BhG 10.17

kathaṃ vidyām ahaṃ yogiṃs tvāṃ sadā paricintayan
keṣu keṣu ca bhāveṣu cintyo si bhagavan mayā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he yogin (O yogī!) he bhagavan ( O Lord!),
katham (how?) aham (I) sadā paricintayan ( while always contemplating) tvām (you) vidyām (I may know).
keṣu keṣu ca bhāveṣu (and in which particular forms) mayā (by me) [tvam] (you) cintyaḥ (to be thought) asi (you are).

 

grammar

katham av.how?, in what manner?
vidyām vid (to know, to understand) Pot. P 3v.1I may know;
aham asmat sn. 1n.1I;
yogin yogin 8n.1 m.O yogī! (from: yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
tvām yuṣmat sn. 2n.1you;
sadā av.always;
paricintayan pari-cintayant (pari-cint – to think, to consider) PPr 1n.1 m.[while] contemplating;
keṣu keṣu kim sn. 7n.3 m.in which particular? (distribute use);
ca av.and;
bhāveṣu bhāva 7n.3 m.in beings, in natures (from: bhū – to be);
cintyaḥ cintya (cint – to think, to consider) PF 1n.1 m. to be thought, to be remembered;
asi as (to be) Praes. P 2v.1you are;
bhagavan bhagavant 8n.1 m. O Lord! (from: bhaj – to share, to love, to rejoice, to worship, bhaga – a share, good fortune, opulence; -mant / -vant – suffix denoting one who possesses, bhagavant – who possesses opulence);
mayā asmat sn. 3n.1by me;

 

textual variants


vidyām ahaṁ yogiṁs → vidyā mahā-yogiṁs / vidyāṁ mahā-yogiṁs / viṁdyām ahaṁ yogiṁs (knowledge, O great yogī / I may know, O great yogī / I may find, O yogī);
yogiṁs tvāṁ → yogiṁ tvāṁ / yogī tvāṁ / yogis tvāṁ (you to a yogī / a yogī, you / O yogī, you);
tvāṁ sadā → tvām ahaṁ (to you I);
keṣu keṣu ca bhāveṣu → teṣu lokeṣu bhāveṣu (in those worlds and in forms);
 
 



Śāṃkara


kathaṃ vidyāṃ vijānīyām ahaṃ he yogin tvāṃ sadā paricintayan | keṣu keṣu ca bhāveṣu vastuṣu cintyo’si dhyeyo’si bhagavan mayā

 

Rāmānuja


ahaṃ yogī bhaktiyoganiṣṭhas san bhaktyā tvāṃ sadā paricintayan cintayituṃ pravṛttaḥ cintanīyaṃ tvāṃ paripūrṇāiśvaryādikalyāṇaguṇagaṇaṃ kathaṃ vidyām? pūrvoktabuddhijñānādibhāvavyatirikteṣu keṣu keṣu ca bhāveṣu mayā niyantṛtvena cintyo ‚si?

 

Śrīdhara


kathana-prayojanaṃ darśayan prārthayate katham iti dvābhyām | he yogin kathaṃ kair vibhūti-bhedaiḥ sadā paricintayann ahaṃ tvāṃ vidyāṃ jānīyām ? vibhūti-bhedena cintyo ‚pi tvaṃ keṣu keṣu padārtheṣu mayā cintanīyo ‚si?

 

Madhusūdana


kiṃ prayojanaṃ tat-kathanasya tad āha katham iti dvābhyām | yogo niratiśayaiśvaryādi-śaktiḥ so ‚syāstīti he yogin niratiśaiśvaryādi-śakti-śālinn aham atisthūlamatis tvāṃ devādibhir api jñātum aśakyaṃ kathaṃ vidyāṃ jānīyāṃ sadā paricintayan sarvadā dhyāyan | nanu mad-vibhūtiṣu māṃ dhyāyan jñāsyasi tatrāha keṣu keṣu ca bhāveṣu cetanācetanātmakeṣu vastuṣu tvad-vibhūti-bhūteṣu mayā cintyo ‚si he bhagavan

 

Viśvanātha


yogo yoga-māyā-śaktir vartate yasya he yogin vanamālītivat | tvām ahaṃ kathaṃ paricintayan san tvāṃ sadā vidyāṃ jānīyām ? bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ [BhP 11.14.11] iti tvad-ukteḥ | tathā keṣu bhāveṣu padārtheṣu tvaṃ cintyaḥ tvac-cintana-bhaktir mayā kartavyety arthaḥ

 

Baladeva


nanu kimarthaṃ tat-kathanṃ tatrāha katham iti | yogo yoga-māyā-śaktir asty asyeti he yogin ! tvāṃ sadā paricintayan saṃsmarann ahaṃ kalyāṇānanta-guṇa-yoginaṃ kathaṃ vidyāṃ jānīyām ? keṣu keṣu ca bhāveṣu padārtheṣu prakāśamānas tvaṃ mayā cintyo dhyeyo ‚si ? tad etad ubhayaṃ vada | tac ca vibhūty-uddeśenaiva setsyatīti tām upadiśety arthaḥ
 
 



Both comments and pings are currently closed.