BhG 9.12

moghāśā mogha-karmāṇo mogha-jñānā vicetasaḥ
rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[te] (they) moghāśāḥ (whose hopes are vain) mogha-karmāṇa (whose activities are vain) mogha-jñānāḥ (whose knowledge is vain) vicetasaḥ (thoughtless)
mohinīm (bewildering) rākṣasīm (hellish) āsurīm ca eva (and just demoniac) prakṛtim (nature) śritāḥ (taken shelter of).

 

grammar

moghāśāḥ moghāśa 1n.3 m.; BV: yeṣām āśā moghāḥ santi te whose hopes are vain (from: mogha – vain, useless; – to reach, to eat, to enjoy, āśa – gain, food, āśā – hope, desire);
mogha-karmāṇaḥ mogha-karman 1n.3 m.; BV: yeṣāṁ karmāṇi moghāni santi tewhose activities are vain (from: mogha – vain, useless; kṛ – to do, karman – activity and its result);
mogha-jñānāḥ mogha-jñāna 1n.3 m.; BV: yeṣāṁ jñānaṁ mogham asti tewhose knowledge is vain (from: mogha – vain, useless; jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence);
vicetasaḥ vi-cetas 1n.3 m.those thoughtless, perplexed, ignorant (from: cit – to perceive, to think, cetas – mind, thought, heart, consciousness);
rākṣasīm rākṣasī 2n.1 f.hellish, demoniac (from: rakṣ – to protect, rakṣas – protector, evil being, rākṣasa – forest demons eating humans);
āsurīm āsurī 2n.1 f.demoniac, pertaining to the opponents of divinities (from: asura – rival of divinities, demon);
ca av.and;
eva av.certainly, just, merely;
prakṛtim prakṛti 2n.1 f.nature, primary substance, original cause (from: pra-kṛ – to produce);
mohinīm mohinī 2n.1 f.bewildering (from: muh – to become confused, bewildered, stupefied, PPr mohin – bewildering);
śritāḥ śrita (śri – to lean on, to rest on) PP 1n.3 m.taken shelter, leaned (of whom? – requires accusative);

 

textual variants


mogha-jñānā → mogha-jñāna- / moha-jñānā (vain knowledge / those whose knowledge is false);
rākṣasīṁ and āsurīṁ change the place;
rākṣasīm āsurīṁ caiva → rākṣasī mām upāśritya;
mohinīṁmohanīṁ (bewildering);
śritāḥ → sthāḥ (situated);
 
 



Śāṃkara


kathaṃ ?—

moghāśā vṛthā āśā āśiṣo yeṣāṃ te moghāśāḥ | tathā mogha-karmāṇo yāni cāgnihotrādīni tair anuṣṭhīyamānāni karmāṇi tāni ca, teṣāṃ bhagavat-paribhavāt, svātma-bhūtasyāvajñānāt moghāny eva niṣphalāni karmāṇi bhavantīti mogha-karmāṇaḥ | tathā mogha-jñānā moghaṃ niṣphalaṃ jñānaṃ yeṣāṃ te mogha-jñānāḥ, jñānam api teṣāṃ niṣphalam eva syāt | vicetaso vigata-vivekāś ca te bhavantīty abhiprāyaḥ | kiṃ ca—te bhavanti rākṣasīṃ rakṣasāṃ prakṛtiṃ svabhāvam āsurīm asurāṇāṃ ca prakṛtiṃ mohinīṃ moha-karīṃ dehātma-vādinīṃ śritāḥ āśritāḥ, | chindhi, bhindhi, piba, khāda, parasvam apahara, ity evaṃ vadana-śīlāḥ krūra-karmāṇo bhavantīty arthaḥ | asuryā nāma te lokāḥ [īnāṃśauttaṃ 3] iti śruteḥ

 

Rāmānuja


mama manuṣyatve paramakāruṇyādiparatvatirodhānakarīṃ rākṣasīm āsurīṃ ca mohinīṃ prakṛtim āśritāḥ, moghāśāḥ moghvāñ chitāḥ niṣphalavāñ chitāḥ, moghkarmāṇaḥ moghārambhāḥ, moghajñānāḥ sarveṣu madīyeṣu carācareṣv artheṣu viparītajñānatayā niṣphalajñānāḥ, vicetasaḥ tathā sarvatra vigatayāthātmyajñānāḥ māṃ sarveśvaram itarasamaṃ matvā mayi ca yat kartum icchanti, yad uddiśyārambhān kurvate, tat sarvaṃ moghaṃ bhavatītyarthaḥ

 

Śrīdhara


kiṃ ca moghāśā iti | matto ‚nyad devatāntaraṃ kṣipraṃ phalaṃ dāsyatīty evaṃ bhūtā moghā niṣphalaivāśā yeṣāṃ te | ataeva mad-vimukhatvān moghāni niṣphalāni karmāṇi yeṣāṃ te | mogham eva nānā-kutarkāśritaṃ śāstra-jñānaṃ yeṣāṃ te | ataeva vicetaso vikṣipta-cittāḥ | sarvatra hetuḥ rākṣasīṃ tāmasīṃ hiṃsādi-pracurām āsurīṃ ca rājasīṃ kāma-darpādi-bahulāṃ mohinīṃ buddhi-bhraṃśa-karīṃ prakṛtiṃ svabhāvaṃ śritā āśritāḥ santaḥ | mām avajānantīti pūrveṇānvayaḥ

 

Madhusūdana


te ca bhagavad-avajñāna-nindana-janita-mahā-durita-pratibaddha-buddhayo nirantaraṃ niraya-nivāsārhā eva moghāśā iti | īśvaram antareṇa karmāṇy eva naḥ phalaṃ dāsyantīty evaṃrūpā moghā niṣphalaivāśā phala-prārthanā yeṣāṃ te | ataeveśvara-vimukhatvān moghāni śrama-mātra-rūpāṇy agnihotrādīni karmāṇi yeṣāṃ te | tathā mogham īśvarāpratipādaka-kutarka-śāstra-janitaṃ jñānaṃ yeṣāṃ te | kuta evaṃ yato vicetaso bhagavad-avajñāna-janita-durita-pratibaddha-viveka-vijñātāḥ | kiṃ ca te bhagavad-avajñāna-vaśād rākṣasīṃ tāmasīm avihita-hiṃsā-hetu-dveṣa-pradhānām āsurīṃ ca rājasīṃ śāstrānabhyanujñāta-viṣaya-bhoga-hetu-rāga-pradhānāṃ ca mohinīṃ śāstrīya-jñāna-bhraṃśa-hetuṃ prakṛtiṃ svabhāvam āśritā eva bhavanti | tataś ca – trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ | kāmaḥ krodhas tathā lobhaḥ ity ukta-naraka-dvāra-bhāgitayā naraka-yātanām eva te satatam anubhavantīty arthaḥ

 

Viśvanātha


nanu ye mānuṣīṃ māyā-mayīṃ tanum āśrito ‚yam īśvara iti matvā tvām avajānanti | teṣāṃ kā gatis tatrāha moghāśā iti | yadi bhaktā api syus tad api moghāśā bhavanti | mat-sālokyādim abhivāñchitaṃ na prāpnuvanti | yadi te karmiṇas tadā mogha-karmāṇaḥ karma-phalaṃ svargādikaṃ na labhante | yadi te jñāninas tarhi mogha-jñānā jñāna-phalaṃ mokṣaṃ na vidanti | tarhi te kiṃ prāpunvantīty ata āha rākṣasīm iti | te rākṣasīṃ prakṛtiṃ rākṣasānāṃ svabhāvaṃ śritāḥ prāptā bhavantīty arthaḥ

 

Baladeva


nanu pāñcabhautika-mānuṣa-tanum ānugra-puṇyaḥ puru-tejāḥ ko ‚py ayam iti bhāvena tvām avajānatāṃ kā gatiḥ syāt tatrāha mogheti | yadi te īśvara-bhaktā api syus tad api moghāśā niṣphala-mokṣa-vāñchāḥ syuḥ | yadi te ‚gni-hotrādi-karma-niṣṭhās tadā mogha-karmāṇaḥ pariśrama-rūpāgnihotrādikāḥ syuḥ | yadi te jñānāya vedāntādi-śāstra-pariśīlanas tadā mogha-jñānā niṣphala-tad-bodhāḥ syuḥ | evaṃ kutaḥ ? yatas te vicetasaḥ | nitya-siddha-manuṣya-saṃniveśi-sākṣāt-para-brahma-mad-avajñā-janita-pāpa-pratibaddha-viveka-jñānā ity arthaḥ | ataevam uktaṃ bṛhad-vaiṣṇave-

yo vetti bhautikaṃ dehaṃ kṛṣṇasya paramātmanaḥ |
sa sarvasmād bahiṣkāryaḥ śrauta-smārt a-vidhānataḥ |
mukhaṃ tasyāvalokyāpi sa-celaṃ snānam ācaret || iti |
tarhi te kiṃ phalaṃ labhante ? tatrāha rākṣasīṃ hiṃsādi-pracurām tāmasīm āsurīṃ kāma-garvādi-pracurāṃ rājasīṃ mohinīṃ viveka-vilopinṃ prakṛtiṃ svabhāvaṃ śritā narake nivāsārhās tiṣṭhanti

 
 



Both comments and pings are currently closed.