BhG 6.34

cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham
tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he kṛṣṇa (O Kṛṣṇa!),
manaḥ hi (indeed the mind) cañcalam (flickering) pramāthi (harassing) balavat (strong) dṛḍham (adamant) [asti] (it is),
[ataḥ] (therefore) aham (I) vāyoḥ iva (like of the wind) tasya (of this) nigraham (control) su-duṣkaram (very difficult to do) manye (I think).

 

grammar

cañcalam cañcala 1n.1 n.flickering, unsteady, shaking (from: cal – to move, to shake, intens. cañcal – to move strongly);
hi av.because, just, indeed, surely;
manaḥ manas 1n.1 n.the mind (from: man – to think);
kṛṣṇa kṛṣṇa 8n.1 m.O dark one, O Kṛṣṇa;
pramāthi pra-māthin 1n.1 n.harassing, tormenting (from: pra-math – to stir, to drag away, to torment);
balavat balavant 1n.1 n.who has strength (from: bala – strength, force; -mant / -vant – suffix denoting one who possesses);
dṛḍham dṛḍha (dṛṁh – to make strong) PP 1n.1 n.firm, hard, not to be bent;
tasya tat sn. 6n.1 m.of that;
aham asmat sn. 1n.1I;
nigraham nigraha 2n.1 m.restrain, control (from: ni-grah – to hold back, to control);
manye man (to think) Praes. Ā 3v.1I think;
vāyoḥ vāyu 6n.1 m.of the wind (from: – to blow);
iva av.like, in the same manner as, almost, exactly;
suduṣkaram su-duṣ-kara 3n.1 m. very difficult to do (from: su – prefix: dobry, bardzo; dur / dus – prefix: difficult, bad, hard; kṛ – to do, kara – a a doer, cause);

 

textual variants


pramāthi → pramāthī (harassing m.);

 
 



Śāṃkara


asiddhaṃ tat—

cañcalaṃ hi manaḥ | kṛṣṇeti kṛṣater vilekhanārthasya rūpam | bhakta-jana-pāpādi-doṣākarṣāṇāt kṛṣṇaḥ, tasya saṃbuddhiḥ he kṛṣṇa | hi yasmāt manaś cañcalaṃ na kevalam atyarthaṃ cañcalam, pramāthi ca pramathana-śīlam, pramathnāti śarīram indriyāṇi ca vikṣipat sat para-vaśīkaroti | kiṃ ca—balavat prabalam, na kenacit niyantuṃ śakyam, durnivāratvāt | kiṃ ca—dṛḍhaṃ tantu-nāga-vad acchedyam | tasya evaṃbhūtasya manaso’haṃ nigrahaṃ nirodhaṃ manye vāyor iva yathā vāyor duṣkaro nigrahas tato’pi duṣkaraṃ manye ity abhiprāyaḥ

 

Rāmānuja


yo ‚yaṃ devamanuṣyādibhedena jīveśvarabhedena cātyatabhinnatayaitāvantaṃ kālam anubhūteṣu sarveṣv ātmasu jñānaikākāratayā parasparasāmyena akarmavaśyatayā ceśvarasāmyena sarvatra samadarśanarūpo yogas tvayā proktaḥ, etasya yogasya sthirāṃ sthitiṃ na paśyāmi, manasaś cañcalatvāt / tathā anavaratābhyastaviṣayeṣv api svata eva cañcalaṃ puruṣeṇaikatrāvasthāpayitum aśakyaṃ manaḥ puruṣaṃ balāt pramathya dṛḍham anyatra carati; tasya svābhyastaviṣayeṣv api cañcalasvabhāvasya manasas tadviparītākārātmani sthāpayituṃ nigrahaṃ pratikūlagater mahāvātasya vyajanādinaiva suduṣkaram ahaṃ manye / manonigrahopāyo vaktavya ityabhiprāyaḥ

 

Śrīdhara


etaṃ sphuṭayati cañcalam iti | cañcalaṃ svabhāvenaiva capalam | kiṃ ca pramāthi pramathana-śīlam | dehendriya-kṣobha-karam ity arthaḥ | kiṃ ca balavad vicāreṇāpi jetum aśakyam | kiṃ ca dṛḍhaṃ viṣaya-vāsanānubaddhatayā durbhedam | ato yathākāśe dodhūyamānasya vāyoḥ kumbhādiṣu nirodhanam aśakyaṃ tathāhaṃ tasya manaso nigrahaṃ nirodhaṃ suduṣkaraṃ sarvathā kartum aśakyaṃ manye

 

Madhusūdana


sarva-loka-prasiddhatvena tad eva cañcalatvam upapādayati cañcalaṃ hīti | cañcalam atyarthaṃ calaṃ sadā calana-svabhāvaṃ manaḥ | hi prasiddham evaitat | bhaktānāṃ pāpādi-doṣān sarvathā nivārayitum aśakyān api kṛṣati nivārayati teṣām eva sarvathā prāptum aśayān api puruṣārthān ākarṣati prāpayatīti vā kṛṣṇaḥ | tena rūpeṇa sambodhayan durnivāram api citta-cāñcalyaṃ nivārya duṣprāpam api samādhi-sukhaṃ tvam eva prāpayituṃ śaknoṣīti sūcayati | na kevalam atyarthaṃ cañcalaṃ kintu pramāthi śarīram indriyāṇi ca pramathituṃ kṣobhayituṃ śīlaṃ yasya tat | kṣobhakatayā śarīrendriya-saṃghātasya vivaśatā-hetur ity arthaḥ | kiṃ ca balavat, abhipretād viṣayāt kenāpy upāyena nivārayitum aśakyam | kiṃ ca, dṛḍhaṃ viṣaya-vāsanā-sahasrānusyūtatayā bhettum aśakyam, tantu-nāga-vad acchedyam iti bhāṣye | tantu-nāgo nāga-pāśaḥ | tāntanīti gurjarādau prasiddho mahā-hrada-nivāsī jantu-viśeṣo vā | tasyātidṛḍhatayā balavato balavattayā pramāthinaḥ pramāthitayāticañcalasya mahā-matta-vana-gajasya nigrahaṃ nirodhaṃ nirvṛttikatayāvasthānaṃ suduṣkaraṃ sarvathā kartum aśakyam ahaṃ manye | vāyor iva | yathākāśe dodhūyamānasya vāyor niścalatvaṃ sampādya nirodhanam aśakyaṃ tadvad ity arthaḥ |

ayaṃ bhāvaḥ |jāte ‚pi tattva-jñāne prārabdha-karma-bhogāya jīvataḥ puruṣasya kartṛtva-bhoktṛtva-sukha-duḥkha-rāga-dveṣādi-lakṣaṇaś citta-dharmaḥ kleśa-hetutvād bādhitānuvṛttyāpi bandho bhavati | citta-vṛtti-nirodha-rūpeṇa tu yogena tasya nivāraṇaṃ jīvanmuktir ity ucyate | yasyāḥ sampādanena sa yogī paramo mata ity uktam | tatredam ucyate | bandhaḥ kiṃ sākṣiṇo nivāryate kiṃ vā cittāt | nādyas tattva-jñānenaiva sākṣiṇo bandhasya nivāritatvāt | na dvitīyaḥ svabhāva-viparyayāyogāt | virodhi-sad-bhāvāc ca | na hi jalād ārdratvam agner voṣṇatvaṃ nivārayituṃ śakyate pratikṣaṇa-pariṇamino hi bhāvā ṛte citi-śakteḥ iti nyāyena pratikṣaṇa-pariṇama-svabhāvatvāc cittasya prārabdha-bhogena ca karmaṇā kṛtsnāvidyā-tat-kārya-nāśane pravṛttasya tattva-jñānasyāpi pratibandhaṃ kṛtvā sva-phala-dānāya dehendriyādikam avasthāpitam | na ca karmaṇā sva-phala-sukha-duḥkhādi-bhogaś citta-vṛttibhir vinā sampādayituṃ śakyate | tasmād yadyapi svābhāvikānām api citta-pariṇāmānāṃ kathaṃcid yogenābhibhavaḥ śakyeta kartuṃ tathāpi tattva-jñānād iva yogād api prārabdha-phalasya karmaṇaḥ prābalyād avaśyambhāvini cittasya cāñcalye yogena tan-nivāraṇam aśakyam ahaṃ sva-bodhād eva manye | tasmād anupapannam etad ātmaupamyena sarvatra sama-darśī paramo yogī mata ity arjunasyākṣepaḥ

 

Viśvanātha


etad evāha cañcalam iti | nanu ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva ca [KaṭhU 1.3.3] ity ādi śruteḥ,

āhuḥ śarīraṃ ratham indriyāṇi
hayān abhīṣūn mana indriyeśam |
vartmāni mātrā dhiṣaṇaṃ ca sūtam [BhP 7.15.41] iti smṛteś ca

buddher mano niyantṛtva-darśanād vivekavatyā buddhyā mano vaśīkartuṃ śaktyam eveti ced ata āha balavat | sva-praśamakam auṣudham api balavān rogo yathā na gaṇayati, tathaiva svabhāvād eva baliṣṭhaṃ mano vivekavatīm api buddhim | kiṃ ca dṛḍham atisūkṣma-buddhi-sūcyāpi loham iva sahasā bhettum aśakyam | vāyor ity ākāśe dodhūyamānasya vāyor nigrahaṃ kumbhakādinā nirodham iva yogenāṣṭāṅgena manaso ‚pi nirodhaṃ duṣkaraṃ manye

 

Baladeva


tad evāha cañcalaṃ hīti | manaḥ svabhāvena cañcalam | nanu

ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva ca |
buddhiṃ tu sārathiṃ viddhi manaḥ pragraham eva ca ||
indriyāṇi hayān āhur viṣayāṃs teṣu gocarān |
ātmendriya-mano-yukto bhoktety āhur manīṣiṇaḥ || [KaṭhU 1.3.3]

iti śruter buddhi-niyamyaṃ manaḥ śrūyate tato vivekinyāṃ buddhyāṃ śakyaṃ tad vaśīkartum iti cet tatrāha pramāthīti | tādṛśīm api buddhiṃ pramathati | kutaḥ ? balavat sva-praśamakam apy auṣadhaṃ yathā balavān rogo na gaṇayati, tadvat | kiṃ ca dṛḍham sūcyā lauham iva tādṛśyāpi buddhyā bhettum aśakyam ato yogenāpi tasya nigraham ahaṃ vāyor iva suduṣkaraṃ manye | na hi vāyor muṣṭinā dhartuṃ śakyate atas tatropāyaṃ brūhīti

 
 



Both comments and pings are currently closed.