BhG 7.28

yeṣāṃ tv anta-gataṃ pāpaṃ janānāṃ puṇya-karmaṇām
te dvaṃdva-moha-nirmuktā bhajante māṃ dṛḍha-vratāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yeṣām tu (but of whom) puṇya-karmaṇām janānām (of people whose activities are pious) pāpam anta-gatam (sin gone to an end),
te dvandva-moha-mirmuktāḥ (those liberated from delusion of dualities) dṛḍha-vratāḥ (whose vows are firm) mām (me) bhajante (they worship).

 

grammar

yeṣām yat sn. 6n.3 m.of whom (correlative of: teṣām);
tu av.but, then, or, and;
anta-gatam anta-gata 1n.1 n.; TP: antaṁ gatam itihaving come to an end, finished (from: anta – the end, limit, boundary, death; gam – to go, PP gata – gone);
pāpam pāpa 1n.1 n.evil, sin;
janānām jana 6n.3 m.of people, of creatures (from: jan – to be born, to produce);
puṇya-karmaṇām puṇya-karman 6n.3 m.; BV: yeṣāṁ karmāṇi puṇyāni santi teṣāmof those whose activities are pious (from: – to purify, or puṇ – to act piously, puṇya – good, meritorious, virtuous act, purity; kṛ – to do, karman – activity and its result);
te tat sn. 1n.3 m.they;
dvaṁdva-moha-nirmuktāḥ dvaṁdva-moha-nirmukta 1n.3 m.; TP: dvaṁdvasya mohād nirmuktā iti liberated from delusion of dualities (from: dva – two, dvaṁdva – two-two, pair of opposites; muh – to become confused, bewildered, stupefied, moha – perplexity, loss of consciousness, bewilderment, error; nir-muc – to liberate, to release, PP nirmukta – liberated);
bhajante bhaj (to share, to love, to rejoice, to worship) Praes. Ā 1v.3they worship;
mām asmat sn. 2n.1me;
dṛḍha-vratāḥ dṛḍha-vrata 1n.3 m.; BV: yeṣāṁ vratāni dṛḍhāni santi tewhose vows are firm (from: dṛṁh – to make strong, PP dṛḍha – firm, hard, not to be bent; vṛ – to choose, to like or vṛ – to cover, to restrain, vrata – austerity, a vow);

 

textual variants


tv anta-gataṁtv aṁtaṁ gataṁ / tv aṁntar-gataṁ / dvaṁdva-gataṁ (but gone to the end / but gone inside / gone to dualities);
janānāṁ → narāṇāṁ (of people);
puṇya-karmaṇām → puṇya-karmiṇām (of the pious doers);
 
 



Śāṃkara


ke punar anena dvandva-mohena nirmuktāḥ santas tvāṃ viditvā yathā-śāstram ātma-bhāve bhajanta ity apekṣitam arthaṃ darśayitum ucyate—

yeṣāṃ tu punar anta-gataṃ samāpta-prāyaṃ kṣīṇaṃ pāpaṃ janānāṃ puṇya-karmaṇāṃ puṇyaṃ karma yeṣāṃ sattva-śuddhi-kāraṇaṃ vidyate te puṇya-karmāṇas teṣāṃ puṇya-karmaṇām, te dvandva-moha-nirmuktā yathoktena dvandva-mohena nirmuktā bhajante māṃ paramātmanāṃ dṛḍha-vratāḥ | evam eva paramārtha-tattvaṃ nānyathety evaṃ sarva-parityāga-vratena niścita-vijñānā dṛḍha-vratā ucyante

 

Rāmānuja


yeṣāṃ tv anekajanmārjitenotkṛṣṭapuṇyasaṃcayena guṇamayadvandveccchādveṣahetubhūtaṃ madaunmukhyavirodhi ca anādikālapravṛttaṃ pāpam antagatam kṣīṇam; te pūrvoktena sukṛtatāratamyena māṃ śaraṇam anuprapadya guṇamayān mohād vinirmuktāḥ jarāmaraṇamokṣāya, mahate cāiśvaryāya, matprāptaye ca dṛḍhavratāḥ dṛḍhasaṅkalpāḥ mām eva bhajante

 

Śrīdhara


kutas tarhi kecana tvāṃ bhajanto dṛśyante ? tatrāha yeṣām iti | yeṣāṃ tu puṇya-caraṇa-śīlānāṃ sarva-pratibandhakaṃ pāpam anta-gataṃ naṣṭaṃ te dvandva-nimittena mohena nirmuktā dṛḍha-vratā ekāntinaḥ santo bhajante

 

Madhusūdana


yadi sarva-bhūtāni saṃmohaṃ yānti, kathaṃ tarhi catur-vidhā bhajante mām ity uktam ? satyaṃ, sukṛtātiśayena teṣāṃ kṣīṇa-pāpatvād ity āha yeṣām iti | yeṣāṃ tv itara-loka-vilakṣaṇānāṃ janānāṃ saphala-janmanāṃ puṇya-karmaṇām aneka-janmasu puṇyācaraṇa-śīlānāṃ tais taiḥ puṇyaiḥ karmabhir jñāna-pratibandhakaṃ pāpam antagatam antam avasānaṃ prāptaṃ te pāpābhāvena tan-nimittena dvandva-mohena rāga-dveṣādi-nibandhana-viparyāsena svata eva nirmuktāḥ punar āvṛtty-ayogyatvena tyaktā dṛḍha-vratā acālya-saṃkalpāḥ sarvathā bhagavān eva bhajnīyaḥ sa caivaṃ-rūpa eveti pramāṇa-janitāprāmāṇya-śaṅkā-śūnya-vijñānāḥ santo māṃ paramātmānaṃ bhajante ‚nanya-śaraṇāḥ santaḥ sevante etādṛśā eva catur-vidhā bhajante māṃ ity atra sukṛti-śabdenoktāḥ | ataḥ sarva-bhūtāni saṃmohaṃ yāntīty utsargaḥ | teṣāṃ madhye ye sukṛtinas te saṃmoha-śūnyā māṃ bhajanta ity apavāda iti na virodhaḥ | ayam evotsargaḥ prāg api pratipāditas tribhir guṇamayair bhāvair ity atra | tasmāt sarttva-śodhaka-puṇya-karma-saṃcāya sarvadā yatanīyam iti bhāvaḥ

 

Viśvanātha


tarhi keṣāṃ bhaktāv adhikāra ity ata āha yeṣāṃ puṇya-karmaṇāṃ pāpaṃ tvaṃ tu gatam anta-kālaṃ prāntaṃ naśyad-avasthaṃ, na tu samyak naṣṭam ity arthaḥ | teṣāṃ sattva-guṇodreke sati tamo-guṇa-hrāsaḥ | tasmin sati tat-kāryo moho ‚pi hrasati | moha-hrāse sati te khalu atyāsakti-rahitā yādṛcchika-mad-bhakta-saṅgena bhajante mātram | ye tu bhajanādy-abhyāsataḥ samyak naṣṭa-pāpās te mohena niḥśeṣeṇa muktā dṛḍha-vratāḥ prāpta-niṣṭhāḥ santo māṃ bhajante | na caivaṃ puṇya-karmaiva sarva-vidhayoḥ bhakteḥ kāraṇam iti mantavyam |

yaṃ na yogena sāṅkhyena dāna-vrata-tapo- ‚dhvaraiḥ |
vyākhyā-svādhyāya-sannyāsaiḥ prāpnuyād yatnavān api || [BhP 11.12.9]

iti bhagavad-ukteḥ | kevala-bhakti-yogasya puṇyādi-karmāśrayaṃ naiva kāraṇam iti bahuśaḥ pratipādanāt

 

Baladeva


nanu keṣāṃcit tvad-bhaktiḥ pratīyate sā na syāt | sarva-bhūtāni sarge saṃmohaṃ yāntīty ukter iti cet tatrāha yeṣāṃ prāṇināṃ yādṛcchika-mahattama-dṛṣṭi-pātāt pāpam anta-gataṃ nāśaṃ prāptam abhūt viṣṇor bhūtāni bhūtānāṃ pāvanāya caranti hi [BhP 11.2.28] iti smṛteḥ | kīdṛśānām ity āha puṇyeti | puṇyaṃ manojñaṃ karma mahattama-vīkṣaṇa-rūpaṃ yeṣāṃ puṇyaṃ tu cārv api ity amaraḥ | te dṛḍha-vratā mahat-prasaṅga-prāpta-niṣṭhā dvandva-mohena nirmuktā mat-tattva-jñāḥ santo māṃ bhajante

 
 



Both comments and pings are currently closed.