BhG 9.26

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati
tad ahaṃ bhakty-upahṛtam aśnāmi prayatātmanaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yaḥ (he who) bhaktyā (with devotion) me (me) patram (a leaf) puṣpam (a flower) phalam (a fruit) toyam (water) prayacchati (he gives),
aham (I) [tasya] prayatātmanaḥ (of the one who offered his self as a gift) tat bhakty-upahṛtam (that offered with devotion) aśnāmi (I eat).

 

grammar

patram patra / pattra 2n.1 n.a leaf, petal;
puṣpam puṣpa 2n.1 n. a flower (from: puṣ to flourish,);
phalam phala 2n.1 n.a fruit (from: phal – to ripen);
toyam toya 2n.1 n.water;
yaḥ yat sn. 1n.1 m.he who;
me asmat sn. 4n.1me (shortened form of: mahyam);
bhaktyā bhakti 3n.1 f.with devotion, with love, fondness (from: bhaj – to share, to love, to rejoice, to worship, bhakta – distributed, divided, loved; worshipper, devotee, loving);
prayacchati pra-yam (to give) Praes. P 1v.1he gives;
tat tat sn. 2n.1 n.that;
aham asmat sn. 1n.1I;
bhakty-upahṛtam bhakty-upahṛta 2n.1 n.; TP: bhaktyopahṛtam iti offered with devotion (from: bhaj – to share, to love, to rejoice, to worship, bhakti – devotion, love, fondness; upa-hṛ – to carry near, to offer, PP upa-hṛta – carried, offered);
aśnāmi (to reach, to eat, to enjoy) Praes. P 3v.1I eat, I enjoy;
prayatātmanaḥ prayata-ātman 6n.1 m.; BV: yasyātmā prayato ‘sti tasyawhose self is offered as a gift (from: pra-yam – to offer, to give, to hold PP prayata – offered as a gift; ātman – self);

 

textual variants


bhakty-upahṛtam → bhaktyāpahṛtam (taken with devotion);
 
 



Śāṃkara


na kevalaṃ mad-bhaktānām anāvṛtti-lakṣaṇam ananta-phalam, sukhārādhanaś cāham | kathaṃ ?—

patraṃ puṣpaṃ phalaṃ toyam udakaṃ yaḥ me mahyaṃ bhaktyā prayacchati, tat ahaṃ patrādi bhaktyā upahṛtaṃ bhakti-pūrvakaṃ prāpitaṃ bhakty-upahṛtam aśnāmi gṛhṇāmi prayatātmanaḥ śuddha-buddheḥ

 

Rāmānuja


madyājinām ayam api viśeṣo ‚stīty āha

sarvasulabhaṃ patraṃ vā puṣpaṃ vā phalaṃ vā toyaṃ vā yo bhaktyā me prayacchati atyarthamatpriyatvena tatpradānena vinā+ātmadhāraṇam alabhamānatayā tadekaprayojano yo me patrādikaṃ dadāti; tasya prayatātmanaḥ tatpradānaikaprayojanatvarūpaśuddhiyuktamanasaḥ, tat tathāvidhabhaktyupahṛtam, aham sarveśvaro nikhilajagadudayavibhavalayalīlā+avāptasamastakāmaḥ satyasaṅkalpo ‚navadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaḥ svābhāvikānavadhikātiśayānandasvānubhave vartamāno ‚pi, manorathapathadūravarti priyaṃ prāpyaivāśnāmi / yathoktaṃ mokṣadharme, „yāḥ kriyāḥ saṃprayuktās syur ekāntagatabuddhibhiḥ / tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam” iti

 

Śrīdhara


tad evaṃ sva-bhaktānām akṣaya-phalam uktam | anāyāsatvaṃ ca sva-bhakter darśayati patram iti | patra-puṣpādi-mātram api mahyaṃ bhaktyā prītyā yaḥ prayacchati tasy aprayatātmanaḥ śuddha-cittasya niṣkāma-bhaktasya tat-patra-puṣpādikaṃ bhaktyā tena upahṛtaṃ samarpitam aham aśnāmi | na hi mahā-vibhūti-pateḥ parameśvarasya mama kṣudra-devatānām iva bahu-vitta-sādhya-yogādibhiḥ paritoṣaḥ syāt | kintu bhakti-mātreṇa | ato bhaktena samarpitaṃ yat kiñcit patrādi-mātram api tad-anugrahārtham evāśnāmīti bhāvaḥ

 

Madhusūdana


tad evaṃ devatāntarāṇi parityajyānanta-phalatvād bhagavata evārādhanaṃ kartavyam atisukaratvāc cety āha patram iti | patraṃ puṣpaṃ phalaṃ toyam anyad vānāyāsa-labhyaṃ yat kiṃcid vastu yaḥ kaścid api naro me mahyam ananta-mahā-vibhūti-pataye parameśvarāya bhaktyā na vāsudevāt param asti kiṃcit iti buddhi-pūrvikayā prītyā pracchatīśvarāya bhṛtyavad upakalpayati mat-svatvānā āspada-dravyābhāvāt sarvasyāpi jagato mayaivārjitatvāt | ato madīyam eva sarvaṃ mahyam arpayati janaḥ | tasya prītyā prayacchataḥ prayatātmanaḥ śuddha-buddhes tat-patra-puṣpādi-tuccham api vastu ahaṃ sarveśvaro ‚śnāmi aśanavat prītyā svīkṛtya tṛpyāmi | atra vācasyātyanta-tiraskārād aśana-lakṣitena svīkāra-viśeṣeṇa prīty-atiśaya-hetutvaṃ vyajyate | na ha vai devā aśnanti na pibanty etad evāmṛtaṃ dṛṣṭvā tṛpyanti iti śruteḥ |

kasmāt tuccham api tad aśnāsi ? yasmād bhakty-upahṛtaṃ bhaktyā prītyā samarpitaṃ tena prītyā samarpaṇaṃ mat-svīkāra-nimittam ity arthaḥ | atra bhaktyā prayacchatīty uktvā punar bhakty-upahṛtam iti vadann abhaktasya brāhmaṇatva-tapasvitvādi mat-svīkāra-nimittaṃ na bhavatīti parisaṅkhyāṃ sūcayati | śrīdāma-brāhmaṇānīta-taṇḍula-kaṇa-bhakṣaṇavat prīti-viśeṣa-pratibaddha-bhakṣyābhakṣya-vijñāno bāla iva mātrādy-arpitaṃ patra-puṣpādi bhaktārpitaṃ sākṣād eva bhakṣayāmīti vā | tena bhaktir eva mat-paritoṣa-nimittaṃ na tu devatāntaravad baly-upahārādi bahu-vitta-vyayāyāsa-sādhyaṃ kiṃcid iti devatāntaram apahāya mām eva bhajetety abhiprāyaḥ

 

Viśvanātha


varaṃ devāntara-bhaktāvāyāsādhikyaṃ na tu mad-bhaktāv ity āha patram iti | atra bhaktyeti karaṇam | tṛtīyāyāṃ bhakty-upahṛtam iti paunaruktaṃ syāt | ataḥ sahārthe tṛtīyā | bhaktyā sahito mad-bhaktā ity arthaḥ | tena mad-bhakta-bhinno janas tātkālikyā bhaktyā yat prayacchati tat tenopahṛtam api patra-puṣpādikaṃ naivāśnāmīti dyotitam | tataś ca mad-bhakta eva patrādikaṃ yad dadāti tat tasyāham aśnāmi yathocitam upayuñje | kīdṛśam ? bhaktyopahṛtam | na tu kasyacid anurodhādinā dattam ity arthaḥ | kiṃ ca mad-bhaktasyāpy apavitra-śarīratve sati nāśnāmīty āha prayatātmanaḥ śuddha-śarīrasyeti rajaḥsvalādayo vyāvṛttāḥ | yad vā prayatātmanaḥ śuddhāntaḥkaraṇasya mad-bhaktaṃ vinā nānyaḥ śuddhāntaḥkaraṇa iti | dhautātmā puruṣaḥ kṛṣṇa-pāda-mūlaṃ na muñcati [BhP 2.8.5] iti parīkṣid-ukter mat-pāda-sevā-tyāgāsāmārthyam eva śuddha-cittatva-cihnam | ataḥ kvacit kāma-krodhādi-sattve ‚pi utkhāta-daṃṣṭroraga-daṃśavat tasyākiṃcit-karatvaṃ jñeyam

 

Baladeva


evam akṣayānanta-phalatvān mad-bhaktiḥ kāryety uktvā sukha-sādhyatvāc ca sā kāryety āha patram iti | patraṃ vā puṣpaṃ vānyad vā | yat sulabhaṃ vastu yo bhaktyā prīti-bhareṇa me sarveśvarāya prayacchati, tasya bhakty-upahṛtaṃ prīty-arpitaṃ tat-tad-ananta-vibhūtiḥ pūrṇa-kāmo ‚py aham aśnāmi yathocitam upabhuñje | tat-prīty-udita-kṣut-tṛṣṇaḥ san tad-bhaktyāveśāt tat sarvam admīti vā | tasya kīdṛśasyety āha prayatātmano viśuddha-manaso niṣkāmasyety arthaḥ | tathī̀a ca niṣkāmeṇa mad-anuraktenārpitaṃ tad aśnāmi | tad-viparītenārpitaṃ tu nāśnāmīty uktam | bhaktyā ity uktvāpi punar bhakty-upahṛtam ity uktir bhaktir eva mat-toṣikā | na tu divjatva-tapasvitvād iti sūcayati | iha satatam ananyaḥ patram ity ādibhis tribhir uktā kīrtanādi-rūpa-viśuddha-bhaktir arpitaiva kriyeta, na tu kṛtvārpiteti |

iti puṃsārpitā viṣṇau bhaktiś cen nava-lakṣaṇā |
kriyeta bhagavaty addhā tan manye ‚dhītam uttamam [BhP 7.5.19]

iti prahlāda-vākyāt | atas tathātra nokteḥ

 
 



Both comments and pings are currently closed.