BhG 8.26

śukla-kṛṣṇe gatī hy ete jagataḥ śāśvate mate
ekayā yāty anāvṛttim anyayāvartate punaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


jagataḥ (of the world) ete hi śukla-kṛṣṇe gatī (indeed these two paths: bright and dark) śāśvate (eternal) mate (considered).
[tayor madhye] (of these two) ekayā (by one) anāvṛttim (non-return) yāti (he attains),
anyayā (by the other) punaḥ āvartate (again he returns).

 

grammar

śukla-kṛṣṇe śukla-kṛṣṇā 1n.2 f.; DV: śuklā ca kṛṣṇā cetidark and bright [path] (from: śukla – white, clear, bright fortnight; kṛṣṇa – black, dark, dark fortnight);
gatī gati 1n.2 f.moving, passages, means, refuges, goals (from: gam – to go);
hi av.because, just, indeed, surely;
ete etat sn. 1n.2 f.these two;
jagataḥ jagat 6n.1 n.of the world (from: gam – to go);
śāśvate śāśvatā 1n.2 f.eternal, permanent (from: śaśvat – eternal, perpetual, numerous);
mate matā (man – to think) PP 1n.2 n.regarded, esteemed; thought, opinion, view;
ekayā ekā sn. 3n.1 f.by one;
yāti (to go, to attain) Praes. P 1v.1he goes, he attains;
anāvṛttim an-ā-vṛtti 2n.1 f.non-return, non-repetition (from: ā-vṛt – to return, to reverse);
anyayā anyā sn. 3n.1 f.by the other;
āvartate ā-vṛt (to return, to reverse) Praes. Ā 1v.1he returns;
punaḥ av.back, again;

 

textual variants


śukla-kṛṣṇe gatī śukla-kṛṣṇa-gatī (bright and dark paths);
śāśvateśāśvatī (eternal);
mate → same / mataḥ (the same / opinion);
ekayā yāty anāvṛttim → anayor yāty anāvṛttim / ekayānyātmanāvṛttim / ekayā yāṁty anāvṛttim (by these two he goes into non-return / by one and by one of other nature return / by oen he goes into non-return);
anyayāvartate punaḥ → ekayāvartate ‘nyayā / ādyayāvartate ‘nyayā (by one, he returns by the other / by the first, he returns by the other);
 
 



Śāṃkara


śukla-kṛṣṇe śuklā ca kṛṣṇā ca śukla-kṛṣṇe, jñāna-prakāśakatvāt śuklā, tadabhāvāt kṛṣṇā | ete śukla-kṛṣṇe hi gatī jagataḥ ity adhikṛtānāṃ jñāna-karmaṇoḥ, na jagataḥ sarvasyaiva ete gatī saṃbhavataḥ | śāśvate nitye, saṃsārasya nityatvāt, mate’bhiprete | tatraikayā śuklayā yāty anāvṛttim, anyayā itarayā āvartate punar bhūyaḥ

 

Rāmānuja


śuklā gatiḥ arcirādikā, kṛṣṇā ca dhūmādikā / śuklayānāvṛttiṃ yāti; kṛṣṇayā tu punar āvartate / ete śuklakṛṣṇe gatī jñānināṃ vividhānāṃ puṇyakarmaṇāṃ ca śrutau śāśvate mate / „tad ya itthaṃ vidur ye ceme ‚raṇye śraddhā tapa ity upāsate te ‚rciṣam abhisaṃbhavanti”, „atha ya ime grāma iṣṭāpūrte dattam ity upāsate te dhūmam abhisaṃbhavanti” iti

 

Śrīdhara


uktau mārgāv upasaṃharati śukleti | śuklārcir-ādi-gatiḥ prakāśa-mayatvāt kṛṣṇā dhūmādi-gatis tamo-mayatvāt | ete gatī mārgau jñāna-karmādhikāriṇo jagataḥ śāśvate anādī saṃmate saṃsārasyānāditvāt | tayor ekayā śuklayā anāvṛttiṃ mokṣaṃ yāti | anyayā kṛṣṇayā tu punar āvartate

 

Madhusūdana


uktau mārgāv upasaṃharati śukla-kṛṣṇe iti | śuklārcir-ādi-gatir jñāna-prakāśa-mayatvāt | kṛṣṇā dhūmādi-gatir jñāna-hīnatvena tamomayatvāt | te ete śukla-kṛṣṇe gatī mārgau hi prasiddhe sa-guṇa-vidyā-karmādhikāriṇoḥ | jagataḥ sarvasyāpi śāstra-jñasya śāśvate anādī mate saṃsārasyānāditvāt | tayor ekayā śuklayā yāty anāvṛttiṃ kaścit | anyayā kṛṣṇayā punar āvartate sarvo ‚pi

 

Viśvanātha


uktau mārgāv upasaṃharati śukla-kṛṣṇe iti | śāśvate anādī saṃmate saṃsārasyānāditvāt | ekayā śuklayā anāvṛttiṃ mokṣam anyayā kṛṣṇayā tu punaḥ punar atra jāyate

 

Baladeva


uktau panthānāv upasaṃharati śukleti | arcir-ādir gatiḥ śuklā prakāśa-mayatvāt dhūmādikā gatiḥ kṛṣṇā prakāśa-śūnyatvāt | gatiḥ panthā ete gatā jñāna-karmādhikāriṇo jagataḥ śāśvate anādī sammate tasyānāditvāt | sphuṭam anyat

 
 



Both comments and pings are currently closed.