BhG 8.27

naite sṛtī pārtha jānan yogī muhyati kaś-cana
tasmāt sarveṣu kāleṣu yoga-yukto bhavārjuna

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pārtha (O son of Pṛthā!), he arjuna (O Arjuna!)
ete sṛtī (these two paths) jānan (knowing) kaścana yogī (any yogī) na muhyati (is not bewildered).
tasmāt (therefore) sarveṣu kāleṣu (in every time) yoga-yuktaḥ (engaged in yoga) bhava (you must be).

 

grammar

na av.not;
ete etat sn. 2n.2 f.these two;
sṛtī sṛti 2n.2 f.paths (from: sṛ – to run, to flow, to move);
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
jānan jānant (jña – to know, to understand) PPr 1n.1 m. [while] knowing;
yogī yogin 1n.1 m.a yogī, engaged (yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
muhyati muh (to become confused, bewildered, stupefied) Praes. P 1v.1is bewildered, deluded, confused;
kaś-cana kim-cana sn. 1n.1 m.someone (from: kim – what?; -cana – indefinitive particle);
tasmāt av.therefore (from: tat sn. 5n.1 m. – from that);
sarveṣu sarva sn. 7n.3 m.in all;
kāleṣu kāla 7n.3 m.in times;
yoga-yuktaḥ yoga-yukta 1n.1 m.; TP: yogena yuktaḥ iti engaged in yoga (from: yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy, PP yukta – yoked, endowed with);
bhava bhū (to be) Imperat. P 2v.1you must be;
arjuna arjuna 8n.1 m.white, clear, O Arjuna;

 

textual variants


naite sṛtī → naite gatī / nate sṛte / nṛte sṛtī / naite nṛtī / ete sṛtī / naite satī (these two goals, not… / these two emanations, not… / these two human paths / these two shows / these two paths / these two being, not…);
 
 



Śāṃkara


na ete yathokte sṛtī mārgau pārtha jānan saṃsārāya ekā, anyā mokṣāyeti | yogī na muhyati kaścana kaścid api | tasmāt sarveṣu kāleṣu yoga-yuktaḥ samāhito bhavārjuna

 

Rāmānuja


etau mārgau jānan yogī prayāṇakāle kaścana na muhyati; api tu svenaiva devayānena pathā yāti / tasmād aharahar cirādigaticintanākhyayogayukto bhava

 

Śrīdhara


mārga-jñāna-kalaṃ darśayan bhakti-yogam upasaṃharati naite iti | ete sṛtī mārgau mokṣa-saṃsāra-prāpakau jānan kaścid api yogī na muhyati | sukha-buddhyā svargādi-phalaṃ na kāmayate | kintu parameśvara-niṣṭha eva bhavatīty arthaḥ | spaṣṭam anyat

 

Madhusūdana


gater upāsyatvāya tad-vijñānaṃ stauti naite iti | ete sṛtī mārgau he pārtha jana krama-mokṣāyaikā punaḥ saṃsārāyāpareti niścinvan yogī dhyāna-niṣṭho na muhyati kevalaṃ karma dhūmādi-mārga-prāpakaṃ kartavyatvena na pratyeti kaścana kaścid api | tasmād yogasthāpunar-āvṛtti-phalatvāt sarveṣu kāleṣu yoga-yuktaḥ samāhita-citto bhavāpunar-āvṛttaye he ‚rjuna

 

Viśvanātha


etan-mārga-dvaya-jñānaṃ vivekotpādakam atas tadvantaṃ stauti naite iti | yoga-yuktaḥ samāhita-citto bhava

 

Baladeva


etayoḥ pathor bodho viveka-hetur bhavatīti taṃ stauti naita iti | sṛtī panthāno jānan arcir-ādi-mokṣāya dhūmādiḥ saṃsārāyeti smaran kaścid api yogī mad-bhakto na muhyati dhūmādi-prāpakaṃ karma kartavyatvena na niścinotīty arthaḥ | yoga-yuktaḥ samādhi-niṣṭho bhavāpunar-āvṛttaye

 
 



Both comments and pings are currently closed.