BhG 9.11

avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam
paraṃ bhāvam ajānanto mama bhūta-maheśvaram

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


mama param bhāvam (my superior nature) bhūta-maheśvaram (as the supreme lord of beings) ajānantaḥ (those who do not know)
mūḍhāḥ (fools) mām mānuṣīṁ tanum āśritam (me having taken human body) avajānanti (they despise).

 

grammar

avajānanti ava-jñā (to disrespect, to despise) Praes. P 1v.3they disrespect, they despise;
mām asmat sn. 2n.1me;
mūḍhāḥ mūḍha (muh – to become confused, bewildered, stupefied) PP 1n.3 m. bewildered, fools;
mānuṣīm mānuṣī 2n.1 f.human (from: man – to think, manu – a man, a person, mānuṣa – human);
tanum tanu 2n.1 f.thin, small, body, form (from: tan – to spread out);
āśritam āśrita (ā-śri – to  adhere, to lean on, to rest on, to depend on) PP 2n.1 m.taken shelter (of whom? – requires accusative);
param para 2n.1 m.beyond, ancient, final, the best, the supreme;
bhāvam bhāva 2n.1 m.state, existence, nature (from: bhū – to be);
ajānantah a-jānant (jña – to know, to understand) PPr 1n.3 m.those who do not know;
mama asmat sn. 6n.1my;
bhūta-maheśvaram bhūta-maha-īśvara 2n.1 m.; TP: bhūtānāṁ mahāntam īṣvaram iti the supreme lord of beings (from: bhū – to be, PP bhūta – been, real, world; mah – to magnify, mahant – great; xīś – to own, to reign, īśa / īśvara – ruler, lord);

 

textual variants


mānuṣīṁ tanummānuṣī-tanum (human body);
āśritam → āsthitaṁ / āśritāḥ (situated / sheltered);
paraṁ bhāvam para-bhāvam (superior nature);
mama bhūta-maheśvaram → mamāvyayam anuttamaṁ (in this rendering the fourth pada of verse 9.11 is the same as the fourth pada of verse BhG 7.24) / sarva-bhūta-maheśvaraṁ (my imperishable and unsurpassed / the supreme lorg of all beings);

The third pada of verse 9.11 is the same as the third pada of verse BhG 7.24);

 
 



Śāṃkara


evaṃ māṃ nitya-śuddha-buddham ukta-svabhāvaṃ sarvajñaṃ sarva-jantūnām ātmānam api santaṃ—

avajānanty avajñāṃ paribhavaṃ kurvanti māṃ mūḍhā avivekinaḥ | mānuṣīṃ manuṣyasaṃbandhinīṃ tanuṃ deham āśritam, manuṣyadehena vyavaharantamity etat, paraṃ prakṛṣṭaṃ bhāvaṃ param ātma-tattvam ākāśa-kalpam ākāśād apy antaratamam ajānanto mama bhūta-maheśvaraṃ sarva-bhūtānāṃ mahāntam īśvaraṃ svātmānam | tataś ca tasya mamāvajñāna-bhāvanena āhatās te varākāḥ

 

Rāmānuja


evaṃ māṃ bhūtamaheśvaraṃ sarvajñaṃ satyasaṅkalpaṃ nikhilajagadekakāraṇaṃ paramakāruṇikatayā sarvasamāśrayaṇīyatvāya mānuṣīṃ tanum āśritaṃ svakṛtaiḥ pāpakarmabhir mūḍhā avajānanti prākṛtamanuṣyasamaṃ manyante / bhūtamaheśvarasya mamāpārakāruṇyodāryasauśīlyavātsalyanibandhanaṃ manuṣyatvasamāśrayaṇalakṣaṇam imaṃ paraṃ bhāvam ajānanto manuṣyatvasamāśrayaṇamātreṇa mām itarasajātīyaṃ matvā tiraskurvantītyarthaḥ

 

Śrīdhara


nanv evaṃbhūtaṃ parameśvaraṃ tvāṃ kim iti kecin nādriyante ? tatrāha avajānantīti dvābhyām | sarva-bhūta-maheśvara-rūpaṃ madīyaṃ paraṃ bhāvaṃ tattvam ajānanto mūḍhā mūrkhā mām avajānanti mām avamanyante | avajñāne hetuḥ śuddha-sattva-mayīm api tanuṃ bhaktecchā-vaśān manuṣyākārām āśritavantam iti

 

Madhusūdana


evaṃ nitya-śuddha-buddha-mukta-svabhāvaṃ sarva-jantūnām ātmānam ānanda-ghanam anantam api santam avajānantīti | avajānanti māṃ sākṣād īśvaro ‚yam iti nādriyante nindanti vā mūḍhā avivekino janāḥ | teṣām avajñā-hetuṃ bhramaṃ sūcayati mānuṣīṃ tanum āśritaṃ manuṣyatayā pratīyamānāṃ mūrtim ātmecchayā bhaktānugrahārthaṃ gṛhītavantaṃ manuṣyatayā pratīyamānena dehena vyavaharantam iti yāvat | tataś ca manuṣyo ‚yam iti bhrāntyācchāditāntaḥkaraṇā mama paraṃ bhāvaṃ prakṛṣṭaṃ paāramarthikaṃ tattvaṃ sarva-bhūtānāṃ mahāntarm īśvaram ajānanto yan nādriyante nindanti vā tad-anurūpam eva mūḍhatvasya

 

Viśvanātha


nanu ca satyam ananta-koṭi-brahmāṇḍa-vyāpī saccid-ānanda-vigrahaḥ kāraṇārṇava-śāyī mahā-puruṣaḥ sva-prakṛtyā jagat sṛjatīti yaḥ prasiddhaḥ | sa eva hi bhavān | kintu vasudeva-sūnos taveyaṃ mānuṣī tanur ity etad-aṃśenaiva kecit tava nikarṣaṃ vadantīty ata āha avajānantīti | mama mānuṣyās tanor asyā paraṃ bhāvaṃ kāraṇārṇava-śāyi-mahā-puruṣādibhyo ‚py utkṛṣṭaṃ svarūpam ajānanta eva te | kīdṛśam ? bhūtaṃ satyaṃ yad brahma tac ca tan maheśvaraṃ ceti | tan maheśvara-padaṃ satyāntara-vyāvartakam atra jñeyam yukte kṣmādāvṛte bhūtam iti amaraḥ |

tam ekaṃ govindaṃ sac-cid-ānanda-vigrahaṃ vṛndāvana-sura-bhūruha-bhāvanāsīnaṃ satataṃ sa-marud-gaṇo ‚haṃ paramayā stutyā toṣayāmi iti (GTU 1.33) śruteḥ |

narākṛti para-brahma iti smṛteś ca |

mamāsyā mānuṣyās tanoḥ saccid-ānanda-mayatvaṃ mad-abhijṇa-bhaktair ucyata eva, tathā sarva-brahmāṇḍa-vyāpitvaṃ ca bālye yan-mātrā śrī-yaśodayā dṛṣṭam eva | yad vā mānuṣīṃ tanum eva viśinaṣṭi param utkṛṣṭaṃ bhāvaṃ sattāṃ viśuddhaṃ sattvaṃ saccidānanda-svarūpam ity arthaḥ | bhāvaḥ sattā svabhāvābhiprāyaḥ ity amaraḥ | paraṃ bhāvam api viśinaṣṭi mama bhūta-maheśvaraṃ mama sṛjyāni bhūtāni ye brahmādyās teṣām api mahāntam īśvaram | tasmāt jīvasyeva mama parameśvarasya tanur na bhinnā | tanur evāham | aham eva tanuḥ sākṣād brahmaiva śābdaṃ brahma dadhad vapuḥ [BhP 3.21.8] iti mad-abhijña-śukokter iti bhavādṛśais tu viśvasyatām iti bhāvaḥ

 

Baladeva


nanv īdṛśa-mahimānaṃ tvāṃ kim iti kecin nādriyante ? tatrāha avajānantīti | bhūta-maheśvaraṃ nikhila-jagad-eka-svāminaṃ satya-saṅkalpaṃ sarvajñaṃ mahā-kāruṇikaṃ ca māṃ mūḍhās te ‚vajānanti | atra prakāraṃ darśayan viśinaṣṭi mānuṣīm iti mānuṣa-sanniveśinīṃ mānuṣa-ceṣṭā-bahulāṃ tanuṃ śrī-mūrtim āśritaṃ tādātmya-sambandhena nityaṃ prāptaṃ mām itara-rāja-kumāra-tulyaḥ kaścid ugra-puṇyo manuṣyo ‚yam iti buddhyāvamanyanta ity arthaḥ | mānuṣī tanuḥ khalu pāñcabhautikyena na ca bhagavat-tanus tādṛk sac-cid-ānanda-rūpāya kṛṣṇāya iti, tam ekaṃ govindaṃ sac-cid-ānanda-vigraham iti śravaṇāt | tathātve tad-avajñātṝṇāṃ mauḍhyāndhya-yogād brahmādi-vandyatvāyogāc ca |

evaṃ buddhis teṣāṃ kuto yayā te mūḍhā bhaṇyante ? tatrāha param iti | param asādhāraṇaṃ bhāvaṃ svabhāvam ajānantaḥ mānuṣākṛtes tasya jñānānndātmatva-sarveśatva-mokṣadatvādi-svabhāvānabhijñānād ity arthaḥ | evaṃ ca sati tanum āśritam ity ukti-viśeṣa-vibhātaṃ bheda-kāryam ādāya bodhyā | yat tu vasudeva-sūnor dvārakādhipateḥ sūtikā-gṛhāvirbhūtam eva svarūpaṃ naijaṃ caturbhujatvāt tato vrajaṃ gacchataḥ svarūpaṃ tu mānuṣaṃ dvibhujatvād ata uktam babhūva prākṛtaḥ śiśuḥ itivat | asti tan-niravadhānam mānuṣīṃ tanum āśritam iti tad-ukteḥ | tenaiva rūpeṇa catur-bhujena iti pārtha-vākyāc ca tasmān mānuṣya-saṃniveśitvam eva tat-tanor manuṣyatvam ity uktam yatrāvatīrṇaṃ kṛṣṇākhyaṃ paraṃ brahma narākṛti iti śrī-vaiṣṇave | gūḍhaṃ paraṃ brahma manuṣya-liṅgam iti śrī-bhāgavate ca | manuṣya-ceṣṭā-prācyuryāc ca tasyās tattvam | yathā manuṣyo ‚pi rājā devavat siṃhavac ca viceṣṭanān nṛ-devo nṛ-siṃhaś ca vyapadiśyate |

tasmād dvibhujaś caturbhujaś ca sa manuṣya-bhāvenokta-hetu-dvayād vyapadiśyaḥ | na khalu bhuja-bhūmnā pareśatvam | kārtavīryādau vyabhicārāt | vibhu-caitanyatvaṃ jagaj janmādi-hetutvaṃ vā paraśatvam | tac ca dvibhuje tasminn asty eva tac chrutaṃ na ca dvibhujatvaṃ sādi –

sat-puṇḍarīka-nayanaṃ meghābhaṃ vaidyutāmbaram |

dvi-bhujaṃ mauna-mudrāḍhyaṃ vana-mālinam īśvaram || [GTU 1.9]

iti tasyānādi-siddhatva-śravaṇāt prākṛtaḥ śiśur ity atra prakṛtyā svarūpeṇaiva vyaktaḥ śiśur ity evārthaḥ | tasmād vaidūrya-maṇau nānā-rūpāṇi iva tasmin dvibhujatvādīni yugapat siddhāny eva yathārucy-upāsyānīti śāntoditatva-nityoditatva-kalpanā dūrotsāritā

 
 



Both comments and pings are currently closed.