naiva kiṃ-cit karomīti yukto manyeta tattva-vit
paśyañ śṛṇvan spṛśañ jighrann aśnan gacchan svapañ śvasan
pralapan visṛjan gṛhṇann unmiṣan nimiṣann api
indriyāṇīndriyārtheṣu vartanta iti dhārayan
| na | – | av. – not; |
| eva | – | av. – certainly, just, merely; |
| kiṁ-cit | – | kiṁ-cit sn. 2n.1 n. – something (from: kim – what?; -cit – indefinitive particle); |
| karomi | – | √kṛ (to do) Praes. P 3v.1 – I do; |
| iti | – | av. – thus (used to close the quotation); |
| yuktaḥ | – | yukta (√yuj – to yoke, to join, to engage) PP 1n.1 m. – yoked, endowed with, engaged, suitable; |
| manyeta | – | √man (to think) Pot. Ā 1v.1 – he would think; |
| tattva-vit | – | tattva-vit 1n.1 m.; yaḥ tattvaṁ vetti saḥ – who knows the truth (from: tat – that, abst. tat-tva – truth, reality; √vid – to know, to understand, -vit – suffix: who knows); |
| paśyan | – | paśyant (√dṛś – to see) PPr 1n.1 m. – [while] seeing; |
| śṛṇvan | – | śṛṇvant (√śru – to hear) PPr 1n.1 m. – [while] hearing; |
| spṛśan | – | spṛśant (√spṛś – to touch) PPr 1n.1 m. – [while] touching; |
| jighran | – | jighrant (√ghrā – to smell) PPr 1n.1 – [while] smelling; |
| aśnan | – | aśnant (√aś – to reach, to eat, to enjoy) PPr 1n.1 m. – [while] eating; |
| gacchan | – | gacchant (√gam – to go) PPr 1n.1 m. – [while] going; |
| svapan | – | svapant (√svap – to sleep) PPr 1n.1 m. – [while] sleeping; |
| śvasan | – | śvasant (√śvas – to breath) PPr 1n.1 m. – [while] breathing; |
*****
| pralapan | – | pra-lapant (pra-√lap – to speak) PPr 1n.1 m. – [while] speaking; |
| visṛjan | – | visṛjant (vi-√sṛj – emitować) PPr 1n.1 m. – [while] evacuating; |
| gṛhṇan | – | gṛhṇant (√grah – to take) PPr 1n.1 m. – [while] taking; |
| unmiṣan | – | un-miṣant (ud-√miṣ – to open the eyes) PPr 1n.1 m. – [while] opening the eyes; |
| nimiṣan | – | ni-miṣant (ni-√miṣ – to close the eyes) PPr 1n.1 m. – [while] closing the eyes; |
| api | – | av. – although, moreover, besides, even; |
| indriyāṇi | – | indriya 1n.3 n. – the senses (from: √ind – to be powerful); |
| indriyārtheṣu | – | indriya-artha 7n.3 m.; TP: indriyāṇām artheṣv iti – in the objects of the senses (from: √ind – to be powerful, indriya – the senses; √arth – to strive to obtain, to desire, to request, artha – purpose, advantage, concern, object, wealth); |
| vartante | – | √vṛt (to move, to happen, to act) Praes. Ā 1v.3 – they move, they work; |
| iti | – | av. – thus (used to close the quotation); |
| dhārayan | – | dhārayant (√dhṛ – to hold) caus. PPr 1n.1 m. – [while] holding, [while] considering; |
yuktaḥ samāhitaḥ san manyeta cintayet | tattvavid ātmano yāthātmyaṃ tattvaṃ vettīti tattva-vit paramārtha-darśīty arthaḥ | kadā kathaṃ vā tattvam avadhārayan manyeta ? ity ucyate | manyeteti pūrveṇa saṃbandhaḥ | yasyaivaṃ tattva-vidaḥ sarva-kārya-karaṇa-ceṣṭāsu karmasv akarmaiva paśyataḥ samyag-darśinas tasya sarva-karma-saṃnyāsa evādhikāraḥ karmaṇo’bhāva-darśanāt | na hi mṛga-tṛṣṇikāyām udaka-buddhyā pānāya pravṛtta udakābhāva-jñāne’pi tatraiva pāna-prayojanāya pravartate
evam ātmatattvavic śrotrādīni jñānendriyāṇi, vāgādīni ca karmendriyāṇi, praṇāś ca svaviṣayeṣu vartanta iti dhārayan anusandhānaḥ nāhaṃ kiṃcit karomīti manyeta jñānaikasvabhāvasya mama karmamūlendriyaprāṇasaṃbandhakṛtam īdṛśaṃ kartṛtvam; na svarūpaprayuktam iti manyetetyarthaḥ
tatra darśana-śravaṇa-sparśana-ghrāṇāśanāni cakṣuḥ-śrotra-tvag-ghrāṇa-rasanānāṃ pañca-jñānendriyāṇāṃ vyāpārāḥ paśyan śṛṇvan spṛśañ jighrann aśnann ity uktāḥ | gatiḥ pādayoḥ | pralāpo vācaḥ | visargaḥ pāyūpasthayoḥ | grahaṇaṃ hastayor iti pañca karmendriya-vyāpārā gacchan pralapan visṛjan gṛhṇann ity uktāḥ | śvasann iti prāṇādi-pañcakasya vyāpāropalakṣaṇam | unmiṣan nimiṣann iti nāga-kūrmādi-pañcakasya | svapann ity antaḥ-karaṇa-catuṣṭayasya | artha-krama-vaśāt pāṭha-kramaṃ bhaṅktvā vyākhyātāv imau ślokau | yasmāt sarva-vyāpāreṣv apy ātmano ‚kartṛtvam eva paśyati | ataḥ kurvann api na lipyata iti yuktam evoktam iti bhāvaḥ

