BhG 7.1

śrī-bhagavān uvāca
mayy āsakta-manāḥ pārtha yogaṃ yuñjan mad-āśrayaḥ
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chṛṇu

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


śrī-bhagavān (the glorious Lord) uvāca (he spoke):
he pārtha (O son of Pṛthā!),
[tvam] (you) mayi (in me) āsakta-manāḥ (whose mind is attached) mad-āśrayaḥ (whose shelter I am) yogam (in yoga) yuñjan (engaging)
yathā (as) asaṁśayam (without doubt) mām (me) samagram (completely) jñāsyasi (you will know),
tat (that) śṛṇu (you must listen).

 

grammar

śrī-bhagavān śrī-bhagavant 1n.1 m.; TP: śriyā yukto bhagavān itithe Lord united with majesty (from: śrī – lustre, majesty, fortune; bhaj – to share, to love, to rejoice, to worship, bhaga – a share, good fortune, opulence; -mant / -vant – suffix denoting one who possesses, bhagavant – who possesses opulence);
uvāca vac (to speak) Perf. P 1v.1he spoke;
mayi asmat sn. 7n.1in me;
āsakta-manāḥ ā-sakta-manas 1n.1 m.; BV: yasya mana āsaktam asti saḥwhose mind is attached (from: ā-sañj – to attach, to stick, to embrace, ā-sakta – attached; man – to think, manas – the mind);
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
yogam yoga 2n.1 m.yoga, yoking, application, a means, one of the schools of Hindu philosophy (from:yuj – to yoke, to join, to engage);
yuñjan yuñjant (yuj – to yoke, to join, to engage) PPr 1n.1 m.[while] engaging;
mad-āśrayaḥ mad-āśraya 1n.1 m.yasyāśrayo ‘ham asti saḥwhose shelter I am (from: mat – the basic form of a personal ponoun „I” singular used in compounds; ā-śri – to lean on, to rest on, to depend on, āśraya – place of refuge, shelter);
asaṁśayam av.without doubt (from: sam-śī – to waver, saṁśaya – hesitation, doubt);
samagram samagra 1n.2 m.whole, complete;
or av.completely;
mām asmat sn. 2n.1me;
yathā av.as (correlative of: tathā);
jñāsyasi jñā (to know, to understand) Fut. P 2v.1you will know;
tat tat sn. 2n.1 n.that;
śṛṇu śru (to hear, to listen) Imperat. P 2v.1you must listen;

 

textual variants


mad-āśrayaḥ → mad-āśritaḥ (sheltered in me);
jñāsyasi → jñāsyati / jñānasya (he will know / of knowledge);

 
 



Śāṃkara


iti praśna-bījam upanyasya, svayam eva īdṛśaṃ madīyaṃ tattvam, evaṃ mad-gatāntar-ātmā syād ity etat vivakṣuḥ śrī-bhagavān uvāca—

mayi vakṣyamāṇa-viśeṣaṇe parameśvare āsaktaṃ mano yasya saḥ mayy āsakta-manāḥ, he pārtha ! yogaṃ yuñjan manaḥ-samādhānaṃ kurvan, mad-āśrayo’ham eva parameśvaraḥ āśrayo yasya saḥ mad-āśrayaḥ | yo hi kaścit puruṣārthena kenacit arthī bhavati sa tat-sādhanaṃ karmāgnihotrādi tapo dānaṃ vā kiṃcid āśrayaṃ pratipadyate, ayaṃ tu yogī mām evāśrayaṃ pratipadyate, hitvānyat sādhanāntaraṃ mayy eva āsakta-manā bhavati | yas tvam evaṃ-bhūtaḥ san asaṃśayaṃ samagraṃ samastaṃ vibhūti-bala-śakty-aiśvaryādi-guṇa-saṃpannaṃ māṃ yathā yena prakāreṇa jñāsyasi saṃśayam antareṇaivam eva bhagavān iti, tat sṛṇu ucyamānaṃ mayā

 

Rāmānuja


mayy ābhimukhyena asaktamanāḥ matpriyatvātirekeṇa matsvarūpeṇa guṇaiś ca ceṣṭitena madvibhūtyā viśleṣe sati tatkṣaṇād eva viśīryamāṇasvarūpatayā mayi sugāḍhaṃ baddhamanāḥ tathā madaśrayaḥ svayaṃ ca mayā vinā viśīryamāṇatayā madāśrayaḥ madekādhāraḥ, madyogaṃ yuñjan yoktuṃ pravṛttaḥ yogaviṣayabhūtaṃ mām asaṃśayaṃ nissaṃśayam, samagraṃ sakalaṃ yathā jñāsyasi yna jñānenoktena jñāsyasi, taj jñānam avahitamanāḥ tvaṃ śṛṇu

 

Śrīdhara


vijñeyam ātmanas tattvaṃ saṃyogaṃ samudīritam |
bhajanīyam athedānīm aiśvaraṃ rūpam īryate ||

pūrvādhyāyānte mad-gatenāntarātmanā yo māṃ bhajate sa me yuktatamo mataḥ ity uktam | atra kīdṛśas tvaṃ yasya bhaktiḥ kartavyety apekṣāyāṃ sva-svarūpaṃ nirupayiṣyan śrī-bhagavān uvāca mayīti | mayi parameśvara āsaktam abhiniviṣṭaṃ mano yasya saḥ | mad-āśrayo ‚ham evāśrayo yasya | ananya-śaraṇaḥ san | yogaṃ yuñjann abhyasan asaṃśayaṃ yathā bhavaty evam | māṃ samagraṃ vibhūti-balaiśvaryādi-sahitaṃ yathā jñāsyasi tad idaṃ mayā vakṣyamāṇaṃ śṛṇu

 

Madhusūdana


yad-bhaktiṃ na vinā muktir yaḥ sevyaḥ sarva-yoginām |
taṃ vande paramānanda-ghanaṃ śrī-nanda-nandanam ||

evaṃ karma-saṃnyāsātmaka-sādhana-pradhānena prathama-ṣaṭkena jñeyaṃ tvaṃ-pada-lakṣyaṃ sa-yogaṃ vyākhyāyādhunā dhyeya-brahma-pratipādana-pradhānena madhyamena ṣaṭkena tat-padārtho vyākhyātavyaḥ | tatrāpi —

yoginām api sarveṣāṃ madgatenāntarātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || [Gītā 6.47]

iti prāg-uktasya bhagavad-bhajanasya vyākhyānāya saptamo ‚dhyāya ārabhyate | tatra kīdṛśaṃ bhagavato rūpaṃ bhajanīyaṃ kathaṃ vā tad-gato ‚ntarātmā syād ity etad-dvayaṃ praṣṭavyam arjunenāpṛṣṭam api parama-kāruṇikatayā svayam eva vivakṣuḥ śrī-bhagavān uvāca mayīti |

mayi parameśvare sakala-jagad-āyatanatvādivividha-vibhūti-bhāgini āsaktaṃ viṣayāntara-parihāreṇa sarvadā niviṣṭaṃ mano yasya tava sa tvam | ataeva mad-āśrayo mad-eka-śaraṇaḥ | rājāśrayo bhāryādy-āsakta-manāś ca rāja-bhṛtyaḥ prasiddho mumukṣus tu mad-āśrayo mad-āsakta-manāś ca | tvaṃ tvad-vidho vā yogaṃ yuñjan manaḥ-samādhānaṃ ṣaṣṭhokta-prakāreṇa kurvan | asaṃśayaṃ yathā bhavaty evaṃ samagraṃ sarva-vibhūti-bala-śaktyaiśvaryādi-sampannaṃ māṃ yathā yena prakāreṇa jñāsyasi tac chṛṇūcyamānaṃ mayā

 

Viśvanātha


kadā sad-ānanda-bhuvo mahāprabhoḥ
kṛpāmṛtābdheś caraṇau śrayāmahe |
yathā tathā projjhita-mukti-tat-pathā
bhakty-adhvanā prema-sudhām ayāmahe ||

saptame bhajanīyasya śrī-kṛṣṇaiśvaryam ucyate |
na bhajante bhajante ye te cāpy uktāś caturvidhāḥ ||

prathamenādhyāya-ṣaṭkenāntaḥ-karaṇa-śuddhy-artha-kaniṣkām akarma-sāpekṣau mokṣa-phala-sādhakau jñāna-yogāv uktau | idānīm anena dvitīyādhyāya-ṣaṭkena karma-jñānādi-vimiśra-śravaṇān niṣkāmatva-sakāmatvābhyāṃ ca sālokyādi-sādhakas tathā sarva-mukhyaḥ karma-jñānādi-nirapekṣa eva premavat pārṣadatva-lakṣaṇa-mukti-phala-sādhakas tathā yat karmabhir yat tapasā jñāna-vairāgyataś ca yat ity ādau, sarvaṃ mad-bhakti-yogena mad-bhakto labhate ‚ñjasā, svargāpavargaṃ mad-dhāma [BhP 1.20.32-33] ity ādy-ukter vināpi sādhanānantaraṃ svargāpavargādi-nikhila-sādhakaś ca paramaḥ svatantraḥ sarva-sukaro ‚pi sarva-duṣkaraḥ śrīmad-bhakti-yoga ucyate |

nanu tam eva viditvā atimṛtyum eti [ŚvetU 6.15] iti śruteḥ | jñānaṃ vinā kevalayā bhaktyaiva kathaṃ mokṣaḥ brūṣe ? maivaṃ, tvam eva tat padārthaṃ paramātmānam eva viditvā sākṣād anubhūya, na tu tvaṃ-padārthaṃ ātmānaṃ nāpi prakṛtiṃ nāpi vastu-mātraṃ viditvā mṛtyum atyeti ity asyāḥ śruter arthaḥ | tatra sita-śarkarā-rasa-grahaṇe yathā rasanaiva kāraṇaṃ na tu cakṣuḥ-śrotrādikaṃ tathaiva guṇātītasya brahmaṇe grahaṇaṃ sambhavet, na tu dehādy-atiriktātma-jñānena sāttvikena | bhaktyāham ekayā grāhyaḥ [BhP 11.14.11] iti bhagavad-ukter iti | bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ [Gītā 18.55] ity atra sa-viśeṣaṃ pratipādayiṣyāmaḥ | jñāna-yogayor mukti-sādhanatva-prasiddhis tu tatrastha-guṇī-bhūta-bhakti-prabhāvād eva | tayā vinā tayor akiñcitkaratvasya bahuśaḥ śravaṇāt |

kiṃ ca, asyāṃ śrutau viditvā ity anantaram eva-kārasyāprayogād eva | yoga-vyavacchedābhāve jñāpite sati, tasmād eva paramātmano viditāt kvacid aviditād api mokṣa ity artho labhyate | tataś ca bhakty-utthena nirguṇena paramātma-jñānena mokṣaḥ | kvacit tu bhakty-utthaṃ taj-jñānaṃ vināpi kevalena bhakti-mātreṇa mokṣa ity arthaḥ paryavasyati | yathā matsyaṇḍikā-piṇḍād rasanā-doṣeṇālabdha-svādād api bhuktāt tad-eka-nāśyo vyādhir naśyaty evātra na sandehaḥ | matsyaṇḍikāni te khaṇḍa-vikārā śarkarāsite ity amaraḥ | śrīmad-uddhavenoktam –

nanv īśvaro ‚nubhajato ‚viduṣo ‚pi sākṣāc
chreyas tanoty agada-rāja ivopayuktaḥ [BhP 10.47.56] iti |

ekādaśe ‚py uktaṃ – yat karmabhir yat tapasā jñāna-vairāgyataś ca yat ity ādau sarvaṃ mad-bhakti-yogena mad-bhakto labhate ‚ñjasā [BhP 11.20.31-32] iti | ataeva yan-nāma-sakṛc-chravaṇāt pukkaso ‚pi vimucyate saṃsārāt ity ādau bahuśo vākyair bhaktyaiva mokṣaḥ pratipādyata iti |

atha prakṛtam anusarāmaḥ |

yoginām api sarveṣāṃ madgatenāntarātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || [Gītā 6.47]

iti tvad-vākyena tvan-manaskatve sati tvaj-jana-viṣayaka-śraddhāvattvam iti tvayā sva-bhakta-viśeṣa-lakṣaṇam eva kṛtam ity avagamyate | kintu sa ca kīdṛśo bhaktas tadīya-jñāna-vijñānayor adhikārī bhavatīty apekṣāyām āha mayy āsakteti dvābhyām | yadyapi –

bhaktiḥ pareśānubhavo viraktir
anyatra caiṣa trika eka-kālaḥ |
prapadyamānasya yathāśnataḥ syus
tuṣṭiḥ puṣṭiḥ kṣud-apāyo ‚nu-ghāsam || [BhP 11.2.42]

ity ukter bhajan-prakramata eva mad-anubhava-kramo ‚pi bhavati, tad apy eka-grāsa-mātra-bhojinas tathā tuṣṭi-puṣṭī na spaṣṭe bhavataḥ, kintu bahutara-grāsa-bhojina eva | tathaiva mayi śyāmasundare pītāmbare āsaktam āsakti-bhūmikārūḍhaṃ mano yasya tathābhūta eva tvaṃ māṃ jñāsyasi | yathā spaṣṭam anubhaviṣyasi, tat śṛṇu kīdṛśaṃ yogaṃ mayā saha saṃyogaṃ yuñjan śanaiḥ śanaiḥ prāpnuvan mad-āśrayaḥ | mām eva, na tu jñāna-karmādikam āśrayamāṇo ‚nanya-bhakta ity arthaḥ |

atrāsaṃśayaṃ samagram iti padābhyāṃ madīya-nirviśeṣa-brahma-svarūpa-jñānaṃ

kleśo ‚dhikataras teṣām avyaktāsaktacetasām |
avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate || [Gītā 12.5]

ity agrimokteḥ sa-saṃśayam eva | tathā jñāninām upāsyaṃ yad brahma parama-mahato mama mahima-svarūpam eva | yad uktaṃ mayaiva satyavrataṃ prati matsya-rūpeṇa –

madīyaṃ mahimānaṃ ca paraṃ brahmeti śabditam |
vetsyasy anugṛhītaṃ me sampraśnair vivṛtaṃ hṛdi || [BhP 8.24.38] iti |

atrāpi brahmaṇo hi pratiṣṭhāham [Gītā 14.27] iti | ato maj-jñānam asamagram iti dyotitam

 

Baladeva


ādyena ṣaṭkenopāsakasya jīvasya svarūpaṃ tat-prāpti-sādhanaṃ ca prādhānyenoktam | madhyena tūpāsyasya svasya tat tac ca tathocyate | tatra ṣaṣṭhānta-nirdiṣṭaṃ tava bhajanīyaṃ rūpaṃ kīdṛśaṃ, kathaṃ vā bhajato ‚ntarātmā tad-gataḥ syād ity etat pārthenāpṛṣṭam api kṛpālutvena svayam eva vivakṣur bhagavān uvāca mayīti | vyākhyāta-lakṣaṇe svopāsye mayy āsaktam atimātra-nirataṃ mano yasya sa tvam anyo vā tādṛśo mad-āśrayo mad-dāsya-sakhy-ādy-ekatamena bhāvena māṃ śaraṇaṃ gato yogaṃ mac-charaṇādi-lakṣaṇaṃ yuñjan kartuṃ pravṛttaḥ | asaṃśayaṃ yathā syāt tathā | kṛṣṇa eva paraṃ tattvam ato ‚nyad veti sandeha-śūnyo mat-pāramya-niścayavān ity arthaḥ | samagraṃ sādhiṣṭhānaṃ savibhūtiṃ saparikaraṃ ca māṃ sarveśvaraṃ yena jñānena jñāsyasi tan mayocyamānam avahita-manāḥ śṛṇu | he pārtha ! na ca samagram iti kārtsnyena sa jñānam ādiśatīti vācyam anantasya tasya tathājñānāsambhavāt | smṛtiś ca kārtsnyena nājo ‚py abhidhātum īśaḥ iti

 
 



Both comments and pings are currently closed.