atha navamo ‘dhyāyaḥ – rāja-vidyā-rāja-guhya-yogaḥ

Now the ninth chapter: “The Yoga of the King of Knowledge and of the King of Secret”


Śāṃkara


aṣṭame nāḍy-ādi-dvāreṇa dhāraṇā-yogaḥ saguṇa uktaḥ | tasya ca phalam agny-arcir-ādi-krameṇa kālāntare brahma-prāpti-lakṣaṇam evānāvṛtti-rūpaṃ nirdiṣṭam | tatrānenaiva prakāreṇa mokṣa-prāpti-phalam adhigamyate, nānyathā iti tad āśaṅkā-vyāvivartayiṣayā śrī-bhagavān uvāca

 

Rāmānuja


upāsakabhedanibandhanā viśeṣāḥ pratipāditāḥ / idānīm upāsyasya paramapuruṣasya māhātmyam, jñānināṃ viśeṣaṃ ca viśodhya bhaktirūpasyopāsanasya svarūpam ucyate

 

Śrīdhara


pareśaḥ prāpyate śuddha-bhaktyeti sthitam aṣṭame |
navame tu tad-aiśvaryam atyāścaryaṃ prapañcyate ||

 

Madhusūdana


pūrvādhyāye mūrdhany anāḍī-dvārakeṇa hṛdaya-kaṇṭha-bhrū-madhyādi-dhāraṇā-sahitena sarvendriya-dvāra-saṃyama-guṇakena yogena svecchayotkrānta-prāṇasyārcir-ādi-mārgeṇa brahma-lokaṃ prayātasya tatra samyag-jñānodayena kalpānte para-brahma-prāpti-lakṣaṇā krama-muktir vyākhyātā | tatra cānenaiva prakāreṇa muktir labhyate nānayathety āśaṅkya- ananya-cetāḥ satataṃ yo māṃ smarati nityaśaḥ | tasyāhaṃ sulabhaḥ ity ādinā bhagavat-tattva-vijñānāt sākṣān mokṣa-prāptir abhihitā | tatra cānanyā bhaktir asādhāraṇo hetur ity uktaṃ puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā iti | tatra pūrvokta-yoga-dhāraṇā-pūrva-prāṇotkramaṇārcir-ādi-mārga-gamana-kāla-vilambādi-kleśam antareṇaiva sākṣān mokṣa-prāptaye bhagavat-tattvasya tad-bhakteś ca vistareṇa jñāpanāya navamo ‚dhyāya ārabhyate | aṣṭame dhyeya-brahma-nirūpaṇena tad-dhyāna-niṣṭhasya gatir uktā | navame tu jñeya-brahma-nirūpaṇena jñāna-niṣṭhasya gatir ucyata iti saṅkṣepaḥ | tatra vakṣyamāṇa-jñāna-stuty-arthās trīn ślokān |

 

Viśvanātha


ārādhyatve prabhor dāsair aiśvaryaṃ yad apekṣitam |
tat śuddha-bhakter utkarṣaś cocyate navame sphuṭam ||

 

Baladeva


bhakty-uddīpti-karaṃ svasya pāramaiśvaryam adbhutam |
sva-bhakteś ca mahotkarṣaṃ navame harir ūcivān ||

 
 

Both comments and pings are currently closed.