprameyam ahaṃ kṣāmaye
 

Śrīdhara


idānīṃ bhagavantaṃ kṣamāpayati sakhetīti dvyābhyām | tvaṃ prākṛteḥ sakhety evaṃ matvā prasabhaṃ haṭhāt tiraskāreṇa yad uktaṃ tat kṣāmaye tvām ity uttareṇānvayaḥ | kiṃ tat ? he kṛṣṇa he yādava he sakheti ca | sandhir ārṣam | prasabhoktau hetuḥ – tava mahimānaṃ idaṃ ca viśva-rūpam ajānatā ca mayā pramādāt praṇayena snehena yad uktam iti
kiṃ ca yac ceti | he acyuta ! yac ca parihāsārthaṃ krīḍādiṣu tiraskṛto ‚si | ekatra ekalaḥ | sakhīn vinā rahasi sthita ity arthaḥ | athavā tat-samakṣaṃ teṣāṃ parihasatāṃ sakhīnāṃ samakṣaṃ purato ‚pi | tat sarvam aparādha-jātaṃ tvām aprameyam acintya-prabhāvaṃ kṣāmaye kṣamāṃ kārayāmi
 

Madhusūdana


yato ‚haṃ tvan-māhātmyāparijñānād aparādhān ajasrām akārṣaṃ tataḥ parama-kāruṇikaṃ tvāṃ praṇamyāparādha-kṣamāṃ kāryāmītyāha sakhetīti dvābhyām | tvaṃ mama sakhā samāna-vayā iti matvā prasabhaṃ svotkarṣa-khyāpana-rūpeṇābhibhavena yad uktaṃ mayā tavedaṃ viśva-rūpaṃ tathā mahimānam aiśvaryātiśayam ajānatā | puṃ-liṅga-pāṭha imaṃ viśva-rūpātmakaṃ mahimānaṃ ajānatā | pramādāc citta-vikṣepāt praṇayena snehena vāpi kim uktam ity āha he kṛṣṇa he yādava he sakheti
yac cāvahāsārtham parihāsārthaṃ vihāra-śayyāsana-bhojaneṣu vihāraḥ krīḍā vyāyāmo vā, śayyā tūlikādyāstaraṇa-viśeṣaḥ, āsanaṃ siṃhāsanādi | bhojanaṃ bahūnāṃ paṅkāvaśanaṃ teṣu viṣaya-bhūteṣu asatkṛto ‚si mayā paribhūto ‚si ekaḥ sakhīn vihāya rahasi sthito vā tvam | athavā tat-samakṣaṃ teṣāṃ sakhīnāṃ samakṣaṃ vā, he ‚cyuta ! sarvadā nirvikāra ! tat sarvaṃ vacana-rūpam asat-karaṇa-rūpaṃ cāparādha-jātaṃ kṣāmaye kṣāmayāmi tvām aprameyam acintya-prabhāveṇa nirvikāreṇa ca parama-kāruṇikena bhagavatā tvan-māhātmyānabhijñasya mamāparādhāḥ kṣantavyā ity arthaḥ
 

Viśvanātha


hanta hantaitādṛśa-mahā-mahaiśvaryamat tvayy ahaṃ kṛta-mahāparādha-puñjo ‚smīty anutāpam āviṣkurvann āha sakhetīti | he kṛṣṇeti | tvaṃ vasudeva-nāmno narasyārdharathatvenāpy aprasiddhasya putraḥ kṛṣṇa iti prasiddhaḥ | he yādaveti | yadu-vaṃśasya tava nāsti rājatvaṃ, mama tu puru-vaṃśasyāsty eva rājatvam | he sakheti | sandhir ārṣaḥ | tad api tvayā saha mama yat sakhyaṃ tatra tava paitrika-prabhāvo na hetuḥ | nāpi kaulikaḥ | kintu tāvaka evety abhiprāyato yeat prasabhaṃ sa-tiraskāram uktaṃ mayā tat kṣāmaye kṣamayāmīty uttareṇānvayaḥ | tavedaṃ viśva-rūpātmakaṃ svarūpam eva mahimānaṃ pramādād vā praṇayena snehena vā parihāsārthaṃ vihārādiṣv asatkṛto ‚si tvaṃ satyavādī niṣkapaṭaḥ parama-sarala ity-ādi-vakroktyā tiraskṛto ‚si | tvam ekaḥ sakhīn vinaiva rahasi | athavā tat samakṣaṃ teṣāṃ parihasatāṃ sakhīnāṃ samakṣaṃ purato ‚si yadā sthitas tadā jātaṃ tat sarvam aparādha-sahasraṃ kṣāmaye | he prabho ! kṣamasvety anunayāmīty arthaḥ
 

Baladeva


evam arjunaḥ sahasra-śīrṣādi-lakṣaṇaṃ sva-sakhaṃ kṛṣṇaṃ vilokya saṃstutya praṇamya ca sva-sakhyasyaiśvarya-jñāna-saṃmiśratvāt tad-anurūpam anunayati sakheti dvābhyām | kṛṣṇo bhagavān me sakhā mitram iti matvā niścitya tavedaṃ sahasra-śīrṣatvādi-lakṣaṇaṃ mahimānam ajānatānanubhavatā mayā pramādād anavadhānataḥ praṇayena sakhya-premṇā vā yat tvāṃ prati prasabhaṃ haṭhād uktam | tad idānīṃ kṣāmaye kṣamayāmi | kiṃ tad iti cet tatrāha he kṛṣṇety ādi | sakhetīty atra sandhiś chāndasaḥ | etāni trīṇi sambodhanāny anādara-garbhāṇi he kṛṣṇety atra śrī-pūrvakatvābhāvāt | he yādavety atra rājya-vaṃśyatvābhāvāvedanāt | he sakhety atra savayastva-mātra-sūcanāt | kiṃ ca, yac ca vihārādiṣv avahāsārthaṃ parihāsāyāsatkṛto ‚si satya-vāk saralo niṣkapaṭas tvam ity evaṃ vyañjaka-śabdair avajñāto ‚si | ekaḥ sakhīn vinā vijane sthitas tat samakṣaṃ vā teṣāṃ parihasatāṃ sakhīnāṃ purato vā sthita ity arthaḥ | tat sarva-vacana-rūpam asatkāra-rūpaṃ vāparādha-jātaṃ kṣāmaye kṣamasva prabho bhagavann ity anunayāmi | he acyuteti saty apy aparādhe ‚vicyuta-sakhety arthaḥ | aprameyam atarkya-prabhāvam
 
 



Both comments and pings are currently closed.