atha saptamo ‘dhyāyaḥ – jñāna-vijñāna-yogaḥ

Now the seventh chapter: “The Yoga of Knowledge and Wisdom”


Rāmānuja


prathamenādhyāyaṣaṭkena paramaprāpyabhūtasya parasya brahmaṇo niravadhasya nikhilajagadekakāraṇasya sarvajñasya sarvabhūtasya satyasaṅkalpasya mahāvibhūteḥ śrīmato nārāyaṇasya prāptyupāyabhūtaṃ tadupāsanaṃ vaktuṃ tadaṅgabhūtam ātmajñānapūrvakakarmānuṣṭhānasādhyaṃ prāptuḥ pratyagātmano yāthātmyadārśanam uktam / idānīṃ madhyamena ṣaṭkena parabrahmabhūtaparamapuruṣasvarūpaṃ tadupāsanaṃ ca bhaktiśabdavācyam ucyate / tad etad uttaratra, „yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ // BhGR_1.” ity ārabhya, „vimucya nirmamaś śānto brahmabhūyāya kalpate / brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati / samas sarveṣu bhūteṣu madbhaktiṃ labhate parām // BhGR_1.” iti saṃkṣipya vakṣyate /

upānasaṃ tu bhaktirūpāpannam eva paraprāptyupāyabhūtam iti vedāntavākyasiddham / „tam eva viditvātimṛtyum eti”, „tam evaṃ vidvān amṛta iha bhavati” ityādinā abhihitaṃ vedanam, „ātmā vā are draṣṭavyaḥ ….. nididhyāsitavyaḥ”, „ātmānam eva lokam upāsīta”, „sattvaśuddhau dhruvā smṛtiḥ; smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ”, „bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare” ityādibhir aikārthyāt smṛtisantānarūpaṃ darśanasamānākāraṃ dhyānopāsanaśabdavācyam ity avagamyate / punaś ca, „nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām” iti viśeṣaṇāt pareṇātmanā varaṇīyatāhetubhūtaṃ smaryamāṇātyarthapriyatvena svayam apy atyarthapriyarūpaṃ smṛtisantānam evopāsanaśabdavācyam iti hi niścīyate / tad eva hi bhaktir ity ucyate, „snehapūrvam anudhyānaṃ bhaktir ity abhidhīyate” ityādivacanāt / ataḥ „tam evaṃ vidvān amṛta iha bhavati, nānyaḥ panthā ayanāya vidyate”, „nāhaṃ vedair na tapasā na dānena na cejyayā / śakya evaṃvidho draṣṭuṃ dṛṣṭavān asi mām yathā // bhaktyā tv ananyayā śakya aham evaṃvidho ‚rjuna / jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa” ity anayor ekārthatvaṃ siddhaṃ bhavati /

tatra saptame tāvad upāsyabhūtaparamapuruṣayāthātmyaṃ prakṛtyā tattirodhānaṃ tannivṛttaye bhagavatprapattiḥ, upāsakavidhābhedaḥ, jñāninaś śraiṣṭhyaṃ cocyate

 

Baladeva


saptame bhajanīyasya svasyaiśvaryaṃ prakīrtyate |
cāturvidhyaṃ ca bhajatāṃ tathaivābhajatām api ||

 
 

Both comments and pings are currently closed.