BhG 11.29

yathā pradīptaṃ jvalanaṃ pataṃgā viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās tavāpi vaktrāṇi samṛddha-vegāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yathā (as) samṛddha-vegāḥ pataṅgāḥ (moths with great speed) nāśāya eva (just for destruction) pradīptam jvalanam (flaming fire) viśanti (they enter),
tathā (so) samṛddha-vegāḥ lokāḥ (worlds with great speed) nāśāya (just for destruction) tava vaktrāṇi api (just into your mouths) viśanti (they enter).

 

grammar

yathā av.as (correlative of: tathā);
pradīptam pra-dīpta (pra-xdīp – to blaze, to shine) PP 2n.1 n.blazing;
jvalanam jvalana 2n.1 n.flaming, fire (from: jval – to burn, to glow);
pataṁgāḥ pataṁ-ga 1n.3 m.flying insects, moths (from: pat – to fly, to fall, pata – flying; gam – to go, –ga – suffix: moving going);
viśanti viś (to enter) Praes. P 1v.3they enter;
nāśāya nāśa 4n.1 m.for destruction, loss (from: naś – to destroy, to vanish);
samṛddha-vegāḥ samṛddha-vega 1n.3 m.; KD: yeṣāṁ vegaḥ samṛddho ‘sti te which have increased speed (from: sam-ṛdh – to grow, PP samṛddha – grown; vij – to speed, vega – force, impulse, urge);
tathā av.in that manner, so, in like manner;
eva av.certainly, just, merely;
nāśāya nāśa 4n.1 m.for destruction, loss (from: naś – to destroy, to vanish);
viśanti viś (to enter) Praes. P 1v.3they enter;
lokāḥ loka 1n.3 m. worlds;
tava yuṣmat sn. 6n.1your;
api av.although, moreover, besides, even;
vaktrāṇi vaktra 2n.3 n. mouth, face (from: vac – to speak);
samṛddha-vegāḥ samṛddha-vega 1n.3 m.; KD: yeṣāṁ vegaḥ samṛddho ‘sti te which have increased speed (from: sam-ṛdh – to grow, PP samṛddha – grown; vij – to speed, vega – force, impulse, urge);

 

textual variants


pradīptaṁ jvalanaṁ pradīpta-jvalanaṁ (in blazing fire);
samṛddha-vegāḥ → samiddha-vegāḥ / samṛddhi-vegāḥ (wich have full speed / which have great speed);
 
 



Śāṃkara


te kim-arthaṃ praviśanti kathaṃ ca ? ity āha—
yathā pradīptaṃ jvalanam agniṃ pataṅgāḥ pakṣiṇo viśanti nāśāya vināśāya samṛddha-vegāḥ samṛddha udbhūto vego gatir yeṣāṃ te samṛddha-vegāḥ | tathaiva nāśāya viśanti lokāḥ prāṇinas tavāpi vaktrāṇi samṛddha-vegāḥ
 

Rāmānuja


ete rājalokāḥ, bahavo nadīnām ambupravāhāḥ samudram iva, pradīptajvalanam iva ca śalabhāḥ, tava vaktrāṇy abhivijvalanti svayam eva tvaramāṇā ātmanāśāya viśanti
 

Śrīdhara


avaśatvena praveśe nadī-vego dṛṣṭānta uktaḥ | buddhi-pūrvaka-praveśe dṛṣṭāntam āha yatheti | pradīptaṃ jvalanam agniṃ pataṅgāḥ śalabhā buddhi-pūrvakaṃ samṛddho vego yeṣāṃ te yathā nāśāya maraṇāyaiva viśanti tathaiva lokā ete janā api tava mukhāni praviśanti
 

Madhusūdana


abuddhi-pūrvaka-praveśe nadī-vegaṃ dṛṣṭāntam uktvā buddhi-pūrvaka-praveśe dṛṣṭāntam āha yatheti | yathā pataṅgāḥ śalabhāḥ samṛddha-vegāḥ santo buddhi-pūrvaṃ pradīptaṃ jvalanaṃ viśanti nāśāya maraṇāyaiva tathaiva nāśāya viśanti lokā ete duryodhana-prabhṛtayaḥ sarve ‚pi tava vaktrāṇi samṛddha-vegāḥ buddhi-pūrvam anāyatyā
 

Viśvanātha


no commentary up to the verse BhG 11.35
 

Baladeva


jvalanaṃ vahnim
 
 



Both comments and pings are currently closed.