BhG 10.29

anantaś cāsmi nāgānāṃ varuṇo yādasām aham
pitṝṇām aryamā cāsmi yamaḥ saṃyamatām aham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


nāgānām ca (among snakes) [aham] (I) anantaḥ asmi (I am Ananta),
yādasām (among aquatics) aham (I) varuṇaḥ [asmi] (I am the lord of waters),
pitṝṇām (among ancestors) [aham] (I) aryamā asmi (I am Aryaman),
saṁyamatām ca (and among those controlling) aham (I) yamaḥ [asmi] (I am death).

 

grammar

anantaḥ an-anta 1n.1 m.without end, endless, Ananta (from: anta – the end, limit, boundary, death);
ca av.and;
asmi as (to be) Praes. P 3v.1I am;
nāgānām nāga 6n.3 m.among many-hooded snakes (from: na-ga – not going or nagna – naked);
varuṇaḥ varuṇa 1n.1 m.enveloping sky, Varuṇa, god of waters;
yādasām yādas 6n.3 m.among aquatics (from: yādas – large aquatic animal, sea monster);
aham asmat sn. 1n.1I;
pitṝṇām pitṛ 6n.3 m.among fathers, among ancestors (seven groups of saintly ancestors: agniṣvātta, saumya, haviṣmant, uṣmapa, sukālin, barhiṣad, ājyapa);
aryamā arya-man 1n.1 m.friendly, companion, divinity of Milky Way, son of Aditi, the Sun;
ca av.and;
asmi as (to be) Praes. P 3v.1I am;
yamaḥ yama 1n.1 m.restrain, control, rule; Yama – god of death (from: yam – to restrain, to control);
saṁyamatām saṁyamant (sam-yam – to restrain) PPr 6n.3 m.among those restraining;
aham asmat sn. 1n.1I;

 

textual variants


anantaś cāsmi anantaś cāpi (and even Ananta);
saṁyamatām → saṁyaminām / saṁycchatām (among those restraining);
 
 



Śāṃkara


anantaś cāsmi nāgānāṃ nāga-viśeṣāṇāṃ nāgarājaś cāsmi | varuṇo yādasām aham ab-devatānāṃ rājāham | pitṝṇām aryamā nāma pitṛ-rājaś cāsmi | yamaḥ saṃyamatāṃ saṃyamanaṃ kurvatām aham

 

Rāmānuja


vṛkṣāṇāṃ pūjyo ‚śvattho ‚ham / devarṣīṇaṃ nārado ‚ham / kāmadhuk divyā surabhiḥ / jananahetuḥ kandarpaś cāham asmi / sarpāḥ ekāśirasaḥ; nāgāḥ bahuśirasaḥ / yādāṃsi jalavāsinaḥ, teṣāṃ varuṇo ‚ham / daṇḍayatāṃ vaivasvato ‚ham

 

Śrīdhara


ananta iti | nāgānāṃ nirviṣāṇāṃ rājānantaḥ śeṣo ‚ham | yādasām jala-carāṇāṃ rājā varuṇo ‚ham | pitṝṇām rājāryamāsmi | saṃyamatām niyamanaṃ kurvatāṃ madhye yamo ‚smi

 

Madhusūdana


nāgānāṃ jāti-bhedānāṃ madhye teṣāṃ rājānantaś ca śeṣākhyo ‚ham asmi | yādasām jala-carāṇāṃ madhye teṣāṃ rājā varuṇo ‚ham asmi | pitṝṇām madhye ‚ryamā nāma pitṛ-rājaś cāham asmi | saṃyamatām saṃyamaṃ dharmādharma-phala-dānenānugrahaṃ nigrahaṃ ca kurvatāṃ madhye yamo ‚ham smi

 

Viśvanātha


yādasām jala-carāṇāṃ | saṃyamatām daṇḍayatām

 

Baladeva


nāgānām aneka-śirasāṃ madhye ‚nantaḥ śeṣo ‚ham | yādasām jala-jantūnām adhipo varuṇo ‚ham | pitṝṇām rājāryamākhyaḥ pitṛ-devo ‚ham | saṃyamatām daṇḍayatāṃ madhye nyāya-daṇḍa-kṛt yamo ‚haṃ chādeśābhāva ārṣaḥ
 
 



Both comments and pings are currently closed.