BhG 7.27

icchā-dveṣa-samutthena dvaṃdva-mohena bhārata
sarva-bhūtāni saṃmohaṃ sarge yānti paraṃtapa

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he bhārata (O descendant of Bhārata!), he parantapa (O scorcher of enemies!),
sarge (in emanation) sarva-bhūtāni (all beings) icchā-dveṣa-samutthena (by risen from desire and hatred) dvandva-mohena (by delusion of dualities) sammoham (bewilderment) yānti (they attain).

 

grammar

icchā-dveṣa-samutthena icchā-dveṣa-samuttha 3n.1 m.; DV/TP icchāyāś ca dveṣāc ca samuttheneti by risen from desire and hatred (from: iṣ – to desire, icchā – desire; dviṣ – to hate, dveṣa – hatred, enmity; sam-ut-sthā – to rise, samuttha – risen);
dvaṁdva-mohena dvaṁdva-moha 3n.1 m.; TP: dvaṁdvasya mohenetiby delusion of dualities (from: dva – two, dvaṁdva – two-two, pair of opposites; muh – to become confused, bewildered, stupefied, moha – perplexity, loss of consciousness, bewilderment, error);
bhārata bhārata 8n.1 m.O descendant of Bhārata;
sarva-bhūtāni sarva-bhūta 1n.3 m.; KD: sarvāṇi bhūtānītiall beings (from: sarva – all, whole; bhū – to be, PP bhūta – been, real, world);
saṁmoham saṁ-moha 2n.1 m.bewilderment, confusion (from: sam-muh – to become confused, bewildered, stupefied);
sarge sarga 7n.1 m.in emanation, in creation (from: sṛj – to let go, to emit);
yānti (to go, to attain) Praes. P 1v.3they go, they attain;
paraṁtapa param-tapa 8n.1 m.; yaḥ parān tāpayati saḥO you who torment enemies (from: para – another, strange; tap – to scorch, tapas – heat, austerity);

 

textual variants


icchā-dveṣa-samutthenaicchā-dveṣa-samuḍhena (by the effect of desire and hatred);
saṁmohaṁ āmohaṁ (bewilderment);
sarge yānti → svarge yānti / yānti sarge (in heaven they go / in emanation they go);

 
 



Śāṃkara


kena punar mat-tattva-vedana-pratibandhena pratibaddhāni santi jāyamānāni sarva-bhūtāni māṃ na vidanti ? ity apekṣāyām idam āha—

icchā-dveṣa-samutthena icchā ca dveṣaś cecchā-dveṣau | tābhyāṃ samuttiṣṭhatītīcchā-dveṣa-samutthas tenecchā-dveṣa-samutthena | keneti viśeṣāpekṣāyām idam āha—dvandva-mohena dvandva-nimitto moho dvandva-mohas tena | tāv eva icchā-dveṣau śītoṣṇavat paraspara-viruddhau sukha-duḥkha-tad-dhetu-viṣayau yathā-kālaṃ sarva-bhūtaiḥ saṃbadhyamānau dvandva-śabdenābhidhīyete | tatra yadecchā-dveṣau sukha-duḥkha-tad-dhetu-saṃprāptyā labdhātmakau bhavataḥ, tadā tau sarva-bhūtānāṃ prajñāyāḥ sva-vaśāpādana-dvāreṇa paramārthātma-tattva-viṣaya-jñānotpatti-pratibandha-kāraṇaṃ mohaṃ janayataḥ | na hīcchā-dveṣa-doṣa-vaśīkṛta-cittasya yathā-bhūtārtha-viṣaya-jñānam utpadyate bahir api | kim u vaktavyaṃ tābhyām āviṣṭa-buddheḥ saṃmūḍhasya pratyag-ātmani bahu-pratibandhe jñānaṃ notpadyateti | atas tena icchā-dveṣa-samutthena dvandva-mohena, bhārata bharatānvayaja, sarva-bhūtāni saṃmohitāni santi saṃmohaṃ saṃmūḍhatāṃ sarge janmani, utpatti-kāle ity etat, yānti gacchanti he paraṃtapa | moha-vaśāny eva sarva-bhūtāni jāyamānāni jāyanta ity abhiprāyaḥ | yata evam atas tena dvandva-mohena pratibaddha-prajñānāni sarva-bhūtāni saṃmohitāni mām ātma-bhūtaṃ na jānanti | ata eva ātma-bhāvena māṃ na bhajante

 

Rāmānuja


tathā hi

icchādveṣābhyāṃ samutthitena śītoṣṇādidvandvākhyena mohena sarvabhūtāni sarge janmakāla eva saṃmohaṃ yānti / etad uktaṃ bhavati guṇamayeṣu sukhaduḥkhādidvandveṣu pūrvapūrvajanmani yadviṣayau icchādveṣau abhyastau, tadvāsanayā punar api janmakāla eva tad eva dvandvākhyam icchādveṣaviṣayatvena samutthitaṃ bhūtānāṃ mohanaṃ bhavati; tena mohena sarvabhūtāni saṃmohaṃ yānti; tadviṣayecchādveṣasvabhāvāni bhavanti, na matsamśleṣaviyogasukhaduḥkhasvabhāvāni, jñānī tu matsaṃśleṣaviyogaikasukhaduḥkhasvabhāvaḥ; na tatsvabhāvaṃ kim api bhūtaṃ jāyate iti

 

Śrīdhara


tad evaṃ māyā-viṣayatvena jīvānāṃ parameśvarājñānam uktam | tasyaivājñānasya dṛḍhatve kāraṇam āha iccheti | sṛjyata iti sargaḥ | sarge sthūla-dehotpattau satyāṃ tad-anukūla icchā | tat-pratikūle ca dveṣaḥ | tābhyāṃ samutthaḥ samudbhūto yaḥ śītoṣṇa-sukha-duḥkhādi-dvandva-nimitto moho viveka-bhraṃśaḥ | tena sarvāṇi bhūtāni saṃmohaṃ yānti | aham eva sukhī duḥkhī ceti gāḍhataram abhiniveśaṃ prāpnuvanti | atas tāni maj-jñānābhāvān māṃ na bhajantīti bhāvaḥ

 

Madhusūdana


yoga-māyāṃ bhagavat-tattva-vijñāna-pratibandhe dehendriya-saṃghātābhimānātiśaya-pūrvakaṃ bhogābhiniveśaṃ hetv-antaram āha iccheti | icchā-dveṣābhyām anukūla-pratikūla-viṣayābhyāṃ samutthitena śītoṣṇa-sukha-duḥkhādi-dvandva-nimittena mohenāhaṃ sukhy ahaṃ duḥkhīty ādi-viparyayeṇa sarvāṇy api bhūtāni saṃmohaṃ vivekāyogyatvaṃ sarge sthūla-dehotpattau satyāṃ yānti | he bhārata ! he parantapa ! iti sambodhana-dvayasya kula-mahimnā svarūpa-śaktyā ca tvāṃ dvandva-mohākhyaḥ śatrur nābhibhavitum alam iti bhāvaḥ | na hīcchā-dveṣa-rahitaṃ kiṃcid api bhūtam asti | na ca tābhyām āviṣṭasya bahir viṣayam api jñānaṃ sambhavati, kiṃ punar ātma-viṣayam | ato rāga-dveṣa-vyākulāntaḥ-karaṇatvāt sarvāṇy api bhūtāni māṃ parameśvaram ātma-bhūtaṃ na jānanti | ato na bhajante bhajanīyam api

 

Viśvanātha


tan-māyayā jīvāḥ kadārabhya muhyantīty apekṣāyām āha iccheti | sarge jagat-sṛṣṭy-ārambha-kāle sarva-bhūtāni sarve jīvāḥ sammohayanti | kena ? prācīna-karmodbuddhau yāv icchā-dveṣau indriyāṇām anukūle viṣaye icchābhilāṣaḥ pratikūle dveṣaḥ tābhyāṃ samutthaḥ samudbhūto yo dvandvo mānāpamānayoḥ śītoṣṇādyāḥ sukha-duḥkhayoḥ strī-puṃsayor mohaḥ – ahaṃ sammānitaḥ sukhī, aham avamānito duḥkhī | mameyaṃ strī, mamāyaṃ purusaḥ ity ādyākāraka āvidyako yo mohas tena saṃmohaṃ strī-putrādiṣv atyantāsaktiṃ prāpnuvanti | ataevātyantāsaktānāṃ na mad-bhaktāv adhikāraḥ | yad uddhavaṃ prati mayaiva vakṣyate –

yadṛcchayā mat-kathādau jāta-śraddhas tu yaḥ pumān |
na nirviṇṇo nāti-sakto bhakti-yogo ‚sya siddhi-daḥ || [BhP 11.20.8] iti

 

Baladeva


tvaj-jñānī kutaḥ sudurlabhas tatrāha iccheti | sarge svotpatti-kāle eva sarva-bhūtāni saṃmohaṃ yānti | kenety āha dvandva-moheneti | mānāpamānayoḥ sukha-duḥkhayoḥ strī-puruṣayor dvandvair yo mohaḥ sat-kṛto ‚haṃ sukhī syām asat-kṛtas tu duḥkhī mameyaṃ patnī mamāyaṃ patir ity evam abhiniveśa-lakṣaṇas tenety arthaḥ | kīdṛśenety āha iccheti pūrva-janmani yatra yatra yāv icchā-dveṣāv abhūtāṃ tābhyāṃ saṃskārātmanā sthitābhyāṃ samuttiṣṭhati para-janmani tatra tatrotpadyata ity arthaḥ | icchā rāgaḥ | evaṃ sarveṣāṃ bhūtānāṃ saṃmūḍhatvān maj-jñānī sudurlabhaḥ

 
 



Both comments and pings are currently closed.