BhG 9.25

yānti deva-vratā devān pitṝn yānti pitṛ-vratāḥ
bhūtāni yānti bhūtejyā yānti mad-yājino pi mām

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


deva-vratāḥ ([making] vows to divinities) devān (to divinities) yānti (they go),
pitṛ-vratāḥ ([making] vows to ancestors) pitṝn (to ancestors) yānti (they go),
bhūtejyāḥ ([making] offering to spirits) bhūtāni (to spirits) yānti (they go),
mad-yājinaḥ api (but my worshippers) mām (to me) yānti (they go).

 

grammar

yānti (to go, to attain) Praes. P 1v.3they go, they attain;
deva-vratāḥ deva-vrata 1n.3 m.; BV: yeṣāṁ deveṣu vratāni santi tewhose vows are to the divinities (from: div – to shine, to play, deva – god, divinity; vṛ – to choose, to like or vṛ – to cover, to restrain, vrata – austerity, a vow);
devān deva 2n.3 m.to gods, to divinities (from: div – to shine, to play);
pitṝn pitṛ 2n.3 m.to fathers, to ancestors;
yānti (to go, to attain) Praes. P 1v.3they go, they attain;
pitṛ-vratāḥ pitṛ-vrata 1n.3 m.; BV: yeṣāṁ pitṛṣu vratāni santi tewhose vows are to the ancestors (from: pitṛ – father, ancestor; vṛ – to choose, to like or vṛ – to cover, to restrain, vrata – austerity, a vow);
bhūtāni bhūta 2n.3 n.to spirits (from: bhū – to be, PP bhūta – been, real, world);
yānti (to go, to attain) Praes. P 1v.3they go, they attain;
bhūtejyāḥ bhūta-ijya 1n.3 m.; BV: yeṣāṁ bhuteṣv ijyāsti tewhose worship is to the spirits (from: bhū – to be, PP bhūta – been, real, world; beings, spirits; yaj – to consecrate, to sacrifice, to worship, ijyā – offering, gift, worship);
yānti (to go, to attain) Praes. P 1v.3they go, they attain;
mad-yājinaḥ mad-yājin 1n.3 m.; TP: ye māṁ yajantīti tewho worship me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; yaj – to consecrate, to sacrifice, to worship; -in, -min, -vin – sufixes meaning one who possesses);
api av.although, moreover, besides, even;
mām asmat sn. 2n.1to me;

 
 



Śāṃkara


ye’py anya-devatā-bhakti-mattvenāvidhi-pūrvakaṃ yajante, teṣām api yāga-phalam avaśyaṃbhāvi | kathaṃ ?—

yānti gacchanti deva-vratā deveṣu vrataṃ niyamo bhaktiś ca yeṣāṃ te deva-vratā devān yānti | pitṝn agniṣv āttādīn yānti pitṛ-vratāḥ śrāddhādi-kriyā-parāḥ pitṛ-bhaktāḥ | bhūtāni vināyaka-mātṛ-gaṇa-catur-bhaginyādīni yānti bhūtejyā bhūtānāṃ pūjakāḥ | yānti mad-yājino mad-yajana-śīlā vaiṣṇavā mām eva yānti | samāne’py āyāse mām eva na bhajante’jñānāt, tena te’lpa-phala-bhājo bhavantīty arthaḥ

 

Rāmānuja


aho mahad idaṃ vaicitryam, yad ekasminn eva karmaṇi vartamānāḥ saṅkalpamātrabhedena kecid atyalpaphalabhāginaś cyavanasvabhāvāś ca bhavanti; kecana anavadhikātiśayānandaparamapuruṣaprāptirūpaphalabhāgino ‚punarāvartinaś ca bhavantīty āha

vrataśabdaḥ saṅklpavācī; devavratāḥ darśapūrṇamāsādibhiḥ karmabhiḥ indrādīn yajāmahe iti indrādiyajanasaṅkalpā ye, te indrādīn devān yānti / ye ca pitṛyajñādibhiḥ pitQn yajāmahe iti pitṛyajanasaṅkalpāḥ, te pitQn yānti / ye ca „yakṣarakaṣaḥpiśācādīni bhūtāni yajāmahe” iti bhūtayajanasaṅkalpāḥ, te bhūtāni yānti / ye te tair eva yajñaiḥ „devapitṛbhūtaśarīrakaṃ paramātmānaṃ bhagavantaṃ vāsudevaṃ yajāmahe” iti māṃ yajante, te madyājino mām eva yānti / devādivratāḥ devādīn prāpya tais saha parimitaṃ bhogaṃ bhuktvā teṣāṃ vinaśakāle tais saha vinaṣṭā bhavanti / madyājinas tu mām anādinidhanaṃ sarvajñaṃ satyasaṅkalpam anavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇamahodadhim anavadhikātiśayānandaṃ prāpya na punar nivartanta ityarthaḥ

 

Śrīdhara


tad evopapādayati yāntīti | deveṣv indrādiṣu vrataṃ niyamo yeṣāṃ te antavanto devān yānti | ataḥ punar āvartante | pitṝṣu vrataṃ yeṣāṃ śrāddhādi-kriyā-parāṇāṃ te pitṝn yānti | bhūteṣu vinārakamātṛpaṇādiṣu ijyā pūjā yeṣāṃ te bhūtejyā bhūtāni yānti | māṃ yaṣṭuṃ śīlaṃ yeṣāṃ te mad-yājinaḥ | te mām evākṣayaṃ paramānanda-svarūpaṃ yānti

 

Madhusūdana


devatāntara-yājinām anāvṛtti-phalābhāve ‚pi tat-tad-devatāyām ānurūpa-kṣudra-phalāvāptir dhruveti vadan bhagavad-yājināṃ tebhyo vailakṣaṇyam āha yāntīti | avidhi-pūrvaka-yājino hi trividhā antaḥkaraṇopādhi-guṇa-traya-bhedāt | tatra sāttvikā deva-vratāḥ | devā vasu-rudrādityādayas tat-sambandhi-vrataṃ baly-upahāra-pradakṣiṇa-prahvī-bhāvādi-rūpaṃ pūjanaṃ yeṣāṃ te tān eva devān yānti taṃ yathā yathopāsate tad eva bhavati iti śruteḥ | rājasās tu pitṛ-vratāḥ śrāddhādi-kriyābhir agniṣv āttādīnāṃ pitṝṇām ārādhakās tān eva pitṝn yānti | tathā tāmasā bhūtejyā yakṣa-rakṣo-vināyaka-mātṛ-gaṇādīnāṃ bhūtānāṃ pūjakās tāny eva bhūtāni yānti | atra deva-pitṛ-bhūta-śabdānāṃ tat-sambandhi-lakṣaṇayoṣṭra-mukha-nyāyena samāsaḥ | madhyama-pada-lopi-samāsānaṅgīkārān prakṛti-vikṛti-bhāvābhāvena ca tādarthya-caturthī-samāsāyogāt | ante ca pūjāvācījyāśabda-prayogāt pūrva-paryāya-dvaye ‚pi vrata-śabdaḥ pūjā-para eva |

evaṃ devatāntarārādhanasya tat-tad-devatā-rūpatvam antavat phalam uktvā bhagavad-ārādhanasya bhagavad-rūpatvam anantaṃ phalam āha māṃ bhagavantaṃ yaṣṭuṃ pūjayituṃ śīlaṃ yeṣāṃ te mad-yājinaḥ sarvāsu devatāsu bhagavad-bhāva-darśino bhagavad-ārādhana-parāyaṇā māṃ bhagavantam eva yānti | samāne ‚py āyāse bhagavantam anataryāmiṇam ananta-phala-dam anārādhya devatāntaram ārādhyāntavat-phalaṃ yāntīty aho durdaiva-vaibhavam ajñānām ity abhiprāyaḥ

 

Viśvanātha


nanu ca tat-tad-devatā-pūjā-paddhatau yo yo vidhir uktas tenaiva vidhinā sā sā devatā pūjyata eva | yathā viṣṇu-pūjā-paddhatau ya eva vidhis tenaiva vaiṣṇavā viṣṇuṃ pūjayanti | ato devatāntara-bhaktānāṃ ko doṣa iti cet satyam | tarhi tāṃ tāṃ devatāṃ tad-bhaktāḥ prāpnuvanty eva ity ayaṃ nyāya eva ity āha yāntīti | tena tat-tad-devatānām api naśvaratvāt tat-tad-devatā-bhaktāḥ katham anaśvaro bhavantu ? ahaṃ tv anaśvaro nityo mad-bhaktā apy anaśvarāḥ iti te nityā eveti dyotitam | bhavān ekaḥ śiṣyate śeṣa-saṃjñaḥ [BhP 10.3.25] iti | eko nārāyaṇa evāsīn na brahmā na ca śaṅkaraḥ iti | parārdhānte so ‚budhyata gopa-rūpo me purastād āvirbabhūva [GTU 1.25] iti | na cyavante ca mad-bhaktā mahati pralaye ‚pi [SkandaP Kāśī-khaṇḍe] ity ādi śruti-smṛtibhyaḥ

 

Baladeva


vastuto mama tat tad devatādi-rūpatayā sthitatve ‚pi tad-rūpatayā maj-jñānābhāvād eva temāṃ nāpnuvantīty āha yāntīti | atrādy-apaaryāye vrata-śabdaḥ pūjābhidhāyī paratrejyā-śabdāt | deva-vratā deva-pūjakāḥ sāttvika-darśa-paurṇamāsy-ādi-karmabhir indrādīn yajantas tān eva yānti | pitṛ-vratā rājasāḥ śrāddhādi-karmabhiḥ pitṝn yajantas tān eva yānti | bhūtejyās tāmasās tat-tad-balibhir yakṣa-rakṣo-vināyakān pūjayantas tāny eva bhūtāni yānti | mad-yājinas tu nirguṇāḥ sulabhair dravyair mām arcayanto mām eva yānti | apir avadhāraṇe | ayam arthaḥ – indrādīnāṃ vayam upāsakās ta evāsmākam īśvarāḥ pūjābhiḥ prasīdantaḥ phalāny abhīṣā̆tāni dadyur iti mad-anya-deva-sevakānāṃ bhāvanā | sarva-śaktiḥ sarveśvaro vāsudevas tad-devatādi-rūpeṇāvasthito ‚smat-svāmī sulabhopacāraiḥ karmabhir ārādhitaḥ sarvāṇy asmad-abhīṣṭāni dadyād iti mat-sevakānāṃ bhāvanā | tataś ca samānāny eva karmāṇy anutiṣṭhanto ‚pi devādi-sevino mad-bhāvanā-vaimukhyāt tān nijeṣṭān evācirāyuṣo ‚lpa-vibhūtīn āsādya taiḥ saha parimitān bhogān bhuktvā tad-vināśe vinaśyanti | mat-sevinas tu mām anādi-nidhanaṃ satya-saṅkalpam ananta-vibhūtiṃ vijñānānanda-mayaṃ bhakta-vatsalaṃ sarveśvaraṃ prāpya mattaḥ punar na nivartante | mayā sākam anantāni sukhāni anubhavante mad-dhāmni divye vilasantīti
 
 



Both comments and pings are currently closed.