BhG 6.7

jitātmanaḥ praśāntasya paramātmā samāhitaḥ
śītoṣṇa-sukha-duḥkheṣu tathā mānāvamānayoḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


jitātmanaḥ (of one whose self is conquered) praśāntasya (of the pacified) paramātmā (the supreme self) śītoṣṇa-sukha-duḥkheṣu (in cold and heat, in pleasure and distress) tathā (in that manner) mānāvamānayoḥ (in honour and dishonour) samāhitaḥ (established) [asti] (is).

 

grammar

jitātmanaḥ jita-ātman 6n.1 m.; BV: yenātmā jito ‘sti tasyaof one whose self is conquered (from: ji – to conquer, PP jita – conquered, defeated; ātman – self);
praśāntasya praśānta (pra-śam – to calm, to put to an end, to destroy) PP 6n.1 m.of the pacified, calm;
paramātmā parama-ātman 1n.1 m.the supreme self (from: para – beyond, ancient, final, the best, the supreme, parama –  supreme, the highest; ātman – self;
or param ātmanthe ancient self;
samāhitaḥ sam-ā-hita (sam-ā-dhā – to put) PP 1n.1 m.put, composed, established;
śītoṣṇa-sukha-duḥkheṣu śīta-uṣṇa-sukha-duḥkha 7n.3 n.; DV: śīte coṣṇe ca sukhe ca duḥkhe cetiin cold and heat, in pleasure and distress (from: śīta – cold, frigid; uṣ – to burn, uṣṇa – hot, warm; su – prefix: good, excellent, beautiful, virtuous; kha – cavity, hole, nave; su-kha – joy, happiness; dur / dus – prefix: difficult, bad, hard; duḥ-kha – pain, difficulty; literally: good or bad hole in the nave [of a wheel through which an axis runs] that makes the moving smooth or not; or from: su-sthā and duḥ-sthā);
tathā av.in that manner, so, in like manner;
mānāvamānayoḥ māna-avamāna 7n.2 m.; DV: māne ca avamāne cetiin honour and dishonour (from: man – to think, māna – respect, honour, pride; ava-man – to despise, avamāna – disrespect, dishonour);

 

textual variants


jitātmanaḥjitātmānaḥ;
paramātmā samāhitaḥparātmasu samā matiḥ / parātmasu samā gatiḥ / paramātmā samā matiḥ (in the supreme self the same thought / in the supreme self the same goal / the supreme self is thought of as the same);
mānāvamānayoḥmānāpamānayoḥ (in honour and dishonour);

The third and fourth pada of verse 6.7 are the same as the third and second pada of verse BhG 12.18.

 
 



Śāṃkara


jitātmanaḥ kārya-karaṇa-saṃghāta ātmā jito yena sa jitātmā tasya jitātmanaḥ, praśāntasya prasannāntaḥ-karaṇasya sataḥ saṃnyāsinaḥ paramātmā samāhitaḥ sākṣād-ātma-bhāvena vartate ity arthaḥ | kiṃ ca śītoṣṇa-sukha-duḥkheṣu tathā māne’pamāne ca mānāpamānayoḥ pūjā-paribhavayoḥ samaḥ syāt

 

Rāmānuja


yogārambhayogyā avasthocyate

śītoṣṇasukhaduḥkheṣu mānāvamānayoś ca jitātmanaḥ jitamanasaḥ vikārarahitamanasaḥ praśāntasya manasi paramātmā samāhitaḥ samyagāhitaḥ / svarūpeṇāvasthitaḥ pratyagātmātra paramātmety ucyate; tasyaiva prakṛtatvāt / tasyāpi pūrvapūrvāvasthāpekṣayā paramātmatvāt / ātmā paraṃ samāhita iti vānvayaḥ

 

Śrīdhara


jitātmanaḥ svasmin bandhutvaṃ sphuṭayati jitātmana iti | jita ātmā yena tasya praśāntasya rāgādi-rahitasyaiva | paraṃ kevalam ātmā śītoṣṇādiṣu satsv api samāhitaḥ svātma-niṣṭho bhavati nānyasya | yad vā tasya hṛdi paramātmā samāhitaḥ sthito bhavati

 

Madhusūdana


jitātmanaḥ sva-bandhutvaṃ vivṛṇoti jitātmana iti | śītoṣṇa-sukha-duḥkheṣu citta-vikṣepa-kareṣu satsv api tathā mānāpamānayoḥ pūjā-paribhavayoś citta-vikṣepa-hetvoḥ sator iti teṣu samatveneti vā | jitātmanaḥ prāg-uktasya jitendriyasya praśāntasya sarvatra sama-buddhayā rāga-dveṣa-śūnyasya paramātmā sva-prakāśa-jñāna-svabhāva ātmā samāhitaḥ samādhi-viṣayo yogārūḍho bhavati | param iti vā cchedaḥ | jitātmanaḥ praśāntasyaiva paraṃ kevalam ātmā samāhito bhavati nānyasya | tasmāj jitātmā praśāntaś ca bhaved ity arthaḥ

 

Viśvanātha


atha yogārūḍhasya cihnāni darśayati tribhiḥ | jitātmano jita-manasaḥ praśāntasya rāgādi-rahitasya yoginaḥ param atiśayena samāhitaḥ samādhi-stha ātmā bhavet | śītādiṣu satsv api mānāpamānayoḥ prāptayor api

 

Baladeva


yogārambha-yogyām avasthām āha jiteti tribhiḥ | śītoṣṇādiṣu mānāpamānayoś ca jitātmano ‚vikṛta-manasaḥ praśāntasya rāgādi-śūnyasyātmā param atyarthaṃ samāhitaḥ samādhistho bhavati

 
 



Both comments and pings are currently closed.