BhG 9.1

śrī-bhagavān uvāca
idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave
jñānaṃ vijñāna-sahitaṃ yaj jñātvā mokṣyase śubhāt

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


śrī-bhagavān (the glorious Lord) uvāca (he spoke):
[aham] (I) idam guhya-tamam (this most secret) vijñāna-sahitam tu jñānam (knowledge along with wisdom) te anasūyave (to you non-envious) pravakṣyāmi (I will declare).
yat [jñānam] (which knowledge) jñātvā (after knowing) [tvam] (you) aśubhāt (from inauspiciousness) mokṣyase (you will be liberated).

 

grammar

śrī-bhagavān śrī-bhagavant 1n.1 m.; TP: śriyā yukto bhagavān itithe Lord united with majesty (from: śrī – lustre, majesty, fortune; bhaj – to share, to love, to rejoice, to worship, bhaga – a share, good fortune, opulence; -mant / -vant – suffix denoting one who possesses, bhagavant – who possesses opulence);
uvāca vac (to speak) Perf. P 1v.1he spoke;
idam idam 2n.1 n.this;
tu av.but, then, or, and;
te yuṣmat sn. 4n.1to you (shortened form of: tubhyam);
guhyatamam guhyatama 2n.1 n.the most secret (from: xguh – to cover, to hide, PF guhya – to be hidden, secret, mystery; superlative of: guhya – guhya-tara, guhya-tama);
pravakṣyāmi pra-vac (to declare, to speak) Fut. P 3v.1I will declare;
anasūyave an-asūyu 4n.1 m.to one who is free from spite, envy, ill-will (asūya – to be displeased);
jñānam jñāna 2n.1 n.knowledge, wisdom (from: jñā – to know, to understand);
vijñāna-sahitam vijñāna-sahita 2n.1 n.; vijñānena sahitam itialong with wisdom (from: jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence; vi-jñāna – comprehension, understanding, wisdom; sahita – suffix: along with, joined, attended by);
yat yat sn. 2n.1 n.that which;
jñātvā jñā (to know, to understand) absol.after understanding;
mokṣyase muc (to liberate) Fut. pass. 2v.1you will be liberated;
aśubhāt aśubha 5n.1 n.from the inauspicious (from: śubh – to shine, śubha – splendid, pleasant, auspicious, good);

 

textual variants


anasūyaveanasūyate (to the non-envious);
jñānaṁ vijñāna-sahitaṁjñāna-vijñāna-sahitaṁ (along with knowledge and wisdom);

The fourth pada of verse 9.1 is the same as the fourth pada of verse BhG 4.16;

 
 



Śāṃkara


idaṃ brahma-jñānaṃ vakṣyamāṇam uktaṃ ca pūrveṣu adhyāyeṣu, tat buddhau saṃnidhīkṛtya idam ity āha | tu-śabdo viśeṣa-nirdhāraṇārthaḥ | idam eva tu samyag-jñānaṃ sākṣāt mokṣa-prāpti-sādhanaṃ vāsudevaḥ sarvam iti [gītā 7.12], ātmaivedaṃ sarvaṃ [candrhāuttaṃ 7.25.2] ekam evādvitīyaṃ [candrhāuttaṃ 6.2.1] ity ādi-śruti-smṛtibhyaḥ | nānyat, atha te ye’nyathāto vidur anya-rājānas te kṣayya-lokā bhavanti [candrhāuttaṃ 7.25.2] ity ādi-śrutibhyaś ca | te tubhyaṃ guhyatamaṃ gopyatamaṃ pravakṣyāmi kathayiṣyāmy anasūyave’sūyā-rahitāya | kiṃ tat ? jñānam | kiṃ-viśiṣṭaṃ ? vijñāna-sahitam anubhava-yuktam, yaj jñātvā prāpya mokṣyase ’śubhāt saṃsāra-bandhanāt

 

Rāmānuja


idaṃ tu guhyatamaṃ bhaktirūpam upāsanākhyaṃ jñānaṃ vijñānasahitam upāsanagataviśeṣajñānasahitam, anasūyave te pravakṣyāmi madviṣayaṃ sakaletaravisajātīyam aparimitaprakāraṃ māhātmyaṃ śrutvā, evam eva saṃbhavatīti manvānāya te pravakṣyāmītyarthaḥ / yaj jñānam anuṣṭhānaparyantaṃ jñātvā matprāptivirodhinaḥ sarvasmād aśubhān mokṣyase

 

Śrīdhara


evaṃ tāvat saptamāṣṭamayoḥ svīyaṃ pārameśvaraṃ tattvaṃ bhaktyaiva sulabhaṃ nānyathā ity uktvā idānīm acintyaṃ svakīyam aiśvaryaṃ bhakteś cāsādhāraṇaṃ prabhāva`aprapañcayiṣyan bhagavān uvāca idam iti | viśeṣeṇa jñāyate ‚neneti vijñānam upāsanam | tat-sahitaṃ jñānam īśvara-viṣayam | idaṃ tv anusūyave punaḥ punaḥ sva-māhātmyam evopadiśatīty evaṃ parama-kāruṇike mayi doṣa-dṛṣṭi-rahitāya | tubhyaṃ vakṣyāmi | tu-śabdo vaiśiṣṭye

 

Madhusūdana


idaṃ prāg bahudhoktam agre ca vakṣyamāṇam adhunocyamānaṃ jñānaṃ śabda-pramāṇakaṃ brahma-tattva-viṣayakaṃ te tubhyaṃ pravakṣyāmi | tu-śabdaḥ pūrvādhyāyoktād dhyānāj jñānasya vailakṣaṇyam āha | idam eva samyag-jñānaṃ sākṣān mokṣa-prāpti-sādhanaṃ na tu dhyānaṃ tasyājñānānivartakatvāt | tat tv antaḥkaraṇa-śuddhi-dvāredam eva jñānaṃ sampādya krameṇa mokṣaṃ janayatīty uktam |

kīdṛśaṃ jñānaṃ guhyatamaṃ gopanīyatamam atirahasyatvāt | yato vijñāna-sahitaṃ brahmānubhava-paryantam | īdṛśam atirahasyam apy ahaṃ śiṣya-guṇādhikyād vakṣyāmi tubhyam anasūyave | asūyā guṇeṣu doṣa-dṛṣṭis tad-āviṣkaraṇādi-phalā | sarvadāyam ātmaiśvarya-khyāpanenātmānaṃ praśaṃsati mat-purastād ity evaṃ rūpā tad-rahitāya | anenārjuava-saṃyamāv api śiṣya-guṇau vyākhyātau | punaḥ kīdṛśaṃ jñānaṃ yaj jñātvā prāpya mokṣyase sadya eva saṃsāra-bandhanād aśubhāt sarva-duḥkha-hetoḥ

 

Viśvanātha


karma-jñāna-yogādibhyaḥ sakāśāt bhakter eve utkarṣaḥ | sā ca bhaktiḥ pradhānībhūtā kevalā ceti saptamāṣṭamayor uktam | tatrāpi kevalāyā atiprabalāyā jñānavad antaḥkaraṇa-śuddhy-ādy-anapekṣinyā bhakteḥ spaṣṭatayā eva sarvotkarṣaḥ | tasyām apekṣitam aiśvaryaṃ ca vaktuṃ navamo ‚dhyāya ārabhyate | sarva-śāstra-sāra-bhūtasya gītā-śāstrasyāpi madhyam adhyāya-ṣaṭkam eva sāram | tasyāpi madhyamau navama-daśamāv eva sārāv ity ato ‚tra nirūpayiṣyamāṇam arthaṃ stauti idaṃ tv iti tribhiḥ |

dvitīya-tṛtīyādhyāyādiṣu yad uktaṃ mokṣopayogi-jñānaṃ guhyam | saptamāṣṭamayor mat-prāpty-upayogi-jñānaṃ jñāyate ‚nena bhagavat-tattvam iti jñānaṃ bhakti-tattvaṃ guhyataram | atra tu kevala-śuddha-bhakti-lakṣaṇaṃ jñānaṃ guhyatamaṃ prakarṣeṇaiva tubhyaṃ vakṣyāmi | atra tu jñāna-śabdena bhaktir avaśyaṃ vyākhyeyā, na tu prathama-ṣaṭkoktaṃ prasiddhaṃ jñānam | para-śloke ‚vyayam anaśvaram iti viśeṣaṇa-dānād guṇātītatva-lābhād guṇātītā bhaktir eva | na tu jñānam, tasya sāttvikatvāt | aśraddadhānāḥ puruṣā dharmasyāsya ity agrima-śloke dharma-śabdenāpi bhaktir evocyate | anasūyave ‚matsarāyety anyo ‚pīdam amatsarāyaivopadiśed iti vidhir vyañjitaḥ | vijñāna-sahitaṃ mad-aparokṣānubhava-paryantam ity arthaḥ | aśubhāt saṃsārād bhakti-pratibandhakād antarāyād vā

 

Baladeva


vijñānānanda-ghano ‚saṅkhyeya-kalyāṇa-guṇa-ratnālayaḥ sarveśvaro ‚haṃ śuddha-bhakti-sulabha iti saptamādibhyām abhidhāyedānīṃ bhakter uddīpakaṃ nijaiśvaryaṃ tasyāḥ prabhāva`acābhidhāsyann ādau tāṃ stauti idam iti tribhiḥ | idaṃ jñānaṃ mat-kīrtanādi-lakṣaṇa-bhakti-rūpam | paratra dharmasyāsya ity ukteḥ | kīrtanādeś cic-chakti-vṛttitvāt | jñāyate ‚nena iti nirukteś ca | tat kila guhyatamam | dvitīyādāv upadiṣṭaṃ mad-aiśvarya-jñānaṃ guhyataram ity arthaḥ | navamādāv upadeśyaṃ tu kevala-bhakti-lakṣaṇam idaṃ jñānaṃ guhyatamam ity arthaḥ | tac ca vijñāna-sahitaṃ mad-anubhavāvasānaṃ te vakṣyāmi | kīdṛśāyety āha anasūyava iti | mad-guṇeṣu doṣāropa-rahitāya durgamasya sva-rahasyasyānukampayopadeṣṭari mayi nijaiśvarya-prakhyāpanenātmānaṃ praśaṃsasīti doṣa-dṛṣṭi-śūnyāyety arthaḥ | tenānyo ‚py etad anasūyaṃ prati brūyād iti darśitam | yaj jñātvā tvam aśubhāt saṃsārān mokṣyase

 
 



Both comments and pings are currently closed.