lelihyase grasamānaḥ samantāl lokān samagrān vadanair jvaladbhiḥ
tejobhir āpūrya jagat samagraṃ bhāsas tavogrāḥ pratapanti viṣṇo
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
he viṣṇo (O Viṣṇu!),
[
tvam]
grasamānaḥ (you eating) jvaladbhiḥ vadanaiḥ (with flaming mouths) samagrān lokān (whole worlds) samantāt (from all sides) lelihyase (you are licking).
tava (your) ugrāḥ bhāsaḥ (terrible effulgences) samagram jagat (whole world) tejobhiḥ (with radiance) āpūrya (after filling) pratapanti (they scorch).
| lelihyase |
– |
√lih (to lick, to taste) Praes. Ā 2v.1 – you are licking; |
| grasamānaḥ |
– |
grasamāna (√gras – to eat) PPr 1n.1 m. – [while] eating; |
| samantāt |
– |
av. (5n.1) – from all sides, completely (from: saṁ-anta – being on every side, entire, having the ends together); |
| lokān |
– |
loka 2n.3 m. – worlds; |
| samagrān |
– |
samagra 2n.3 m. – whole, complete; |
| vadanaiḥ |
– |
vadana 3n.3 n. – with mouths, with faces (from: √vad – to speak); |
| jvaladbhiḥ |
– |
jvalant (√jval – to burn, to glow) PPr 3n.3 n. – with flaming; |
| tejobhiḥ |
– |
tejas 3n.3 n. – with sharpness, heat, radiance, prowess (from: √tij – to sharpen, to tolerate); |
| āpūrya |
– |
ā-√pṝ (to fill up) absol. – after filling; |
| jagat |
– |
jagat 2n.1 n. – world, moving, people (from: √gam – to go); |
| samagram |
– |
samagra 2n.1 n. – whole, complete; |
| bhāsaḥ |
– |
bhās 1n.3 f. – effulgences, lights, majesties (from: √bhās – to shine, to be bright); |
| tava |
– |
yuṣmat sn. 6n.1 – your; |
| ugrāḥ |
– |
ugra 1n.3 f. – powerful, terrible, cruel |
| pratapanti |
– |
pra-√tap (to scorch) Praes. P 1v.3 – they scorch; |
| viṣṇo |
– |
viṣṇu 8n.1 m. – O pervader, O Viṣṇu! (from: vi-√snu – to drip, to emit or vi-√sru – to flow, to emit;
or may be from: √viś – to enter or vi-√aś – to reach, to fill, to penetrate or √viṣ – to perform;
the word does not contain suffix -snu – as it is eg in jiṣṇu – because vi unlike ji is not a verbal root;
here are some traditional definitions:
vyāptaṁ tvayaiva viśatā trailokyam sa-carācaram – the three worlds with moving and non-moving [creatures] are pervaded just by you Matsya-purāṇa 248.41;
viśeṣeṇa snauti prasravate gacchatīti viṣṇuḥ – Viṣṇu: particularly emits, flows forth, goes Mbh.5.70.13;
viṣṇur viśater vā vyaśnoter vā – Viṣṇu [comes from] viśati or vyaśnoti [enters, reaches] Nirukti 12.18;
atha yad viśito bhavati tad viṣnur – thus what is let loose is Viṣṇu.
viṣṇāter viśater vā syād veveṣṭer vyāpti karmaṇaḥ
viṣṇur nirucyate sūryaḥ sarvaṁ sarvāntaraś ca yaḥ
The word Viṣṇu may come from these activities: viṣṇāti, viśati, veveṣṭi or vyāpti [acts, enters, is active, pervades]. Therefore the one who is all and is in all is called the Sun Bṛhad-devatā 2.69; |
samagrān → samastān (all);
pratapanti → prapataṁti (they fall, they perish);
viṣṇo → viṣṇoḥ (relating to Viṣṇu);
lelihyase āsvādayasi grasamāno’ntaḥ praveśayan samantāt samantataḥ lokān samagrān samastān vadanair vaktrair jvaladbhir dīpyamānais tejobhir āpūrya saṃvyāpya jagat samagraṃ sahāgreṇa samastam ity etat | kiṃ ca, bhāso dīptayas tavogrāḥ krūrāḥ pratapanti pratāpaṃ kurvanti he viṣṇo vyāpana-śīla
rājalokān samagrān jvaladbhir vadanair grasamānaḥ kopavegena tadrudhirāvasiktamoṣṭhapuṭādikaṃ lelihyase punaḥ punar lehanaṃ karoṣi / tavātighorā bhāsaḥ raśmayaḥ tejobhiḥ svakīyaiḥ prakāśaiḥ jagat samagram āpūrya pratapanti
tataḥ samantāt kim ? ata āha lelihyasa iti | grasamāno gilam | samagrān lokān sarvān etān vīrān | samantāt sarvataḥ | lelihyase ‚tiśayena bhakṣayasi | kaiḥ ? jvaladbhir vadanaiḥ | kiṃ ca he viṣṇo tava bhāso dīptayas tejobhir visphūraṇaiḥ samagraṃ jagad vyāpya tīvrāḥ satyaḥ pratapanti santāpayanti
yoddhu-kāmānāṃ rājñāṃ bhagavan-mukha-praveśa-prakāram uktvā tadā bhagavatas tad-bhāsāṃ ca pravṛtti-prakāram āha lelihyasa iti | evaṃ vegena praviśato lokān duryodhanādīn samagrān sarvān grasamāno ‚ntaḥ praveśayaj jvaladbhir vadanaiḥ samantāt sarvatas tvaṃ lelihyasa āsvādayasi tejobhir bhābhir āpūrya jagat samagraṃ yasmāt tvaṃ bhābhir jagad āpūrayasi tasmāt tavogrās tīvrā bhāso dīptayaḥ prajvalato jvalanasyeva pratapanti santāpaṃ janayanti | viṣṇo vyāpana-śīla
no commentary up to the verse BhG 11.35
yoddhṝṇāṃ tan-mukha-praveśe prakāram uktvā tasya tad-bhāsāṃ ca tatra pravṛtti-prakāram āha lelihyasa iti | vegena praviśataḥ samagrān lokān duryodhanādīn jvaladbhir vadanair grasamāno gilan samantād roṣāveśena lelihasye tad-rudhirokṣitam oṣṭhādikaṃ muhur muhur lekṣi | tavogrā bhāso dīptayo ‚sahyais tejobhiḥ samagraṃ jagad āpūrya pratapanti | he viṣṇo ! viśva-vyāpin ! tvattaḥ palāyanaṃ durghaṭam ity arthaḥ