BhG 9.23

ye py anya-devatā-bhaktā yajante śraddhayānvitāḥ
te pi mām eva kaunteya yajanty avidhi-pūrvakam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he kaunteya (O son of Kuntī!),
ye anya-devatā-bhaktāḥ api (although those devotees of other divinities) śraddhayā anvitāḥ (endowed with faith) yajante (they worship),
te api (even they) avidhi-pūrvakam (not according to rule) mām eva (just me) yajanti (they worship).

 

grammar

ye yat sn. 1n.3 m.those who;
api av.although, moreover, besides, even;
anya-devatā-bhaktāḥ anya-devatā-bhakta 1n.3 m.; TP: anyāsāṁ devatānāṁ bhaktā itidevotees of other divinities (from: anya – other; div – to shine, to play, deva – god, divinity, devatā – divinity; bhaj – to share, to love, to rejoice, to worship, PP bhakta – distributed, divided, loved; worshipper, devotee, loving);
yajante yaj (to consecrate, to sacrifice, to worship) Praes. Ā 1v.3they worship, they offer in sacrifice;
śraddhayā śrad-dhā 3n.1 f.with faith (from: śrat – in compounds: faith; dhā – to put [faith]);
anvitāḥ anvita (anu-i – to go along) PP 1n.3 m.who are endowed (with what? – requires instrumental);
te tat sn. 1n.3 m.they;
api av.although, moreover, besides, even;
mām asmat sn. 2n.1me;
eva av.certainly, just, merely;
kaunteya kaunteya 8n.1 m.O son of Kuntī (from: kunti – the people of Kunti, kuntī – Kuntī, mother of the sons of Pāṇḍu);
yajanti yaj (to consecrate, to sacrifice, to worship) Praes. P 1v.3they worship, they offer in sacrifice;
avidhi-pūrvakam av.not according to rule (from: vidhi – a rule, formula, injunction; pūrvaka – previous, ancient, suffix: according to;

 

textual variants


ye py anya-devatā-bhaktā ye tv anya-devatā bhaktā (but those who worship other divinities);
yajanty avidhi-pūrvakamyajaṁti vidhi-pūrvakam / yajante ‘vidhi-pūrvakam (they worship according to rule / they worship not according to rule);

The second pada of verse 9.23 is the same as the second pada of verse BhG 17.1;

 
 



Śāṃkara


nanv anyāpi devatās tvam eva cet tad-bhaktāś ca tvām eva yajante | satyam evaṃ—

ye’py anya-devatā-bhaktā anyāsu devatāsu bhaktā anya-devatā-bhaktāḥ santo yajante pūjayanti śraddhayā āstikya-buddhyānvitā anugatāḥ, te’pi mām eva kaunteya yajanty avidhi-pūrvakam avidhir ajñānaṃ tat-pūrvakaṃ yajanta ity arthaḥ

 

Rāmānuja


ye tv indrādidevatābhaktāḥ kevalatrayīniṣṭhāḥ śraddhayā+anvitāḥ indrādīn yajante, te ‚pi pūrvoktena nyāyena sarvasya maccharīratayā madātmakatvena, indrādiśabdānāṃ ca madvācitvād vastuto mām eva yajante; api tv avidhipūrvakaṃ yajante / indrādīnāṃ devatānāṃ karamsvārādhyatayā anvayaṃ yathā vedāntavākyāni, „caturhotāro yatra saṃpadaṃ gacchanti deaiḥ” ityādīni vidadhati, na tatpūrvakaṃ yajante / vedāntavākyajātaṃ hi paramapuruṣaśarīratayā+avasthitānām indrādīnām ārādhyatvaṃ vidadhad atmabhūtasya paramapuruṣasyaiva sākṣād ārādhyatvaṃ vidadhāti / caturhotāraḥ agnihotradarśapūrṇamāsādīni karmāṇi, yatra paramātmany ātmatayā+avasthite saty eva taccharīrabhūtendrādidevaiḥ; saṃpadaṃ gacchanti indrādidevānām ārādhanāny etāni karmāṇītīmāṃ saṃpadaṃ gacchantītyarthaḥ

 

Śrīdhara


nanu ca tvad-vyatirekeṇa vastuto devatāntarasyābhāvādindrādi-sevino ‚pi tvad-bhaktā eveti kathaṃ te gatāgataṃ labheran ? tatrāha ye ‚pīti | śraddhayopetā bhaktāḥ santo ye janā anya-devatā indrādi-rūpā yajante te ‚pi mām eva yajantīti satyaṃ kintu avidhi-pūrvakam | mokṣa-prāpakaṃ vidhiṃ vinā yajanti | atas te punar āvartante

 

Madhusūdana


nanv anyā api devatās tvam eva tvad-vyatiriktasya vastv-antarasyābhāvāt | tathā ca devatāntara-bhaktā api tvām eva bhajanta iti na ko ‚pi viśeṣaḥ syāt | tena gatāgataṃ kāma-kāmā vasu-rudrādityādi-bhaktā labhante | ananyāś cintayanto māṃ tu kṛta-kṛtyā iti katham uktaṃ tatrāha ye ‚pīti | yathā mad-bhaktā mām eva yajanti tathā ye ‚nya-devatānāṃ vasv-ādīnāṃ bhaktā yajante jyotiṣṭomādibhiḥ śraddhayāstikya-buddhyā ‚nvitāḥ | te ‚pi mad-bhaktā iva he kaunteya tat-tad-devatā-rūpeṇa sthitaṃ mām eva yajanti pūjayanti | avidhi-pūrvakam avidhir ajñānaṃ tat-pūrvakaṃ sarvātmatvena mām ajñātvā mad-bhinnatvena vastv-ādīn kalapayitvā yajantīty arthaḥ

 

Viśvanātha


nanu ca jñāna-yajñena cāpy anye ity anena tvayā svasyaivopāsanā trividhoktā | tatra bahudhā viśvato-mukham iti tṛtīyāyā upāsanāyā jñāpanārtham | ahaṃ kratur ahaṃ yajñaḥ ity ādi svasya viśva-rūpatvaṃ darśitaṃ | ataḥ karma-yogena karmāṅga-bhūtendrādi-yājakās tathā prādhānyenaiva devatāntara-bhaktā api tvad-bhaktā eva | kathaṃ tarhi te na mucyante ? yad uktaṃ tvayā gatāgataṃ kāma-kāmā labhante iti | antavat tu phalaṃ teṣām iti ca | tatrāha ye ‚pīti satyaṃ mām eva yajantīti | kintv avidhi-pūrvakam mat-prāpakaṃ vidhiṃ vinaiva yajanty ataḥ punar āvartante

 

Baladeva


nanv indrādi-yājino ‚pi vastutas tvad-yājina eva teṣāṃ kuto gatāgatam iti cet tatrāha ye ‚pīti | ye janā anya-devatā-bhaktāḥ kevaleṣv indrādiṣu bhaktimantaḥ śraddhayā ataeva phala-pradā iti dṛḍha-viśvāsenopetāḥ santo yajante yajñais tān arcayanti | te ‚pi mām eva yajanti iti satyam etat | kintv avidhi-pūrvakaṃ te yajanti yena vidhinā gatāgata-nivartakā mat-prāptiḥ syāt taṃ vidhiṃ vinaiva | atas tat te labhante
 
 



Both comments and pings are currently closed.