BhG 10.30

prahlādaś cāsmi daityānāṃ kālaḥ kalayatām aham
mṛgāṇāṃ ca mṛgendro haṃ vainateyaś ca pakṣiṇām

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


daityānām ca (and among descendants of Diti) [aham] (I) prahlādaḥ asmi (I am Prahlāda),
kalayatām (among those impelling) aham (I) kālaḥ ca [asmi] (I am time),
mṛgāṇām ca (and among animals) aham (I) mṛgendraḥ [asmi] (I am the king of animals),
pakṣiṇāṁ ca (and among the winged ones) [aham] (I) vainateyaḥ [asmi] (I am the son of Vinata).

 

grammar

prahlādaḥ prahlāda 1n.1 m.joyful excitement; Prahlāda (from: pra-hlād – to rejoice, to feel comfortably);
ca av.and;
asmi as (to be) Praes. P 3v.1I am;
daityānām daitya 6n.3 m.among descendants of Diti (from: diti – mother of demons, wife of Kaśyapa);
kālaḥ kāla 1n.1 m.time;
kalayatām kalayant (kal – to impel, to incite, to do) PPr 6n.3 m.among those impelling;
aham asmat sn. 1n.1I;
mṛgāṇām mṛga 6n.3 m.among forest animals (from: mṛg – to chase, to hunt);
ca av.and;
mṛgendraḥ mṛga-indra 1n.1 m.; TP: mṛgāṇām indra itiking of animals, lion (from: mṛg – to chase, to hunt, mṛga – forest animal; ind – to be powerful, indra – king, the best, lord of heaven);
aham asmat sn. 1n.1I;
vainateyaḥ vainateya 1n.1 m.son of Vinata, Garuḍa (from: vi-nam – to bend, to bow, PP vi-nata – bent, curved, humble);
ca av.and;
pakṣiṇām pakṣin 6n.3 m.among the winged ones, among birds (from: pakṣ – to take, to take side, pakṣa – wing);

 

textual variants


prahlāda prahrāda (Prahrāda);
kalayatām → kāla-yatām (among controllers of time);
 
 



Śāṃkara


prahlādo nāmaś cāsmi daityānāṃ diti-vaṃśyānām | kālaḥ kalayatāṃ kalanaṃ gaṇanaṃ kurvatām aham | mṛgāṇāṃ ca mṛgendraḥ siṃho vyāghro vāham | vainateyaś ca garutmān vinatā-sutaḥ pakṣiṇāṃ patatriṇām

 

Rāmānuja


anarthaprepsutayā gaṇayatāṃ madhye kālaḥ mṛtyur aham

 

Śrīdhara


prahlāda iti | kalayatāṃ vaśīkurvatāṃ gaṇayatāṃ vā madhye kālo ‚ham asmi | mṛgendraḥ siṃhaḥ | pakṣiṇāṃ madhye vainateyo garuḍo ‚smi

 

Madhusūdana


daityānāṃ diti-vaṃśyānāṃ madhye prakarṣeṇa hlādayaty ānandayati parama-sāttvikatvena sarvān iti prahlādaś cāsmi | kalayatāṃ saṅkhyānaṃ gaṇanaṃ kurvatāṃ madhye kālo ‚ham | mṛgendraḥ siṃho mṛgāṇāṃ paśūnāṃ madhye ‚ham | vainateyaś ca pakṣiṇāṃ vinatā-putro garuḍaḥ

 

Viśvanātha


kalayatāṃ vaśīkurvatām | mṛgendraḥ siṃhaḥ | vainateyo garuḍaḥ

 

Baladeva


daityānāṃ diti-vaṃśyānāṃ madhye teṣām adhipatir bhagavan-niṣṭhātiśayād varīyān prahlādo ‚ham | kalayatāṃ vaśīkurvatāṃ madhye kālo ‚ham | mṛgāṇāṃ paśūnāṃ madhye ‚tivikrameṇotkṛṣṭo mṛgendraḥ siṃho ‚ham | pakṣiṇāṃ madhye viṣṇu-rathatvenātiśreṣṭho vainateyo garuḍo ‚ham
 
 



Both comments and pings are currently closed.