BhG 6.45

prayatnād yatamānas tu yogī saṃśuddha-kilbiṣaḥ
aneka-janma-saṃsiddhas tato yāti parāṃ gatim

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yatamānaḥ tu (but endeavouring) prayatnāt (with effort) saṁśuddha-kilbiṣaḥ (whose sin is purified) aneka-janma-saṁsiddhaḥ (one perfected by many births) yogī (a yogī)
tataḥ (then) parām (to supreme) gatim (to goal) yāti (he goes).

 

grammar

prayatnāt prayatna 5n.1 m.from effort (from: pra-yat – to strive, to exert oneself);
yatamānaḥ yatamāna (yat – to endeavour) PPr 1n.1 m.[while] endeavouring, [while] striving;
tu av.but, then, or, and;
yogī yogin 1n.1 m.a yogī, engaged (yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
saṁśuddha-kilbiṣaḥ saṁśuddha-kilbiṣa 1n.1 m.; BV: yasya kilbiṣaṁ saṁśuddham asti saḥwhose sin is purified (from: sam-śudh – to become pure, PP saṁśuddha – purified, cleansed; kilbiṣa – fault, offence, sin);
aneka-janma-saṁsiddhaḥ aneka-janma-saṁsiddha 1n.1 m.; BV: anekair janmabhiḥ saṁsiddha itione perfected by many births (from: an-eka – not one, many; jan – to be born, janman – birth; sam-sidh – to succeed, to become perfect, PP saṁsiddha – accomplished, perfected);
tataḥ av.then, after that, from that, for that reason (from: tat – indeclinable ablative with an ending -tas);
yāti (to go, to attain) Praes. P 1v.1he goes, he attains;
parām para 2n.1 f.beyond, ancient, final, the best, the supreme;
gatim gati 2n.1 f.moving, way, passage, means, refuge, goal (from: gam – to go);

 

textual variants


saṁśuddha-kilbiṣaḥ → saṁśuddha-kalmaṣaḥ / vigata-kilbiṣaḥ / saṁsiddha-kilbiṣaḥ (whose sin got purified / whose sin is gone / whose sin is accomplished);
aneka-janma-saṁsiddhas → aneka-janma-saṁśuddhas / aneka-janma-saṁsiddhis (one purified by many births / one who got perfection by many births);

 
 



Śāṃkara


kutaś ca yogitvaṃ śreya iti—

prayatnād yatamānaḥ, adhikaṃ yatamāna ity arthaḥ | tatra yogī vidvān saṃśuddha-kilbiṣo viśuddha-kilbiṣaḥ saṃśuddha-pāpo’neka-janma-saṃsiddhir anekeṣu janmasu kiṃcit kiṃcit saṃskāra-jātam upacitya tena upacitenāneka-janma-kṛtena saṃsiddho’neka-janma-saṃsiddhas tataḥ labdha-samyag-darśanaḥ san yāti parāṃ prakṛṣṭaṃ gatim

 

Rāmānuja


yata evaṃ yogamāhātmyam, tataḥ anekajanmārjitapuṇyasañcayaiḥ saṃśuddhakilbiṣas saṃsiddhiḥ saṃjātaḥ prayatnād yatamānas tu yogī calito ‚pi punaḥ parāṃ gatiṃ yāty eva

 

Śrīdhara


prayatnād iti | yadaivaṃ manda-prayatno ‚pi yogī parāṃ gaitṃ yāti tadā yas tu yogī prayatnād uttarottaram adhikaṃ yoge yatamāno yatnaṃ kurvan yogenaiva saṃśuddha-kilbiṣo vidhūta-pāpaḥ so ‚nekeṣu janmasūcitena yogena saṃsiddhaḥ samyag jñānī bhūtvā tataḥ śreṣṭhāṃ gatiṃ yātīti kiṃ vaktavyam ity arthaḥ

 

Madhusūdana


yadā caivaṃ prathama-bhūmikāyāṃ mṛto ‚pi aneka-bhoga-vāsanā-vyavahitam api vividha-pramāda-kāraṇavati mahārāja-kule ‚pi janma labdhvāpi yoga-bhraṣṭaḥ pūrvopacita-jñāna-saṃskāra-prābalyena karmādhikāram atikramya jñānādhikārī bhavati tadā kim u vaktavyaṃ dvitīyāyāṃ tṛtīyāyāṃ vā bhūmikāyāṃ mṛto viṣaya-bhogānte labdha-mahārāja-kula-janmā yadi vā bhogam akṛtvaiva labdha-brahma-vid brāhmaṇa-kula-janmā yoga-bhraṣṭaḥ karmādhikārātikrameṇa jñānādhikārī bhūtvā tat-sādhanāni sampādya tat-phala-lābhena saṃsāra-bandhanān mucyata iti | tad etad āh prayatnād iti | prayatnāt pūrva-kṛtād apy adhikam adhikaṃ yatamānaḥ prayatnātirekaṃ kurvan yogī pūrvopacita-saṃskāravāṃs tenaiva yoga-prayatna-puṇyena saṃśuddha-kilbiṣo dhauta-jñāna-pratibandhaka-pāpa-malaḥ | ataeva saṃskāropacayāt puṇyopacayāc cānekair janmabhiḥ saṃsiddhaḥ saṃskārātirekeṇa puṇyātirekeṇa ca prāpta-carama-janmā tataḥ sādhana-paripākād yāti parāṃ prakṛṣṭāṃ gatiṃ muktim | nāsty evātra kaścit saṃśaya ity arthaḥ

 

Viśvanātha


evaṃ yoga-bhraṃśe kāraṇaṃ yatna-śaithilyam eva ayatiḥ śraddhayopetaḥ ity uktaḥ | tasya ca yatna-śaithilyavato yoga-bhraṣṭasya janmāntare punar yoga-prāptir evoktā, na tu saṃsiddhiḥ | saṃsiddhis tu yāvadbhir janmabhis tasya yogasya paripākaḥ syāt | tāvadbhir evety avasīyate | yas tu na kadācid api yoge śaithilya-prayatnaḥ | sa na yoga-bhraṣṭa-śabda-vācyaḥ | kintu –

bahu-janma-vipakvena samyag-yoga-samādhinā |
draṣṭuṃ yatante yatayaḥ śūnyāgāreṣu yat-padam || [BhP 3.24.28]

iti kardamokteḥ so ‚pi naikena janmanā sidhyatīty āha prayatnād yatamānaḥ prakṛṣṭa-yatnād api yatnavān ity arthaḥ | tu-kāraḥ pūrvoktād yoga-bhraṣṭād asya bhedaṃ bodhayati | saṃśuddha-kilbiṣaḥ samyag-paripakva-kaṣāyaḥ | so ‚pi naikena janmanā sidhyatīti saḥ | parāṃ gatiṃ mokṣam

 

Baladeva


athāmutrikīṃ sukha-sampattim āha prayatnād iti | pūrva-kṛtād api prayatnād adhikam adhikaṃ yatamānaḥ pūrva-vighna-bhayāt prayatnādhikyaṃ kurvan yogī tenopacitena prayatnena saṃśuddha-kilbiṣo nidhauta-nikhilānya-vāsanaḥ | evam anekair janmabhiḥ saṃsiddhaḥ paripakva-yogo yoga-paripākād eva hetoḥ parāṃ sva-parātmāvaloka-lakṣaṇāṃ gatiṃ muktiṃ yāti

 
 



Both comments and pings are currently closed.