BhG 11.30

lelihyase grasamānaḥ samantāl lokān samagrān vadanair jvaladbhiḥ
tejobhir āpūrya jagat samagraṃ bhāsas tavogrāḥ pratapanti viṣṇo

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he viṣṇo (O Viṣṇu!),
[tvam] grasamānaḥ (you eating) jvaladbhiḥ vadanaiḥ (with flaming mouths) samagrān lokān (whole worlds) samantāt (from all sides) lelihyase (you are licking).
tava (your) ugrāḥ bhāsaḥ (terrible effulgences) samagram jagat (whole world) tejobhiḥ (with radiance) āpūrya (after filling) pratapanti (they scorch).

 

grammar

lelihyase lih (to lick, to taste) Praes. Ā 2v.1you are licking;
grasamānaḥ grasamāna (gras – to eat) PPr 1n.1 m.[while] eating;
samantāt av. (5n.1) – from all sides, completely (from: saṁ-anta – being on every side, entire, having the ends together);
lokān loka 2n.3 m.worlds;
samagrān samagra 2n.3 m.whole, complete;
vadanaiḥ vadana 3n.3 n.with mouths, with faces (from: vad – to speak);
jvaladbhiḥ jvalant (jval – to burn, to glow) PPr 3n.3 n.with flaming;
tejobhiḥ tejas 3n.3 n.with sharpness, heat, radiance, prowess (from: tij – to sharpen, to tolerate);
āpūrya ā-pṝ (to fill up) absol.after filling;
jagat jagat 2n.1 n.world, moving, people (from: gam – to go);
samagram samagra 2n.1 n.whole, complete;
bhāsaḥ bhās 1n.3 f.effulgences, lights, majesties (from: bhās – to shine, to be bright);
tava yuṣmat sn. 6n.1your;
ugrāḥ ugra 1n.3 f. powerful, terrible, cruel
pratapanti pra-tap (to scorch) Praes. P 1v.3they scorch;
viṣṇo viṣṇu 8n.1 m.O pervader, O Viṣṇu! (from: vi-snu – to drip, to emit or vi-sru – to flow, to emit;
or may be from: viś – to enter or vi- – to reach, to fill, to penetrate or viṣ to perform;
the word does not contain suffix -snu – as it is eg in jiṣṇu – because vi unlike ji is not a verbal root;
here are some traditional definitions:
vyāptaṁ tvayaiva viśatā trailokyam sa-carācaram – the three worlds with moving and non-moving [creatures] are pervaded just by you Matsya-purāṇa 248.41;
viśeṣeṇa snauti prasravate gacchatīti viṣṇuḥ – Viṣṇu: particularly emits, flows forth, goes Mbh.5.70.13;
viṣṇur viśater vā vyaśnoter vā – Viṣṇu [comes from] viśati or vyaśnoti [enters, reaches] Nirukti 12.18;
atha yad viśito bhavati tad viṣnur – thus what is let loose is Viṣṇu.
viṣṇāter viśater vā syād veveṣṭer vyāpti karmaṇaḥ
viṣṇur nirucyate sūryaḥ sarvaṁ sarvāntaraś ca yaḥ
The word Viṣṇu may come from these activities: viṣṇāti, viśati, veveṣṭi or vyāpti [acts, enters, is active, pervades]. Therefore the one who is all and is in all is called the Sun Bṛhad-devatā 2.69;

 

textual variants


samagrān → samastān (all);
pratapanti → prapataṁti (they fall, they perish);
viṣṇo → viṣṇoḥ (relating to Viṣṇu);
 
 



Śāṃkara


lelihyase āsvādayasi grasamāno’ntaḥ praveśayan samantāt samantataḥ lokān samagrān samastān vadanair vaktrair jvaladbhir dīpyamānais tejobhir āpūrya saṃvyāpya jagat samagraṃ sahāgreṇa samastam ity etat | kiṃ ca, bhāso dīptayas tavogrāḥ krūrāḥ pratapanti pratāpaṃ kurvanti he viṣṇo vyāpana-śīla
 

Rāmānuja


rājalokān samagrān jvaladbhir vadanair grasamānaḥ kopavegena tadrudhirāvasiktamoṣṭhapuṭādikaṃ lelihyase punaḥ punar lehanaṃ karoṣi / tavātighorā bhāsaḥ raśmayaḥ tejobhiḥ svakīyaiḥ prakāśaiḥ jagat samagram āpūrya pratapanti
 

Śrīdhara


tataḥ samantāt kim ? ata āha lelihyasa iti | grasamāno gilam | samagrān lokān sarvān etān vīrān | samantāt sarvataḥ | lelihyase ‚tiśayena bhakṣayasi | kaiḥ ? jvaladbhir vadanaiḥ | kiṃ ca he viṣṇo tava bhāso dīptayas tejobhir visphūraṇaiḥ samagraṃ jagad vyāpya tīvrāḥ satyaḥ pratapanti santāpayanti
 

Madhusūdana


yoddhu-kāmānāṃ rājñāṃ bhagavan-mukha-praveśa-prakāram uktvā tadā bhagavatas tad-bhāsāṃ ca pravṛtti-prakāram āha lelihyasa iti | evaṃ vegena praviśato lokān duryodhanādīn samagrān sarvān grasamāno ‚ntaḥ praveśayaj jvaladbhir vadanaiḥ samantāt sarvatas tvaṃ lelihyasa āsvādayasi tejobhir bhābhir āpūrya jagat samagraṃ yasmāt tvaṃ bhābhir jagad āpūrayasi tasmāt tavogrās tīvrā bhāso dīptayaḥ prajvalato jvalanasyeva pratapanti santāpaṃ janayanti | viṣṇo vyāpana-śīla
 

Viśvanātha


no commentary up to the verse BhG 11.35
 

Baladeva


yoddhṝṇāṃ tan-mukha-praveśe prakāram uktvā tasya tad-bhāsāṃ ca tatra pravṛtti-prakāram āha lelihyasa iti | vegena praviśataḥ samagrān lokān duryodhanādīn jvaladbhir vadanair grasamāno gilan samantād roṣāveśena lelihasye tad-rudhirokṣitam oṣṭhādikaṃ muhur muhur lekṣi | tavogrā bhāso dīptayo ‚sahyais tejobhiḥ samagraṃ jagad āpūrya pratapanti | he viṣṇo ! viśva-vyāpin ! tvattaḥ palāyanaṃ durghaṭam ity arthaḥ
 
 



Both comments and pings are currently closed.