BhG 10.8

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate
iti matvā bhajante māṃ budhā bhāva-samanvitāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


aham (I) sarvasya (of all) prabhavaḥ (source) [asmi] (I am),
mattaḥ (from me) sarvam (all) pravartate iti (it originates)
matvā (after thinking) budhāḥ (the intelligent) bhāva-samanvitāḥ (endowed with emotions) mām (me) bhajante (they worship).

 

grammar

aham asmat sn. 1n.1I;
sarvasya sarva sn. 6n.1 n.of all;
prabhavaḥ prabhava 1n.1 m.birth, source (from: pra-bhū – to spring up from, to produce);
mattaḥ av.from me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; indeclinable ablative with an ending: -tas);
sarvam sarva sn. 1n.1 n.all, whole (sarvam idam – mostly used to mean ‘this world’);
pravartate pra-vṛt (to start to act, to surpass) Praes. Ā 1v.1it moves, it originates;
iti av.thus (used to close the quotation);
matvā man (to think) absol.after thinking;
bhajante bhaj (to share, to love, to rejoice, to worship) Praes. Ā 1v.3they worship;
mām asmat sn. 2n.1me;
budhāḥ budha 1n.3 m.those intelligent, clever, thinkers  (from: budh – to wake, to perceive, to understand);
bhāva-samanvitāḥ bhāva-samanvita 1n.3 m.; TP: bhāvena samanvitā iti – those endowed with emotions (from: bhū – to be, bhāva – state, existence, nature, emotions; anu-i – to go along, PP anv-ita – endowed: with what? – requires instrumental);

 

textual variants


ahaṁ → ayaṁ (this);
mattaḥ → itaḥ (from that);
bhāva-samanvitāḥ → bhāva-samasthitāḥ (situated in emotions);
 
 



Śāṃkara


kīdṛśenāvikampena yogena yujyate ? ity ucyate—

ahaṃ paraṃ brahma vāsudevākhyaṃ sarvasya jagataḥ prabhava utpattiḥ | matta eva sthiti-nāśa-kriyā-phalopabhoga-lakṣaṇaṃ vikriyā-rūpaṃ sarvaṃ jagat pravartate | ity evaṃ matvā bhajante sevante māṃ budhā avagata-paramārtha-tattvāḥ | bhāva-samanvitā bhāvo bhāvanā paramārtha-tattvābhiniveśas tena samanvitāḥ saṃyuktāḥ ity arthaḥ

 

Rāmānuja


ahaṃ, sarvasya vicitracidacitprapañcasya prabhavaḥ utpattikāraṇam, sarvaṃ matta eva pravartate itīdaṃ mama svābhāvikaṃ niraṃkuśāiśvaryaṃ, sauśīlyasaundaryavātsalyādikalyāṇaguṇagaṇayogaṃ ca matvā budhā jñāninaḥ bhāvasamanvitāḥ māṃ sarvakalyāṇaguṇānvitaṃ bhajante / bhāvaḥ manovṛttiviśeṣaḥ / mayi spṛhayālavo māṃ bhajanta ityarthaḥ

 

Śrīdhara


yathā ca vibhūti-yogayor jñānena samyag-jñānāvāptis tad darśayati aham ity ādi-caturbhiḥ | ahaṃ sarvasya jagataḥ prabhavo bhṛgv-ādi-manv-ādi-rūpa-vibhūti-dvāreṇotpatti-hetuḥ | matta eva ca sarvasya buddhir jñānam asaṃmoha ity ādi sarvaṃ pravartata iti | evaṃ matvāvabudhya budhā vivekino bhāva-samanvitāḥ prīti-yuktā māṃ bhajante

 

Madhusūdana


yādṛśena vibhūti-yogayor jñānenāvikampa-yoga-prāptis tad darśayati aham ity ādi-caturbhiḥ | ahaṃ paraṃ brahma vāsudevākhyaṃ sarvasya jagataḥ prabhava utpatti-kāraṇam upādānaṃ nimittaṃ ca sthiti-nāśādi ca sarvaṃ satta eva pravartate bhavati | mayaivāntaryāmiṇā sarvajñena sarva-śaktinā preryamāṇaṃ sva-sva-maryādām anatikramya sarvaṃ jagat pravartate ceṣṭata iti vā | ity evaṃ matvā budhā vivekenāvagata-tattva-bhāvena paramārtha-tattva-grahaṇaa-rūpeṇa premṇā samanvitāḥ santo māṃ bhajante

 

Viśvanātha


tatra mahaiśvarya-lakṣaṇāṃ vibhūtim āha ahaṃ sarvasya prākṛtāprākṛta-vastu-mātrasya prabhavaḥ utpatti-prādurbhāvayor hetuḥ | matta evāntaryāmi-svarūpāt sarvaṃ jagat pravartate cesṭate | tathā matta eva nāradādy-avatarātmakāt sarvaṃ bhakti-jñāna-tapaḥ-karmādikaṃ sādhanaṃ tat tat sādhyaṃ ca pravṛttaṃ bhavati | aikāntika-bhakti-lakṣaṇaṃ yogam āha iti matvā āstikyato jñānena niścitya ity arthaḥ | bhāvo dāsya-sakhyādis tad-yuktāḥ

 

Baladeva


atha catuḥślokyā paramaikāntināṃ bhaktiṃ bruvan tasyā janakaṃ poṣakaṃ cātma-yāthātmyaṃ tāvad āha aham iti | svayaṃ bhagavān kṛṣṇo ‚haṃ sarvasyāsya vidhi-rudra-pramukhasya prapañcasya prabhavo hetuḥ | evam evātharvasu paṭhyate – yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃś ca gāpayati sma kṛṣṇaḥ [GTU 1.22] iti | atha puruṣo ha vai nārāyaṇo ‚kāmayata prajāḥ sṛjaye ity upakramya nārāyaṇād brahmā jāyate nārāyaṇāt prajāpatiḥ prajāyate nārāyaṇād indro jāyate nārāyaṇād aṣṭau vasavo jāyante nārāyaṇād ekādaśa rudrā jāyante nārāyaṇād dvādaśādityāḥ ity ādi | eṣa nārāyaṇaḥ kṛṣṇo bodhyaḥ brahmaṇyo devakī-putraḥ ity ādy-uttara-pāṭhāt | tad āhuḥ – eko vai nārāyaṇa āsīn na brahmā na īśāno nāpo nāgī samau neme dyāv-āpṛthivī na nakṣatrāṇi na sūryaḥ sa ekākī na ramate tasya dhyānāntaḥsthasya yatra chāndogaiḥ kriyamāṇāṣṭakādi-saṃjñakā stuti-stomaḥ stomam ucyate ity ādy upakramya pradhānādi-sṛṣṭim abhidhāyātha punar eva nārāyaṇaḥ so ‚nyat kāmo manasā dhyāyata tasya dhyānātaḥsthasya tal-lalāṭāttrakṣyaḥ śūlapāṇiḥ puruṣo ‚jāyata bibhrac chriyaṃ satyaṃ brahmacaryaṃ tapo-vairāgyam iti | tatra catur-mukho jāyate ity ādi ca | ṛkṣu ca yaṃ kāmaye taṃ tam ugraṃ kṛṣṇomi taṃ brahmāṇaṃ tam ṛṣiṃ taṃ sumedhasam ity ādi | mokṣa-dharme ca –

prajāpatiṃ ca rudraṃ cāpy aham eva sṛjāmi vai |
tau hi māṃ vijānīto mama māyā-vimohitau || iti |

vārāhe ca –
nārāyaṇaḥ paro devas tasmāj jātaś caturmukhaḥ |
tasmād rudro ‚bhavad devaḥ sa ca sarvajñatāṃ gataḥ || iti |

mad-anya-nikhila-niyantā cāham ity uktam | iti matvā mamedṛśatvaṃ sad-guru-mukhān niścitya bhāvena premṇā samanvitāḥ santo budhā māṃ bhajante

 
 



Both comments and pings are currently closed.