BhG 10.7

etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ
so vikampena yogena yujyate nātra saṃśayaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yaḥ (he who) mama (my) etām vibhūtim (this power) yogam ca (and yoga) tattvataḥ (truly) vetti (he knows),
saḥ (he) avikampena yogena (with unshaken yoga) yujyate (is joined).
atra (here) saṁśayaḥ na [asti] (there is no doubt).

 

grammar

etām etat sn. 2n.1 f.this;
vibhūtim vibhūti 2n.1 f.power, might, opulence (from: vi-bhū – to arise, to expand, to manifest);
yogam yoga 2n.1 m.yoga, yoking, application, a means, one of the schools of Hindu philosophy (from:yuj – to yoke, to join, to engage);
ca av.and;
mama asmat sn. 6n.1my;
yaḥ yat sn. 1n.1 m.he who;
vetti vid (to know, to understand) Praes. P 1v.1he knows;
tattvataḥ av.truly (from: tat – to, abst. tat-tva – truth, reality; indeclinable ablative with an ending: –tas);
saḥ tat sn. 1n.1 m.he;
avikampena a-vikampa3n.1 m.with unshaken, with steady (from: vi-kamp – to shake, to become changed);
yogena yoga 3n.1 m.with yoga, with yoking, with application (from:yuj – to yoke, to join, to engage);
yujyate yuj (to join, to engage) Praes. pass. 1v.1he is joined, he is engaged;
na av.not;
atra av.here, regarding this;
saṁśayaḥ saṁśaya 1n.1 m.doubt, hesitation (from: sam-śī – to waver);

 

textual variants


etāṁ → eṣāṁ (this);
‘vikampena → ‘vikalpena / ‘vikaṁpyena / ‘pi kaṁpena / ‘prakaṁpena (with non-hesitant / with one not to be moved / even with shaking / unshaking);
 
 



Śāṃkara


etāṃ yathoktāṃ vibhūtiṃ vistāraṃ yogaṃ ca yuktiṃ cātmano ghaṭanam, athavā yogaiśvarya-sāmarthyaṃ sarva-jñatvaṃ yoga-jaṃ yoga ucyate, mama madīyaṃ yogaṃ yo vetti tattvatas tattvena yathāvad ity etat, so’vikampenāpracalitena yogena samyag darśana-sthairya-lakṣaṇena yujyate saṃbadhyate | nātra saṃśayo nāsminn arthe saṃśayo’sti

 

Rāmānuja


vibhūtiḥ aiśvaryam / etāṃ sarvasya madāyattotpattisthitipravṛttitārūpāṃ vibhūtim, mama heyapratyanīkakalyāṇaguṇagaṇarūpaṃ yogaṃ ca yas tattvato vetti, so ‚vikampena aprakampyena bhaktiyogena yujyate / nātra saṃśayaḥ / madvibhūtiviṣayaṃ kalyāṇaguṇaviṣayaṃ ca jñānaṃ bhaktiyogavardhanam iti svayam eva drakṣyasītyabhiprāyaḥ

 

Śrīdhara


yathokta-vibhūty-ādi-tattva-jñānasya phalam āha etām iti | etāṃ bhṛgv-ādi-lakṣaṇāṃ mama vibhūtim | yogaṃ caiśvarya-lakṣaṇam | tattvato yo vetti, so ‚vikalpena niḥsaṃśayena yogena samyag-darśanena yukto bhavati nāsty atra saṃśayaḥ

 

Madhusūdana


evaṃ sopādhikasya bhagavataḥ prabhāvam uktvā taj-jñāna-phalam āha etām iti | etāṃ prāg uktāṃ buddhy-ādi-maharṣy-ādi-rūpāṃ vibhūtiṃ vividha-bhāvaṃ tat-tad-rūpeṇāvasthitiṃ yogaṃ ca tat-tad-artha-nirmāṇa-sāmarthyaṃ paramaiśvaryam iti yāvat | mama yo vetti tattvato yathāvat so ‚vikampenāpracalitena yogena samyag-jñāna-sthairya-lakṣaṇena samādhinā yujyate nātra saṃśayaḥ pratibandhaḥ kaścit

 

Viśvanātha


kintu bhaktyāham ekayā grāhyaḥ [BhP 11.14.11] iti mad-ukter mad-ananya-bhakta eva mat-prasādān mad-vāci dṛḍham āstikyaṃ dadhāno mat-tattvaṃ vettīty āha etāṃ saṅkṣepeṇaiva vakṣyamāṇāṃ vibhūtiṃ yogaṃ bhakti-yogaṃ ca yas tattvato vetti | mat-prabhoḥ śrī-kṛṣṇasya vākyatvād idam eva paramaṃ tattvam iti dṛḍhatarāstikyavān eva yo vetti saḥ | avikalpena niścalena yogena mat-tattva-jñāna-lakṣaṇena yujyate yukto bhaved atra nāsti ko ‚pi sandehaḥ

 

Baladeva


uktārtha-jñāna-phalam āha etām iti | etāṃ vidhi-rudrādi-devatā-sanakādi-maharṣi-svāyambhuvādi-manu-pramukhaḥ kṛtsn-prapañco mad-adhīna-sthiti-pravṛtti-jñānaiśvarya-śaktiko bhavatīty evaṃ pāramaiśvarya-lakṣaṇāṃ vibhūtim | yogam anādy-ajatvādibhiḥ kalyāṇa-guṇa-ratnair mama sambandhaṃ ca yo vetti sarveśvareṇa sarvajñena vāsudevenopadiṣṭam idaṃ tāttvikaṃ bhavatīti dṛḍha-viśvāsena yo gṛhṇāti sa avikalpena sthireṇa yogena mad-bhakti-lakṣaṇena yujyate sampanno bhavati | etādṛśatayā maj-jñānaṃ mad-bhakter utpādakaṃ vivardhakaṃ ceti bhāvaḥ

 
 



Both comments and pings are currently closed.