BhG 5.8-9

naiva kiṃ-cit karomīti yukto manyeta tattva-vit
paśyañ śṛṇvan spṛśañ jighrann aśnan gacchan svapañ śvasan
pralapan visṛjan gṛhṇann unmiṣan nimiṣann api
indriyāṇīndriyārtheṣu vartanta iti dhārayan

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yuktaḥ (engaged) tattva-vit (knower of the truth) paśyan (seeing) śṛṇvan (hearing) spṛśan (touching) jighran (smelling) aśnan (eating) gacchan (going) svapan (sleeping) śvasan (breathing) pralapan (speaking) visṛjan (evacuating) gṛhṇan (taking) unmiṣan (opening the eyes) nimiṣan api (closingthe eyes),
indriyāṇi (the senses) indriyārtheṣu (in the objects of the senses) vartante (they work) iti (thus) dhārayan (considering),
[ahaṁ] (I) kiṁ-cit eva (indeed something) na karomi (I do not do) iti (thus) manyeta (he would think).

 

grammar

na av.not;
eva av.certainly, just, merely;
kiṁ-cit kiṁ-cit sn. 2n.1 n.something (from: kim – what?; -cit – indefinitive particle);
karomi kṛ (to do) Praes. P 3v.1I do;
iti av.thus (used to close the quotation);
yuktaḥ yukta (yuj – to yoke, to join, to engage) PP 1n.1 m.yoked, endowed with, engaged, suitable;
manyeta man (to think) Pot. Ā 1v.1he would think;
tattva-vit tattva-vit 1n.1 m.; yaḥ tattvaṁ vetti saḥwho knows the truth (from: tat – that, abst. tat-tva – truth, reality; vid – to know, to understand, -vit – suffix: who knows);
paśyan paśyant (dṛś – to see) PPr 1n.1 m.[while] seeing;
śṛṇvan śṛṇvant (śru – to hear) PPr 1n.1 m.[while] hearing;
spṛśan spṛśant (spṛś – to touch) PPr 1n.1 m.[while] touching;
jighran jighrant (ghrā – to smell) PPr 1n.1[while] smelling;
aśnan aśnant ( – to reach, to eat, to enjoy) PPr 1n.1 m.[while] eating;
gacchan gacchant (gam – to go) PPr 1n.1 m. [while] going;
svapan svapant (svap – to sleep) PPr 1n.1 m.[while] sleeping;
śvasan śvasant (śvas – to breath) PPr 1n.1 m.[while] breathing;

*****

pralapan pra-lapant (pra-lap – to speak) PPr 1n.1 m.[while] speaking;
visṛjan visṛjant (vi-sṛj – emitować) PPr 1n.1 m.[while] evacuating;
gṛhṇan gṛhṇant (grah – to take) PPr 1n.1 m.[while] taking;
unmiṣan un-miṣant (ud-miṣ – to open the eyes) PPr 1n.1 m.[while] opening the eyes;
nimiṣan ni-miṣant (ni-miṣ – to close the eyes) PPr 1n.1 m.[while] closing the eyes;
api av.although, moreover, besides, even;
indriyāṇi indriya 1n.3 n.the senses (from: ind – to be powerful);
indriyārtheṣu indriya-artha 7n.3 m.; TP: indriyāṇām artheṣv itiin the objects of the senses (from: ind – to be powerful, indriya – the senses; arth – to strive to obtain, to desire, to request, artha – purpose, advantage, concern, object, wealth);
vartante vṛt (to move, to happen, to act) Praes. Ā 1v.3they move, they work;
iti av.thus (used to close the quotation);
dhārayan dhārayant (dhṛ – to hold) caus. PPr 1n.1 m.[while] holding, [while] considering;

 

textual variants


svapañ śvasanśvasan svapan / svapañ japan (breathing, sleeping / sleeping, murmuring);
aśnan gacchan svapañ śvasan → bhuṁjan gacchañ śvasan smayan (eating, walking, breathing, smiling);
visṛjan → vilapan (lamenting);
 
 



Śāṃkara


na cāsau paramārthataḥ karotīty ataḥ—

yuktaḥ samāhitaḥ san manyeta cintayet | tattvavid ātmano yāthātmyaṃ tattvaṃ vettīti tattva-vit paramārtha-darśīty arthaḥ | kadā kathaṃ vā tattvam avadhārayan manyeta ? ity ucyate | manyeteti pūrveṇa saṃbandhaḥ | yasyaivaṃ tattva-vidaḥ sarva-kārya-karaṇa-ceṣṭāsu karmasv akarmaiva paśyataḥ samyag-darśinas tasya sarva-karma-saṃnyāsa evādhikāraḥ karmaṇo’bhāva-darśanāt | na hi mṛga-tṛṣṇikāyām udaka-buddhyā pānāya pravṛtta udakābhāva-jñāne’pi tatraiva pāna-prayojanāya pravartate

 

Rāmānuja


yataḥ saukaryāc chaighryāc ca karmayoga eva śreyān, atas tadapekṣitaṃ śṛṇu

evam ātmatattvavic śrotrādīni jñānendriyāṇi, vāgādīni ca karmendriyāṇi, praṇāś ca svaviṣayeṣu vartanta iti dhārayan anusandhānaḥ nāhaṃ kiṃcit karomīti manyeta jñānaikasvabhāvasya mama karmamūlendriyaprāṇasaṃbandhakṛtam īdṛśaṃ kartṛtvam; na svarūpaprayuktam iti manyetetyarthaḥ

 

Śrīdhara


karma kurvann api na lipyata ity etad viruddham ity āśaṅkya kartṛtvābhimānābhāvān na viruddham ity āha naiveti dvābhyām | karma-yogena yuktaḥ krameṇa tattvavid bhūtvā darśana-śravaṇādīni kurvann apīndriyāṇīndriyārtheṣu vartanta iti dhārayan buddhyā niścinvan kiṃcid apy ahaṃ na karomīti manyeta manyate | tatra darśana-śravaṇa-sparśanāghrānāśanāni cakṣur-ādi-jñānendriya-vyāpārāḥ | gatiḥ pādayoḥ | svāpo buddheḥ | śvāsaḥ prāṇasya | pralapanaṃ vāg-indriyasya | visargaḥ pāyūpasthayoḥ | grahaṇaṃ hastayoḥ | unmeṣaṇa-nimeṣaṇe kūrmākhya-prāṇasyeti vivekaḥ | etāni karmāṇi kurvann api abhimānābhāvād brahma-vin na lipyate | tathā ca parāmarṣaṃ sūtram – tad-adhigama uttara-pūrvāghayor aśleṣa-vināśau tad-vyapadeśād iti

 

Madhusūdana


etad eva vivṛṇoti naiveti dvābhyām | cakṣur-ādi-jñānendriyair vāg-ādi-karmendriyaiḥ prāṇā̆di-vāyu-bhedair antaḥ-karaṇa-catuṣṭayena ca tat-tac-ceṣṭāsu kriyamāṇāsu indriyāṇīndriyādīny evendriyārtheṣu sva-sva-viṣayeṣu vartante pravartante na tv aham iti dhārayann avadhārayann naiva kiṃcit karomīti manyeta manyate tattvavit paramārtha-darśī yuktaḥ samāhita-cittaḥ | athavādau yuktaḥ karma-yogena paścād antaḥkaraṇa-śuddhi-dvāreṇa tattvavid bhūtvā naiva kiṃcit karomīti manyata iti sambandhaḥ |

tatra darśana-śravaṇa-sparśana-ghrāṇāśanāni cakṣuḥ-śrotra-tvag-ghrāṇa-rasanānāṃ pañca-jñānendriyāṇāṃ vyāpārāḥ paśyan śṛṇvan spṛśañ jighrann aśnann ity uktāḥ | gatiḥ pādayoḥ | pralāpo vācaḥ | visargaḥ pāyūpasthayoḥ | grahaṇaṃ hastayor iti pañca karmendriya-vyāpārā gacchan pralapan visṛjan gṛhṇann ity uktāḥ | śvasann iti prāṇādi-pañcakasya vyāpāropalakṣaṇam | unmiṣan nimiṣann iti nāga-kūrmādi-pañcakasya | svapann ity antaḥ-karaṇa-catuṣṭayasya | artha-krama-vaśāt pāṭha-kramaṃ bhaṅktvā vyākhyātāv imau ślokau | yasmāt sarva-vyāpāreṣv apy ātmano ‚kartṛtvam eva paśyati | ataḥ kurvann api na lipyata iti yuktam evoktam iti bhāvaḥ

 

Viśvanātha


yena karmaṇālepas taṃ prakāraṃ śikṣayati naiveti | yuktaḥ karma-yogī darśanādīni kurvann apīndriyāṇīndriyārtheṣu vartanta iti dhārayan buddhyā niścinvan nirabhimānaḥ kiṃcid apy ahaṃ naiva karomīti manyate

 

Baladeva


śuddhasyātmano ‚dhiṣṭhānādi-pañcāpekṣita-karma-kartṛtvaṃ nāstīty upadiśati naiveti | yukto niṣkāma-karmī prādhānika-dehendriyādi-saṃsargād darśanādīni karmāṇi kurvann api tattva-vit viviktam ātma-tattvam anubhavan indriyārtheṣu rūpādiṣu indriyāṇi cakṣur-ādīni mad-vāsanānuguṇa-paramātma-preritāni vartanta iti dhārayan niścinvann ahaṃ kiṃcid api na karomīti manyate | paśyañ śṛṇvan spṛśañ jighrann aśnann iti cakṣuḥ-śrotra-tvag-ghrāṇa-rasanānāṃ jñānendriyāṇāṃ darśana-śravaṇa-sparśanāghrānāśanāni vyāpārāḥ | tatra gamanaṃ pādayoḥ | pralāpo vācaḥ | visargānandaḥ pāyūpasthayoḥ | grahaṇaṃ hastayor iti bodhyam | śvasann iti prāṇādīnām unmiṣan nimiṣann iti nāgādīnāṃ prāṇa-bhedānām | svapann ity antaḥkaraṇānām ity arthaḥ kramād vyākhyeyam | vijñāna-sukhaika-rasasya mamānādi-vāsanā-hetuka-prādhānika-dehādi-sambandha-nimittaṃ tadīdṛśa-karma-kartṛtvam, na tu svarūpaika-nimittam iti manyata ity arthaḥ | na svarūpa-prayuktam ātmanaḥ kartṛtvaṃ kiṃcid api nāstīti śakyam abhidhātuṃ nirdhāraṇe manane ca tasyābhidhānāt | tat tac ca jñānam eva tac cātmano nityam | na hi vijñātur vijñāter viparilāpo vidyate iti śruteḥ | tat-siddhiś ca hariṇā dharma-bhūtena jñānena ca ity āhuḥ

 
 



Both comments and pings are currently closed.