BhG 6.33

arjuna uvāca
yo yaṃ yogas tvayā proktaḥ sāmyena madhusūdana
etasyāhaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


arjunaḥ (Arjuna) uvāca (he spoke):
he madhusūdana (O slayer of Madhu!),
sāmyena (with equality) yaḥ ayam yogaḥ (this yoga which) tvayā (by you) proktaḥ (spoken),
[manasaḥ] (of the mind) cañcalatvāt (because of the flickering) aham (I) etasya [yogasya] (of this yoga) sthirām (steady) sthitim (position) na paśyāmi (I do not see).

 

grammar

arjunaḥ arjuna 1n.1 m.white, clear, Arjuna;
uvāca vac (to speak) Perf. P 1v.1he spoke;
yaḥ yat sn. 1n.1 m.he who;
ayam idam sn. 1n.1 m.this;
yogaḥ yoga 1n.1 m.yoga, yoking, application, a means, one of the schools of Hindu philosophy (from:yuj – to yoke, to join, to engage);
tvayā yuṣmat sn. 3n.1by you;
proktaḥ prokta (pra-vac – to declare, to speak) PP. 1n.1 m. spoken;
sāmyena sāmya 3n.1 n.with equality, with evenness (from: sama – the same, equal, equivalent);
madhusūdana madhu-sūdana 8n.1 m.O slayer of Madhu (from: madhu – sweet, name of a demon; sūd – to put in order, to kill, sūdana – killing, destroying);
etasya etat sn. 6n.1 m.of this;
aham asmat sn. 1n.1I;
na av.not;
paśyāmi dṛś (to see) Praes. P 3v.1I see;
cañcalatvāt cañcala-tva abst. 5n.1 n.because of unsteadiness (from: cal – to move, to shake, intens. cañcal – to move strongly; cañcala – flickering, unsteady, shaking);
sthitim sthiti 2n.1 f. staying, state, condition, existence (from: sthā – to stand);
sthirām sthirā 2n.1 f.steady (from: sthā – to stand, sthira – firm, hard, steady);

 

textual variants


yogas → bhogas (luxuries);
sāmyena → saumyena (with gentleness);
sthitiṁ → manaḥ (mind);
sthirām → parām (superior);
 
 



Śāṃkara


etasya yathoktasya samyag-darśana-lakṣaṇasya yogasya duḥkha-saṃpādyatām ālakṣya śuśruṣur dhruvaṃ tat-prāpty-upāyam arjuna uvāca—

yo’yaṃ yogas tvayā proktaḥ sāmyena samatvena he madhusūdana etasya yogasyāhaṃ na paśyāmi nopalabhe, cañcalatvān manasaḥ | kiṃ ? sthirām acalāṃ sthitim

 

Rāmānuja


komentarz wspólny przy wersecie BhG 6.34

 

Śrīdhara


ukta-lakṣaṇasya yogasyāsambhavaṃ manvāno ‚rjuna uvāca yo ‚yam iti | sāmyena manaso laya-vikṣepa-śūnyatayā kevalātmākārāvasthānena | yo ‚yaṃ yogas tvayā proktaḥ | etasya sthirāṃ dīrgha-kālāṃ sthitiṃ na paśyāmi | manasaś cañcalatvāt

 

Madhusūdana


uktam artham ākṣipan arjuna uvāca yo ‚yam iti | yo ‚yaṃ sarvatra samaṣṭi-lakṣaṇaḥ paramo yogaḥ sāmyena samatvena citta-gatānāṃ rāga-dveṣādīnāṃ viṣama-dṛṣṭi-hetūnāṃ nirākaraṇena tvayā sarvajñeneśvareṇoktaḥ | he madhusūdana ! sarva-vaidika-sampradāya-pravartaka ! etasya tvad-uktasya sarva-mano-vṛtti-nirodha-lakṣaṇasya yogasya sthitiṃ vidyamānatāṃ sthirāṃ dīrgha-kālānuvartinīṃ na paśyāmi na sambhāvayāmi aham asmad-vidho ‚nyo vā yogābhyāsa-nipuṇaḥ | kasmān na sambhāvayasi tatrāha cañcalatvāt, manasa iti śeṣaḥ

 

Viśvanātha


bhagavad-ukta-lakṣaṇasya sāmyasya duṣkaratvam ālakṣyovāca yo ‚yam iti | etasya sāmyena prāptasya yogasya sthirāṃ sārvadikīṃ sthitiṃ na paśyāmi | eṣa yogaḥ sarvadā na tiṣṭhati kintu tri-catura-dināny evety arthaḥ | kutaḥ ? cañcalatvāt | tathā hy ātma-duḥkha-sukha-samam eva sarva-jagad-varti-janānāṃ sukha-duḥkhaṃ paśyed iti sāmyam uktam | tatra ye bandhavas taṭasthāś ca teṣu sāmyaṃ bhaved api, ye ripavo ghātakā dveṣṭāro nindakāś ca teṣu na sambhaved eva | na hi mayā svasya yudhiṣṭhirasya duryodhanasya ca sukha-duḥkhe sarvathā tulye draṣṭuṃ śakyete | yadi ca svasya sva-ripūṇāṃ ca jīvātma-paramātma-prāṇendriya-daihika-bhūtāni samāny eveti vivekena prabalasyāticañcalasya manaso nigrahaṇāśakyatvāt | pratyuta viṣayāsaktena tena manasaiva vivekasya grasyamānatva-darśanād iti

 

Baladeva


uktam ākṣipann arjuna uvāca yo ‚yam iti | sāmyena sva-para-sukha-duḥkha-taulyena yo ‚yaṃ yogas tvayā sarvajñena proktas tasya sthirāṃ sārvadikīṃ sthitiṃ niṣṭhām apy ahaṃ na paśyāmi, kintu dvi-trāṇy eva dinānīty arthaḥ | kutaḥ ? cañcalatvāt | ayam arthaḥ – bandhuṣu udāsīneṣu ca tat sāmyaṃ kadācit syāt | na ca śatruṣu nindakeṣu ca kadācid api | yadi paramātmādhiṣṭhānatvaṃ sarvatrāviśeṣam iti vivekena tad grāhyaṃ, tarhi na tat sārvadikaṃ aticapalasya baliṣṭhasya ca manasas tena vivekena nigrahītum aśakyatvād iti

 
 



Both comments and pings are currently closed.