BhG 6.46

tapasvibhyo dhiko yogī jñānibhyo pi mato dhikaḥ
karmibhyaś cādhiko yogī tasmād yogī bhavārjuna

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he arjuna (O Arjuna!),
yogī (a yogī) tapasvibhyaḥ (than ascetics) adhikaḥ (superior) [asti] (he is),
[yogī] (a yogī) jñānibhyaḥ api (also than the wise) adhikaḥ (superior) [asti] (he is),
[yogī] (a yogī) karmibhyaś ca api (and also than those acting) adhikaḥ (superior) mataḥ (considered),
tasmāt (therefore) [tvam] (you) yogī (a yogī) bhava (you must be).

 

grammar

tapasvibhyaḥ tapasvin 5n.3 m. than ascetics (from: tap – to scorch, tapas – heat, austerity);
adhikaḥ adhika 1n.1 m.additional, subsequent, superior;
yogī yogin 1n.1 m.a yogī, engaged (yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
jñānibhyaḥ jñānin 5n.3 m.than wise men (from: jñā – to know, to understand);
api av.although, moreover, besides, even;
mataḥ mata (man – to think) PP 1n.1 n.regarded, considered; thought, opinion, view;
adhikaḥ adhika 1n.1 m.additional, subsequent, superior;
karmibhyaḥ karmin 5n.3 m.than those acting (from: kṛ – to do);
ca av.and;
adhikaḥ adhika 1n.1 m.additional, subsequent, superior;
yogī yogin 1n.1 m.a yogī, engaged (yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
tasmāt av.therefore (from: tat sn. 5n.1 m. – from that);
yogī yogin 1n.1 m.a yogī, engaged (yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
bhava bhū (to be) Imperat. P 2v.1you must be;
arjuna arjuna 8n.1 m.white, clear, Arjuna;

 

textual variants


jñānibhyo pi → jñānibhyaś ca / jñānino ‘pi / jñāninaś ca (and than the wise / even than the wise / and than the wise);
jñānibhyo pi mato ‚dhikaḥjñānibhyo py adhiko mataḥ (even than the wise he is considered higher);
karmibhyaś → karmabhiś / karmibhiś / karmabhyaś (by activities / by those acting / than acts);
karmibhyaś cādhiko → karmibhyaś ‘py adhiko (even higher than those acting);

 
 



Śāṃkara


yasmād evaṃ tasmāt—

tapasvibhyo’dhiko yogī, jñānibhyo’pi jñānam atra śāstrārtha-pāṇḍityam, tadvadbhyo’pi mato jñāto’dhikaḥ śreṣṭha iti | karmibhyaḥ, agnihotrādi karma, tadvadbhyo’dhiko yogī viśiṣṭo yasmāt tasmād yogī bhavārjuna

 

Rāmānuja


atiśayitapuruṣārthaniṣṭhatayā yoginaḥ sarvasmād ādhikyam āha

kevalatapobhir yaḥ puruṣārthaḥ sādhyate, ātmajñānavyatiriktair jñānaiś ca yaḥ, yaś ca kevalair aśvamedhādibhiḥ karmabhiḥ, tebhyas sarvebhyo ‚dhikapuruṣārthasādhanatvād yogasya, tapasvibhyo jñānibhyaḥ karmibhyaś cādhiko yogī tasmād yogī bhavārjuna

 

Śrīdhara


yasmād evaṃ tasmāt tapasvibhya iti | tapasvibhyaḥ kṛcchra-cāndrāyaṇādi-tapo-niṣṭhebhyaḥ | jñānibhyaḥ śāstra-jñāna-vidbhyo ‚pi | karmibhya iṣṭa-pūrtādi-karma-kāribhyo ‚pi | yogī śreṣṭho mamābhimataḥ | tasmāt tvaṃ yogī bhava

 

Madhusūdana


idānīṃ yogī stūyate ‚rjunaṃ prati śraddhātiśayotpādana-pūrvakaṃ yogaṃ vidhātuṃ tapasvibhya iti | tapasvibhyaḥ kṛcchra-cāndrāyaṇādi-tapaḥ-parāyaṇebhyo ‚pi adhika utkṛṣṭo yogī tattva-jñānotpatty-anantaraṃ mano-nāśa-vāsanākṣaya-kārī |

vidyayā ta ārohanti yatra kāmāḥ parāgatāḥ |
na tatra dakṣiṇā yānti nāvadvāṃsas tapasvinaḥ || iti śruteḥ |

ataeva karmibhyo dakṣiṇā-sahita-jyotiṣṭomādi-karmānuṣṭhānebhyaś cādhiko yogī | karmiṇāṃ tapasvināṃ cājñatvena mokṣānarhatvāt |

jñānibhyo ‚pi parokṣa-jñānavadbhyo ‚pi aparokṣa-jñānavān adhiko mato yogī | evam aparokṣa-jñānavadbhyo ‚pi mano-nāśa-vāsanākṣayābhāvād ajīvan-muktebhyo mano-nāśa-vāsanākṣaya-vattvena jīvan-mukto yogy adhiko mato mama saṃyataḥ | yasmād evaṃ tasmād adhikādhika-prayatna-balāttvaṃ yoga-bhraṣṭa idānīṃ tattva-jñāna-mano-nāśa-vāsanākṣayair yugapat-saṃpāditair yogī jīva-mukto yaḥ sa yogī paramo mata iti prāg-uktaḥ sa tādṛśo bhava sādhana-paripākāt | he ‚rjuneti śuddheti sabodhanārthaḥ

 

Viśvanātha


karma-jñāna-taop-yogavatāṃ madhye kaḥ śreṣṭha ity apekṣāyām āha tapasvibhyaḥ kṛcchra-cāndrāyaṇādi-tapo-niṣṭhebhyaḥ | jñānibhyaḥ brahmopāsakebhyo ‚pi yogī paramātmopāsako ‚dhiko mata iti mamedam eva matam iti bhāvaḥ | yadi jñānibhyo ‚py adhikas tadā kim uta karmibhya ity āha karmibhyaś ceti

 

Baladeva


evaṃ jñāna-garbho niṣkāma-karma-yogo ‚ṣṭāṅga-yoga-śirasko mokṣa-hetus tādṛśād yogād vibhraṣṭsyāntatas tat-phalaṃ bhaved ity abhidhāya yoginaṃ stauti tapasvibhya iti | tapasvibhyaḥ kṛcchrādi-tapaḥ-parebhyaḥ jñānibhyo ‚rtha-śāstra-vidbhyaḥ karmibhyaḥ sakāmeṣṭā-pūrty-ādikṛdbhyaś ca yogī mad-ukta-yogānuṣṭhātādhikaḥ śreṣṭho mataḥ | ātma-jñāna-vaidhuryeṇa mokṣānarhebhyas tapasvy-ādibhyo mad-ukto yogī samuditātma-jñānatvena mokṣārhatvāt śreṣṭhaḥ

 
 



Both comments and pings are currently closed.