BhG 11.22

rudrādityā vasavo ye ca sādhyā viśve śvinau marutaś coṣma-pāś ca
gandharva-yakṣāsura-siddha-saṃghā vīkṣante tvā vismitāś caiva sarve

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


ye ca rudrādityāḥ (and those Rudras and the sons of Aditi) vasavaḥ (the Vasus) sādhyāḥ (the Sādhyas) viśve (all [gods]) aśvinau (the two Aśvinīs) marutaḥ (the winds) uṣma-pāḥ ca (and those drinking heat) gandharva-yakṣāsura-siddha-saṅghāḥ (hosts of gandharvas, yakṣas, demons and siddhas) sarve eva ca vismitāḥ (indeed all they surprised) tvā (you) vīkṣante (they look at).

 

grammar

rudrādityāḥ rudra-āditya 1n.3 m.; DV: rudrāś ca ādityāś ceti the Rudras and the descendants of Aditi (from: ru – to roar, rudra – roaring, terrible; one of the lists of eleven Rudras: aja, ekapāda, ahirbradhna, pinākin, aparājita, tryambaka, maheśvara, vṛṣākapi, śambhu, hara, īśvara; a-diti – boundless, free, abundance, perfection; daughter of Dakṣa, wife of Kaśyapa; āditya – descendant of Aditi, twelve sons of Aditi: dhātṛ, mitra, aryaman, rudra, varuṇa, sūrya, bhaga, vivasvant, pūṣan, savitṛ, tvaṣṭṛ, viṣṇu);
vasavaḥ vasu 1n.3 m.the Vasus (from: vas – to dwell, vasun. wealth, m. Vasu (one of eight), Kuvera, Śiva, Sun, fire; one of the lists of eight Vasus: bhava, dhruva, soma, viṣṇu, anila, anala, pratyuṣa, vibhava);
ye yat sn. 1n.3 m.those who;
ca av.and;
sādhyāḥ sādhya (sādh – to succeed) PF 1n.3 m.to be mastered; the Sādhyas;
viśve viśva 1n.3 m.all [gods] (from: viś – to enter, viśva – all, whole, world; pluralis: viśve = viśve-deva – a group of thirteen gods, sons of Dakṣa’s daughter namedViśvā: vasu, satya, kratu, dakṣa, kāla, kāma, dhṛti, kuru, purūravas, mādravas, rocaka, locana, dhvani, dhūri);
aśvinau aśvin 1n.2 m.the two Aśvinīs (from: aśva – horse; -in, -min, -vin – sufixes meaning one who possesses; aśvin – who has horses; phisicians of the divinities);
marutaḥ mārut 1n.3 m.the winds, the Maruts (marut – the god of wind; seven winds: āvaha, pravaha, vivaha, parāvaha, udvaha, saṁvaha, parivaha);
ca av.and;
uṣma-pāḥ uṣma-pa 1n.3 m.drinking heat; one of the group of ancestors (from: uṣma – heat; -pa – suffix: drinking);
ca av.and;
gandharva-yakṣāsura-siddha-saṁghāḥ gandharva-yakṣa-asura-siddha-saṁgha 1n.3 m.; DV: gandharvāś ca yakṣāś ca asurāś ca siddhāś ca teṣāṁ saṅghā iti hosts of gandharvas, yakṣas, demons and siddhas (from: gandharva – divine musician; yakṣ – to speed on, yakṣa – heavenly being, a servant of Kuvera; asura – opponent of the heavenly, demon; sidh – to succeed, to become perfect PP siddha – who are perfected; sam-xhan – to strike together, to join, saṁ-gha – collection, assemblage, crowd);
vīkṣante vi-īkṣ (to look at) Praes. P 1v.3they look at;
tvā yuṣmat sn. 2n.1you (shortened form of: tvām);
vismitāḥ vismita (vi-smi – to wonder) PP 1n.3 m. surprised;
ca av.and;
eva av.certainly, just, merely;
sarve sarva sn. 1n.3 m.all;

 

textual variants


viśve śvinau → viśve-devā (all gods);
gandharva-yakṣāsura-siddha-saṁghā gandharva-yakṣāḥ sura-siddha-saṁghā (gandharvas and yakṣas and hosts of gods and siddhas);
tvā → tvāṁ (you);
vismitāś caiva → vismitā eva (just surprised);
 
 



Śāṃkara


kiṃ cānyat—
rudrādityāḥ vasavo ye ca sādhyāḥ rudrādayo gaṇāḥ viśve-devā aśvinau ca devau marutaś ca ūṣmapā ca pitaraḥ, gandharvayakṣāsurasiddhasaṃghāḥ gandharṣaḥ hāhāhūhūprabhṛtayo yakṣāḥ kuberaprabhṛtayo’surāḥ virocanaprabhṛtayaḥ siddhāḥ kapilādayas teṣāṃ saṃghāḥ gandharvayakṣāsurasiddhasaṃghāḥ, te vīkṣante paśyanti tvāṃ vismitāḥ vismayamāpannāḥ santas te eva sarve
 

Rāmānuja


ūṣmapāḥ pitaraḥ, „ūṣmabhāgā hi pitaraḥ” iti śruteḥ / ete sarve vismayam āpannās tvāṃ vīkṣante
 

Śrīdhara


kiṃ cānyat rudreti | rudrādityā vasavo ye ca sādhyāḥ | rudrādayao gaṇāḥ | viśve ‚śvinau | viśve devāḥ | aśvinau ca devau | marutaś ca vāyavaḥ | ūṣmapāś ca pitaraḥ | uṣmabhāgā hi pitaraḥ iti śruteḥ | smṛteś ca yāvad uṣṇaṃ bhaved annaṃ tāvad aśnanti vāgvatāḥ | tāvad aśnanti pitaro yāvan noktā havir guṇāḥ || iti | gandharvāś ca yakṣāś ca asurāś ca virocanādayaḥ | siddha-saṅghāḥ siddhānāṃ saṅghāś ca | sarva eva vismitāḥ santa tvāṃ vīkṣanta ity anvayaḥ
 

Madhusūdana


kiṃ cānyat rudreti | rudrāś cādityāś ca vasavo ye ca sādhyā nāma deva-gaṇā viśve tulya-vibhaktika-viśvadeva-śabdābhyām ucyamānā deva-gaṇā aśvinau nāsatya-damrau maruta ekonapañcāśad-deva-gaṇā ūṣmapāś ca pitaro gandharvāṇāṃ yakṣāṇāṃ asurāṇāṃ siddhānāṃ ca saṃghāḥ samūhā vīkṣante paśyanti tvā tvāṃ tādṛśādbhuta-darśanāt te sarva eva vismitāś ca vismayam alaukika-camatkāra-viśeṣam āpadyante ca
 

Viśvanātha


uṣmāṇaṃ pibantīti uṣmapāḥ pitaraḥ | uṣmabhāgā hi pitaraḥ iti śruteḥ
 

Baladeva


rudreti sphuṭam | uṣmapāḥ pitaraḥ uṣmāṇaṃ pibanti iti nirukteḥ | uṣmabhāgā hi pitaraḥ iti śruteś ca
 
 



Both comments and pings are currently closed.