BhG 9.22

ananyāś cintayanto māṃ ye janāḥ paryupāsate
teṣāṃ nityābhiyuktānāṃ yoga-kṣemaṃ vahāmy aham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


ye janāḥ (those people who) ananyāḥ (unalloyed) mām (me) cintayantaḥ ([while] contemplating) [mām] (me) paryupāsate (they worship),
aham (I) teṣām nityābhiyuktānām (for those always engaged) yoga-kṣemam (gain and safety) vahāmi (I carry).

 

grammar

ananyāḥ an-anya 1n.3 m. unalloyed (from: anya – other);
cintayantaḥ cintayant (cint – to think, to consider) PPr. 1n.3 m.[while] contemplating;
mām asmat sn. 2n.1me;
ye yat sn. 1n.3 m.those who;
janāḥ jana 1n.3 m.people, men (from: jan – to be born, to produce);
paryupāsate pari-upa-ās (to worship, to attend upon) Praes. Ā 1v.3they worship, they attend;
teṣām tat sn. 6n.3 m. of them;
nityābhiyuktānām nitya-abhi-yukta 6n.3 m. nityam abhiyuktā itiof those always engaged (from: av. nityam – constantly, eternally; abhi-yuj – to join, PP abhi-yukta – engaged);
yoga-kṣemam yoga-kṣema 2n.1 n.; DV: yogaṁ ca kṣemaṁ ceti gain and safety (from: yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy; kṣema – safety, peace, comfortable state);
vahāmi vah (to carry) Praes. P 3v.1I carry;
aham asmat sn. 1n.1I;

 

textual variants


ananyāś cintayanto māṁ ananyāś ca viraktā māṁ (and unalloyed, neutral, me…);
vahāmy → dadāmy (I give);
 
 



Śāṃkara


ye punar niṣkāmāḥ samyag-darśinaḥ—

ananyā apṛthag-bhūtāḥ paraṃ devaṃ nārāyaṇam ātmatvena gatāḥ santaś cintayanto māṃ ye janāḥ saṃnyāsinaḥ paryupāsate, teṣāṃ paramārtha-darśināṃ nityābhiyuktānāṃ satatābhiyogināṃ yoga-kṣemaṃ yogo’prāptasya prāpaṇaṃ kṣemas tad-rakṣaṇaṃ tad-ubhayaṃ vahāmi prāpayāmy aham | jñānī tv ātmaiva me mataṃ [gītā 7.18] sa ca mama priyaḥ [gītā 7.17] yasmād tasmāt te mamātma-bhūtāḥ priyāś ceti |

nanv anyeṣām api bhaktānāṃ yoga-kṣemaṃ vahaty eva bhagavān | satyaṃ vahaty eva | kiṃtv ayaṃ viśeṣaḥ—anye ye bhaktās te ātmārthaṃ svayam api yoga-kṣemam īhante | ananya-darśinas tu nātmārthaṃ yoga-kṣemam īhante | na hi te jīvite maraṇe vātmano gṛddhiṃ kurvanti | kevalam eva bhagavac-charaṇās te | ato bhagavān eva teṣāṃ yoga-kṣemaṃ vahatīti

 

Rāmānuja


mahātmanas tu niratiśayapriyarūpamaccintanaṃ kṛtvā mām anavadhikātiśayānandaṃ prāpyana punar āvartanta iti teṣāṃ viśeṣaṃ darśayati

ananyāḥ ananyaprayojanāḥ, maccintanena vinā+ātmadhāraṇālābhān maccintanaikaprayojanāḥ māṃ cintayanto ye mahātmāno janāḥ paryupāsate sarvakalyānṇaguṇānvitaṃ sarvavibhūtiyuktaṃ māṃ parita upāsate, anyūnam upāsate, teṣāṃ nityābhiyuktānām mayi nityābhiyogaṃ kāṅkṣamāṇānām, aham matprāptilakṣaṇaṃ yogam, apunarāvṛttirūpaṃ kṣemam ca vahāmi

 

Śrīdhara


mad-bhaktās tu mat-prasādena kṛtārthā bhavantīty āha ananyāḥ iti | ananyā nāsti mad-vyatirekeṇānyat kāmayaṃ yeṣāṃ te | tathābhūtā ye janā māṃ cintayantaḥ sevante teṣāṃ nityābhiyuktānāṃ sarvadā mad-eka-niṣṭhānāṃ yogaṃ dhanādi-lābhaṃ kṣemaṃ ca tat-pālanaṃ mokṣaṃ vā | tair aprārthitam apy aham eva vahāmi prāpayāmi

 

Madhusūdana


niṣkāmāḥ samyag-darśinas tu ananyā iti | anyo bheda-dṛṣṭi-viṣayo na vidyate yaṣāṃ te ‚nanyāḥ sarvādvaita-darśinaḥ sarva-bhoga-niḥspṛhāḥ | aham eva bhagavān vāsudevaḥ sarvātmā na mad-vyatiriktaṃ kiṃcid astīti jñātvā tam eva pratyañcaṃ sadā cintayanto māṃ nārāyaṇam ātatvena ye janāḥ sādhana-catuṣṭaya-sampannāḥ saṃnyāsinaḥ pari sarvato ‚navacchinnatayā paśyanti te mad-ananyatayā kṛtakṛtyā eveti śeṣaḥ |

advaita-darśana-niṣṭhānām atyanta-niṣkāmānāṃ teṣāṃ svayam aprayatamānāṃ kathaṃ yoga-kṣemau syātām ity ata āha teṣāṃ nityābhiyuktānāṃ nityam anavaratam ādareṇa dhyāne vyāpṛtānāṃ deha-yātrā-mātrārtham apy aprayatamānānāṃ yogaṃ ca kṣemaṃ ca | alabdhasya lābhaṃ labdhasya parirakṣaṇaṃ ca śarīra-sthity-arthaṃ yoga-kṣemam akāmayamānānām api vahāmi prāpayāmy ahaṃ sarveśvaraḥ |

teṣāṃ jñānī nitya-yukta eka-bhaktir viśiṣyate |
priyo hi jñānino ‚tyartham ahaṃ sa ca mama priyaḥ || [Gītā 7.17] iti hy uktam |

yadyapi sarveṣām api yoga-kṣemaṃ vahati bhāgavāṃs tathāpy anyeṣāṃ prayatnam utpādya tad-dvārā vahati jñānināṃ tu tad-arthaṃ prayatnam utpādya vahatīti viśeṣaḥ

 

Viśvanātha


mad-ananya-bhaktānāṃ sukhaṃ tu na karma-prāpyaṃ kintu mad-dattam evety āha ananyā iti | nityam eva sadaivābhiyuktānāṃ paṇḍitānām iti tad anye nityam apaṇḍitā iti bhāvaḥ | yad vā nitya-saṃyoga-spṛhāvatāṃ yogo dhanādi-lābhaḥ kṣemaṃ tat-pālanaṃ ca tair tair anapekṣitam apy aham eva vahāmy atra karomīty aprayujya vahāmīti prayogāt teṣāṃ śarīra-poṣaṇa-bhāro mayaivohyate yathā svakalatra-putrādi-poṣaṇa-bhāro gṛhastheneti bhāvaḥ | na ca anyeṣām iva teṣām api yoga-kṣemaṃ karma-prāpyam evety ata ātmārāmasya sarvetodāsīnasya parameśvarasya tava kiṃ tad-vahaneneti vācyam | bhaktir asya bhajanaṃ tad ihāmutropādhi-nairāsyenāmuṣmin manaḥ-kalpanam etad eva naiṣkarmyam | iti śruter mad-anya-bhaktānāṃ niṣkāmatvena naiṣkarmyāt teṣu dṛṣṭaṃ sukhaṃ mad-dattam eva | tatra mama sarvatrodāsīnasyāpi sva-bhakta-vātsalyam eva hetur jñeyaḥ | na caivaṃ tvayi sveṣṭa-deve sva-nirvāha-bhāraṃ dadānās te bhaktāḥ prema-śūnyā iti vācyam | tair mayi sva-bhārasya sarvathaivānarpaṇāt mayaiva svecchayā grahaṇāt | na ca saṅkalpa-mātreṇa viśva-sṛṣṭy-ādi kartuṃ mamāyaṃ bhāro jñeyaḥ | yad vā bhakta-janāsaktasya mama sva-bhogya-kāntābhāra-vahanam iva tadīya-yoga-kṣema-vahanam atisukha-pradam iti

 

Baladeva


atha sva-bhaktānāṃ viśeṣaa nirūpayati ananyā iti | ye janā ananyā mad-eka-prayojanā māṃ cintayanto dhyāyantaḥ paritaḥ kalyāṇa-guṇa-ratnāśrayatayā vicitrādbhuta-līlā-pīyūṣāśrayatayā divya-vihbūty-āśrayatayā copāsate bhajanti teṣāṃ nityaṃ sarvadaiva mayy abhiyuktānāṃ vismṛta-deha-yātrāṇām aham eva yoga-kṣemam annādy-āharaṇaṃ tat-saṃrakṣaṇaṃ ca vahāmi | atra karomīty anuktvā vahāmīty uktis tu tat-poṣaṇa-bhāro mayaiva voḍhavyo gṛhasthasyeva kuṭumba-poṣaṇa-bhāra iti vyanakti | evam āha sūtrakāraḥ svāminaḥ phala-śruter ity ātreyaḥ [Vs 3.4.44] iti | atrāhuḥ teṣāṃ nityaṃ mayā sārdham abhiyogaṃ vāñchatāṃ yogaṃ mat-prāpti-lakṣaṇaṃ kṣemaṃ ca matto ‚punar-āvṛtti-lakṣaṇam aham eva vahāmi | teṣāṃ mat-prāpaṇa-bhāro mamaiva | na tv arcir-āder deva-gaṇasyeti | evam evābhidhāsyati dvādaśe – ye tu sarvāṇi karmāṇi ity ādi-dvayena | sūtrakāro ‚py evam āha viśeṣaṃ ca darśayati [Vs 4.3.16] iti
 
 



Both comments and pings are currently closed.