BhG 5.10

brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ
lipyate na sa pāpena padma-patram ivāmbhasā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yaḥ (he who) brahmaṇi (in brahman) karmāṇi (activities) ādhāya (after placing)
saṅgam (attachment) tyaktvā (after abandoning)
[karmāṇi] (activities) karoti (he does),
saḥ (he) pāpena (by sin) na lipyate (he is not stained)
padma-patram iva (as if the leaf of a lotus) ambhasā (by water) [na lipyate] (it is not stained).

 

grammar

brahmaṇi brahman 7n.1 n.in spirit (from: bṛh – to increase);
ādhāya ā-dhā (to put, to place) absol.after placing;
karmāṇi karman 2n.3 n.activities (from: kṛ – to do);
saṅgam saṅga 2n.1m. – clinging, contact, relation, desire, attachment (from: sam-gam – come together or sañj – to attach, to stick, to embrace);
tyaktvā tyaj (to abandon, to give up) absol.after abandoning;
karoti kṛ (to do) Praes. P 1v.1he does;
yaḥ yat sn. 1n.1 m.he who;
lipyate lip (to smear, to anoint, to stain, to stick) Praes. pass. 1v.1he is smeared, he is stained;
na av.not;
saḥ tat sn. 1n.1 m.he;
pāpena pāpa 3n.1 n.by evil, by sin;
padma-patram padma-patra 1n.1 n.; TP: padmasya patram itileaf of a lotus (from: padma – lotus; patra / pattra – wing, leaf, petal, paper);
iva av.like, in the same manner as, almost, exactly;
ambhasā ambhas 3n.1 n.by water;

 

textual variants


ādhāya → ādāya (after taking);

 
 



Śāṃkara


yas tu punar atattva-vit pravṛttaś ca karma-yoge—

brahmaṇīśvara ādhāya nikṣipya tad-arthaṃ karma karomīti bhṛtya iva svāmy-arthaṃ sarvāṇi karmāṇi | mokṣe’pi phale saṅgaṃ tyaktvā karoti yaḥ sarva-karmāṇi, lipyate na sa pāpena na saṃbadhyate padma-patram ivāmbhasodakena

 

Rāmānuja


brahmaśabdena prakṛtir ihocyate / „mama yonir mahad brahma” iti hi vakṣyate / indriyāṇāṃ prakṛtipariṇāmaviśeṣarūpatvena indriyākāreṇāvasthitāyāṃ prakṛtau „paśyañ chṛṇvan” ityādyuktaprakāreṇa karmāṇy ādhāya, phalasaṅgaṃ tyaktvā, naiva kiṃcit karomīti yaḥ karmāṇi karoti, sa prakṛtisaṃsṛṣṭatayā vartamāno ‚pi prakṛtyātmābhimānarūpeṇa bandhahetunā pāpena na lipyate / padmapatram ivāmbhasā yathā padmapatram ambhasā saṃsṛṣṭam api na lipyate, tathā na lipyata ityarthaḥ

 

Śrīdhara


tarhi yasya karomīti abhimāno ‚sti tasya karma-lepo durvāraḥ | tathāviśuddha-cittatvāt saṃnyāso ‚pi nāsti iti mahat saṅkaṭam āpannam ity āśaṅkyāha brahmaṇīti | brahmaṇy ādhāya parameśvare samarpya | tat-phale ca saṅgaṃ tyaktvā | yaḥ karmāṇi karoti asau pāpena bandhu-hetutayā pāpiṣṭhena puṇya-pāpātmakena karmaṇā na lipyate yathā padma-patram ambhasi sthitam api tenāmbhasā na lipyate tadvat

 

Madhusūdana


tarhy avidvān kartṛtvābhimānāl lipyetaiva tathā ca karthaṃ tasya saṃnyāsa-pūrvikā jñāna-niṣṭhā syād iti tatrāha brahmaṇīti | brahmaṇi parameśvara ādhāya samarpya saṅgaṃ phalābhilāṣaṃ tyaktveśvarārthaṃ bhṛtya iva svāmy-arthaṃ sva-phala-nirapekṣatayā karomīty abhiprāyeṇa karmāṇi laukikāni vaidikāni ca karoti yo lipyate na sa pāpena pāpa-puṇyātmakena karmaṇeti yāvat | yathā padma-patram upari prakṣiptenāmbhasā na lipyate tadvat | bhagavad-arpaṇa-buddhyānuṣṭhitaṃ karma buddhi-śuddhi-phalam eva syāt

 

Viśvanātha


kiṃ ca brahmaṇi parameśvare mayi samarpya saṅgaṃ tyaktvā sābhimāno ‚pi karmāsaktiṃ vihāya yaḥ karmāṇi karoti | pāpenety upalakṣaṇam | so ‚pi karma-mātreṇaiva na lipyate

 

Baladeva


uktaṃ viśadayann āha brahmaṇīti | brahma-śabdenātra triguṇāvasthaṃ pradhānam uktam | tasmād etad brahma-nāma-rūpam annaṃ ca jñāyata iti śravaṇāt | mama yonir mahad brahma iti vakṣyamāṇāc ca | dehendriyādīni pradhāna-pariṇāma-viśeṣāṇi bhavanti tad-rūpatayā pariṇate pradhāne darśanādīni karmāṇy ādhāya tasyaivaitāni | na tu tad-viviktasya śuddhasya mameti nirdhāryety arthaḥ | saṅgaṃ tat-phalābhilāṣaṃ tat-kartṛtvābhiniveśaṃ ca tyaktvā | yas tāni karoti sa tādṛg dehādimattayā sann api dehādy-ātmābhimānena pāpena na lipyate | tathoparinikṣiptenāmbhasā spṛṣṭam api padma-patraṃ tadvat | na ca mayi saṃnyasya karmāṇi iti pūrva-svārasyād brahmaṇi paramātmanīti vyākhyeyam | prādhānika-dehādi-saṃsṛṣṭasyaiva jīvasya darśanādi-karma-kartṛtvaṃ, na tu tad-viviktasyety arthasya prakṛtatvāt

 
 



Both comments and pings are currently closed.