BhG 6.6

bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ
anātmanas tu śatrutve vartetātmaiva śatru-vat

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yena eva (by whom only) ātmanā eva (by the self) ātmā (self) jitaḥ (conquered) [asti] (is),
tasya (of his) ātmā (self) ātmanaḥ (of the self) bandhuḥ (a friend) [asti] (is).
anātmanaḥ tu (but of one who has no self) ātmā (self) śaru-vat eva (like an enemy only) śatrutve (in enmity) varteta (it would act).

 

grammar

bandhuḥ bandhu 1n.1 m.relative, friend (bandh – to bind, to fetter);
ātmā ātman 1n.1 m.self;
ātmanaḥ ātman 6n.1 m.of the self;
tasya tat sn. 6n.1 m.his;
yena yat sn. 3n.1 m.by whom;
ātmā ātman 1n.1 m.self;
eva av.certainly, just, merely;
ātmanā ātman 3n.1 m.by the self;
jitaḥ jita (ji – to conquer) PP 1n.1 m.conquered, defeated;
anātmanaḥ an-ātman 6n.1 m.; BV: yasyātmā [jito] nāsti saḥof one who did not [conquered] the  self; of one to whom the self does not belong (from: ātman – self);
tu av.but, then, or, and;
śatrutve śatru-tva abs. 7n.1 n.in enmity (from: śad – to fall, to disperse, to kill; śatru – enemy, rival);
varteta vṛt (to move, to happen, to act) Pot. Ā 1v.1it would act;
ātmā ātman 1n.1 m.self;
eva av.certainly, just, merely;
śatru-vat av.like an enemy (from: śad – to fall, to disperse, to kill; śatru – enemy, rival; -vat – suffix: as, like);

 

textual variants


yenātmaivātmanā jitaḥparamātmaivātmanā jitaḥ (with the self the supreme self only conquered);
anātmanas tuajitātmanas tu (but of one who did not conquere the self);
śatru-vat → śatru-jit (who conquered the enemies);

 
 



Śāṃkara


ātmaiva bandhur ātmaiva ripur ātmana ity uktam | tatra kiṃ-lakṣaṇa ātmā ātmano bandhuḥ, kiṃ-lakṣaṇo vā ātmātmano ripur ity ucyate—

bandhur ātmātmanas tasya, tasyātmanaḥ sa ātmā bandhur yenātmanātmaiva jitaḥ | ātmā kārya-karaṇa-saṃghāto yena vaśīkṛtaḥ, jitendriya ity arthaḥ | anātmanas tv ajitātmanas tu śatrutve śatru-bhāve varteta ātmaiva śatruvat, yathānātmā śatrur ātmano’pakārī, tathātmā ātmano’pakāre varteta ity arthaḥ

 

Rāmānuja


yena puruṣeṇa svenaiva svamano viṣayebhyo jitam, tanmanas tasya bandhuḥ / anātmanaḥ ajitamanasaḥ svakīyam eva manaḥ svasya śatruvac śatrutve varteta svaniśśreyasaviparīte vartetetyarthaḥ / yathoktaṃ bhagavatā parāśareṇāpi, „mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ / bandhāya viṣayāsaṅgi muktyaiva nirviṣayaṃ manaḥ

 

Śrīdhara


katham-bhūtasyātmaiva bandhuḥ ? katham-bhūtasya cātmaiva ripur ity apekṣāyām āha bandhur iti | yenātmanaivātmā kārya-kāraṇa-saṅghāta-rūpo jito vaśīkṛtasya tathābhūtasyātmana ātmaiva bandhuḥ | anātmano ‚jitātmanas tv ātmaivātmanaḥ śatrutve śatruvad apakāra-kāritve varteta

 

Madhusūdana


idānīṃ kiṃ-lakṣaṇa ātmātmano bandhuḥ kiṃ-lakṣaṇo vātmano ripur ity ucyate bandhur iti | ātmā kārya-karaṇa-saṃghāto yena jitaḥ sva-vaśīkṛta ātmanaiva viveka-yuktena manasaiva na tu śastrādinā | tasyātmā svarūpam ātmano bandhur ucchṛṅkhala-sva-pravṛtty-abhāvena sva-hita-karaṇāt | anātmanas tv ajitātmana ity etat | śatrutve śatru-bhāve vartetātmaiva śatruvat | bāhya-śatrur ivocchṛṅkhala-pravṛttyā svasya svenāniṣṭācaraṇāt

 

Viśvanātha


kasya sa bandhuḥ ? kasya sa ripur ity apekṣāyām āha bandhur iti | yenātmanā jīvenātmā mano jitas tasya jīvasya sa ātmā mano bandhuḥ | anātmano ‚jita-manasas tv ātmaiva mana eva śatruvat śatrutve ‚pakārakatve varteta

 

Baladeva


kīdṛśasya sa bandhuḥ ? kīdṛśasya sa ripur ity apekṣāyām āha bandhur iti | yenātmanā jīvenātmā mana eva jitas tasya jīvasya sa ātmā mano bandhus tad-upakārī | anātmano ‚jita-manasas tu jīvasyātmaiva mana eva śatruvat śatrutve ‚pakārakatve varteta

 
 



Both comments and pings are currently closed.