śukla-kṛṣṇe gatī hy ete jagataḥ śāśvate mate
ekayā yāty anāvṛttim anyayāvartate punaḥ
        
                
            
            
                Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.             
         
        
		
jagataḥ (of the world) ete hi śukla-kṛṣṇe gatī (indeed these two paths: bright and dark) śāśvate (eternal) mate (considered).
[
tayor madhye] 
(of these two) ekayā (by one) anāvṛttim (non-return) yāti (he attains),
anyayā (by the other) punaḥ āvartate (again he returns).
 
 
| śukla-kṛṣṇe | – | śukla-kṛṣṇā 1n.2 f.; DV: śuklā ca kṛṣṇā ceti – dark and bright [path] (from: śukla – white, clear, bright fortnight; kṛṣṇa – black, dark, dark fortnight); | 
| gatī | – | gati 1n.2 f. – moving, passages, means, refuges, goals (from: √gam – to go); | 
| hi | – | av. – because, just, indeed, surely; | 
| ete | – | etat sn. 1n.2 f. – these two; | 
| jagataḥ | – | jagat 6n.1 n. – of the world (from: √gam – to go); | 
| śāśvate | – | śāśvatā 1n.2 f. – eternal, permanent (from: śaśvat – eternal, perpetual, numerous); | 
| mate | – | matā (√man – to think) PP 1n.2 n. – regarded, esteemed; thought, opinion, view; | 
| ekayā | – | ekā sn. 3n.1 f. – by one; | 
| yāti | – | √yā (to go, to attain) Praes. P 1v.1 – he goes, he attains; | 
| anāvṛttim | – | an-ā-vṛtti 2n.1 f. – non-return, non-repetition (from: ā-√vṛt – to return, to reverse); | 
| anyayā | – | anyā sn. 3n.1 f. – by the other; | 
| āvartate | – | ā-√vṛt (to return, to reverse) Praes. Ā 1v.1 – he returns; | 
| punaḥ | – | av. – back, again; | 
 
 
śukla-kṛṣṇe gatī → śukla-kṛṣṇa-gatī (bright and dark paths);
śāśvate → śāśvatī (eternal);
mate → same / mataḥ (the same / opinion);
ekayā yāty anāvṛttim → anayor yāty anāvṛttim / ekayānyātmanāvṛttim / ekayā yāṁty anāvṛttim (by these two he goes into non-return / by one and by one of other nature return / by oen he goes into non-return);
anyayāvartate punaḥ → ekayāvartate ‘nyayā / ādyayāvartate ‘nyayā (by one, he returns by the other / by the first, he returns by the other);
 
  
 
		
śukla-kṛṣṇe śuklā ca kṛṣṇā ca śukla-kṛṣṇe, jñāna-prakāśakatvāt śuklā, tadabhāvāt kṛṣṇā | ete śukla-kṛṣṇe hi gatī jagataḥ ity adhikṛtānāṃ jñāna-karmaṇoḥ, na jagataḥ sarvasyaiva ete gatī saṃbhavataḥ | śāśvate nitye, saṃsārasya nityatvāt, mate’bhiprete | tatraikayā śuklayā yāty anāvṛttim, anyayā itarayā āvartate punar bhūyaḥ
 
śuklā gatiḥ arcirādikā, kṛṣṇā ca dhūmādikā / śuklayānāvṛttiṃ yāti; kṛṣṇayā tu punar āvartate / ete śuklakṛṣṇe gatī jñānināṃ vividhānāṃ puṇyakarmaṇāṃ ca śrutau śāśvate mate / „tad ya itthaṃ vidur ye ceme ‚raṇye śraddhā tapa ity upāsate te ‚rciṣam abhisaṃbhavanti”, „atha ya ime grāma iṣṭāpūrte dattam ity upāsate te dhūmam abhisaṃbhavanti” iti
 
uktau mārgāv upasaṃharati śukleti | śuklārcir-ādi-gatiḥ prakāśa-mayatvāt kṛṣṇā dhūmādi-gatis tamo-mayatvāt | ete gatī mārgau jñāna-karmādhikāriṇo jagataḥ śāśvate anādī saṃmate saṃsārasyānāditvāt | tayor ekayā śuklayā anāvṛttiṃ mokṣaṃ yāti | anyayā kṛṣṇayā tu punar āvartate
 
uktau mārgāv upasaṃharati śukla-kṛṣṇe iti | śuklārcir-ādi-gatir jñāna-prakāśa-mayatvāt | kṛṣṇā dhūmādi-gatir jñāna-hīnatvena tamomayatvāt | te ete śukla-kṛṣṇe gatī mārgau hi prasiddhe sa-guṇa-vidyā-karmādhikāriṇoḥ | jagataḥ sarvasyāpi śāstra-jñasya śāśvate anādī mate saṃsārasyānāditvāt | tayor ekayā śuklayā yāty anāvṛttiṃ kaścit | anyayā kṛṣṇayā punar āvartate sarvo ‚pi
 
uktau mārgāv upasaṃharati śukla-kṛṣṇe iti | śāśvate anādī saṃmate saṃsārasyānāditvāt | ekayā śuklayā anāvṛttiṃ mokṣam anyayā kṛṣṇayā tu punaḥ punar atra jāyate
 
uktau panthānāv upasaṃharati śukleti | arcir-ādir gatiḥ śuklā prakāśa-mayatvāt dhūmādikā gatiḥ kṛṣṇā prakāśa-śūnyatvāt | gatiḥ panthā ete gatā jñāna-karmādhikāriṇo jagataḥ śāśvate anādī sammate tasyānāditvāt | sphuṭam anyat