BhG 10.42

atha vā bahunaitena kiṃ jñātena tavārjuna
viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he arjuna (O Arjuna!),
atha (moreover) tava (to you) etena bahunā jñātena (this many-fold knowledge) kim vā (what for?).
aham (I) idam kṛtsnam jagat (this whole world) ekāṁśena (with one portion) viṣṭabhya (after supporting) sthitaḥ [asmi] (situated I am).

 

grammar

atha av.then, now, moreover, certainly, rather;
av.or, and, on the other side, but even if, however;
bahunā bahu 3n.1 m.with many;
etena etat sn. 3n.1 m.with that;
kim av. what for – requires instrumental (from: kim – what?; often with );
jñātena jñāta (jñā – to know, to understand) PP 3n.1 m.with that learned;
tava yuṣmat sn. 6n.1your;
arjuna arjuna 8n.1 m.white, clear, O Arjuna;
viṣṭabhya vi-stambh (to support, to ascertain) absol.after ascertaining, after supporting;
aham asmat sn. 1n.1I;
idam idam 2n.1 n.this;
kṛtsnam kṛtsna 2n.1 n.whole;
ekāṁśena eka-aṁśa 3n.1 m.; TP: ekenāṁśenetiwith one portion (from: eka – one; aṁś – to distribute, aṁśa – share, portion, part);
sthitaḥ sthita (sthā – to stand) PP 1n.1 m.situated;
jagat jagat 2n.1 n.world, moving, mankind (from: gam – to go);

 

textual variants


bahunaitenabahunoktena / bahunaikena ( [what for] that much said / [what for] many [and] one);
jñātenajñānena ([what for] knowledge);
sthito jagat → jagat sthitaḥ / sthitaṁ jagat (world, situated / situated world);
 
 



Śāṃkara


athavā bahunaitena evam ādinā kiṃ jñātena tavārjuna syāt sāvaśeṣeṇa | aśeṣatas tvam ucyamānam arthaṃ sṛṇu—viṣṭabhya viśeṣataḥ stambhanaṃ dṛḍhaṃ kṛtvedaṃ kṛtsnaṃ jagad ekāṃśenaikāvayavenaika-pādena, sarva-bhūta-svarūpeṇety etat | tathā ca mantra-varṇaḥ—pādo’sya viśvā bhūtāni [rādhāk 8.4.17.3] iti | sthito’ham iti

 

Rāmānuja


bahunā etena ucyamānena jñānena kiṃ prayojanam /idaṃ cidacidātmakaṃ kṛtsnaṃ jagat kāryāvasthaṃ kāraṇāvasthaṃ sthūlaṃ sūkṣmaṃ ca svarūpasadbhāve, sthitau, pravṛttibhede ca yathā matsaṅkalpaṃ nātivarteta, tathā mama mahimno ‚yutāyutāṃśena viṣṭabhyāham avasthitaḥ / yathoktaṃ bhagavatā parāśareṇa, „yasyāyutāyutāṃśāṃśe viśvaśaktir iyaṃ sthitā” iti

 

Śrīdhara


athavā kim etena paricchinna-vibhūti-darśanena ? sarvatra mad-dṛṣṭim eva kurv ity āha athaveti | bahunā pṛthak-jñātena kiṃ tava kāryam ? yasmād idaṃ sarvaṃ jagad ekāṃśenaika-deśa-mātreṇa viṣṭabhya dhṛtvā vyāpyeti vā aham eva sthitaḥ | mad-vyatiriktaṃ kiṃcid asti pādo ‚sya viśvā bhūtāni tripādayāmṛtaṃ divi [Rv 8.4.17.3] iti śruteḥ | tasmāt kim anena paricchinna-darśanena sarvatra mad-dṛṣṭim eva kurv ity abhiprāyaḥ

 

Madhusūdana


evam avayavaśo vibhūtim uktvā sākalyena tām āha athaveti | athaveti pakṣāntare | bahunaitena sāvaśeṣeṇa jñātena kiṃ tava syāt | he arjuna ! idaṃ kṛtsnaṃ sarvaṃ jagad ekāṃśenaikadeśa-mātreṇa viṣṭabhya vidhṛtya vyāpya vāham eva sthito na mad-vyatiriktaṃ kiṃcid asti pādo ‚sya viśvā bhūtāni tripādayāmṛtaṃ divi iti śruteḥ | tasmāt kim anena paricchinna-darśanena sarvatra mad-dṛṣṭim eva kurv ity abhiprāyaḥ

 

Viśvanātha


bahunā pṛthak-pṛthag-jñātena kiṃ phalaṃ samuditam eva jānīhīty āha viṣṭabhyeti | ekāṃśenaikenaivāṃśena prakṛty-antaryāminā puruṣa-rūpeṇaivedaṃ sṛṣṭaṃ jagad viṣṭabhyādhiṣṭhānatvād vidhṛtyādhiṣṭhātṛtvād adhiṣṭhāya | niyantṛtvān niyamya vyāpakatvād vyāpya kāraṇatvāt sṛṣṭvā sthito ‚smi

 

Baladeva


evam avayavaśo vibhūtīr apavarṇya sāmsatyena tāḥ prāha athaveti | bahunā pṛthak-pṛthag-upadiśyamānena vibhūti-viṣayakeṇa jñānena tava kiṃ prayojanam | he arjuna ! cid-acid-ātmakaṃ hara-viriñci-pramukhaṃ kṛtsnaṃ jagad aham ekenaiva prakṛtyādy-antaryāmiṇā puruṣākhyenāṃśena viṣṭabhya sraṣṭṛtvāt sraṣṭā dhārakatvād dhṛtvā vyāpakatvād vyāpya pālakatvāt pālayitvā ca sthito ‚smīti sarjanādīni mad-vibhūtayo mad-vyāpteṣu sarveṣv aiśvaryādi-sarvāṇi vastūni mad-vibhūtitayā bodhyānīti
 
 



Both comments and pings are currently closed.