BhG 4.3

sa evāyaṃ mayā te dya yogaḥ proktaḥ purātanaḥ
bhakto si me sakhā ceti rahasyaṃ hy etad uttamam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[tvam] (you) me (my) bhaktaḥ (devotee) sakhā ca (and friend) asi iti (you are).
ayam saḥ eva (that indeed) purātanaḥ (ancient) yogaḥ (yoga) adya (today) mayā (by me) te (to you) proktaḥ (spoken).
etat hi (this indeed) uttamam (the greatest) rahasyam (secret) [asti] (it is).

 

grammar

saḥ tat sn. 1n.1 m.that;
eva av.certainly, just, merely;
ayam idam sn. 1n.1 m.this;
mayā asmat sn. 3n.1by me;
te yuṣmat sn. 4n.1to you (shortened form of: tubhyam);
a-dya av.today, now (from: div – to shine, dyu – day, heaven);
yogaḥ yoga 1n.1 m.yoga, yoking, application, a means, one of the schools of Hindu philosophy (from:yuj – to yoke, to join, to engage);
proktaḥ prokta (pra-vac – to declare, to speak) PP 1n.1 m.spoken;
purātanaḥ purā-tana 1n.1 m.belonging to the past, ancient (from: pur – to precede, av. purā – formerly)
bhaktaḥ bhakta (bhaj – to share, to love, to rejoice, to worship) PP 1n.1 m.distributed, divided, loved; worshipper, devotee, loving;
asi as (to be) Praes. P 2v.1you are;
me asmat sn. 6n.1my (shortened form of: mama);
sakhā sakhi 1n.1 m.friend, companion (from: sac – to be associated or united with);
ca av.and;
iti av.thus (used to close the quotation);
rahasyam rahasya 1n.1 n.a secret (from: rah – to separate, to leave, rahas – loneliness, secret);
hi av.because, just, indeed, surely;
etat etat sn. 1n.1 n.this;
uttamam uttama 1n.1 n.uppermost, highest, most elevated (superlative of: ud – upwards, above);

 

textual variants


sa evāyaṁ sa eva ca (and he indeed);
purātanaḥ → sanātanaḥ (ancient);
ceti → cāsi (and you are);
rahasyaṁ hy etad → rahasyaṁ caitad / rahasyam etad / rahasyaṁ hy etam (and this secret / this secret / indeed this secret);

 
 



Śāṃkara


durlabhān ajitendriyān prāpya naṣṭaṃ yogam imam upalabhya lokaṃ cāpuruṣārtha-sambandhinaṃ—

sa evāyaṃ mayā te tubhyam adya idānīṃ yogaḥ proktaḥ purātanaḥ | bhakto’si me sakhā cāsīti | rahasyaṃ hi yasmād etad uttamaṃ yogo jñānam ity arthaḥ

 

Rāmānuja


tṛtīye ‚dhyāye prakṛtisaṃsṛṣṭasya mumukṣoḥ sahasā jñānayoge ‚nadhikārāt karmayoga eva kāryaḥ, jñānayogādhikāriṇo ‚py akartṛtvānusandhānapūrvakakarmayoga eva śreyān iti sahetukam uktam; śiṣṭatayā vyapadeśyasya tu viśeṣataḥ karmayoga eva kārya iti coktam / caturthenedānīm asyaiva karmayogasya nikhilajagaduddharaṇāya manvantarādāv evopadiṣṭatayā kartavyatāṃ draḍhayitvā antargatajñānatayāsyaiva jñānayogākaratāṃ pradarśya, karmayogasvarūpam, tadbhedāḥ, karmayoge jñānāṃśasyaiva prādhānyaṃ cocyate / prasaṅgāc ca bhagavadavatārayāthātmyam ucyate /

yo ‚yaṃ tavodito yogaḥ sa kevalaṃ yuddhaprotsāhanāyedānīm udita iti na mantavyam / manvantarādāv eva nikhilajagaduddharaṇāya paramapuruṣārthalakṣaṇamokṣasādhanatayā imaṃ yogam aham eva vivasvate proktavān, vivasvāṃś ca manave, manur ikṣvakave / ity evaṃ saṃpradāyaparamparayā prāptam imaṃ yogaṃ pūrve rājarṣayo ‚viduḥ / sa mahatā kālena tattacchrotṛbuddhimāndyād vinaṣṭaprāyo ‚bhūt / sa evāyam askhalitasvarūpaḥ purātano yogaḥ sakhyenātimātrabhaktyā ca mām eva prapannāya te mayā proktaḥ saparikaras savistaram ukta ityarthaḥ / madanyena kenāpi jñātuṃ vaktuṃ cāśakyam, yata idaṃ vedāntoditam uttamaṃ rahasyaṃ jñānam

 

Śrīdhara


sa evāyam iti | sa evāyaṃ yogo ‚dya vicchinne sampradāye sati punaś ca te tubhyam uktaḥ | yatas tvaṃ mama bhakto ‚si sakhā ca | anyasmai mayā nocyate | hi yasmād etad uttamaṃ rahasyam

 

Madhusūdana


ya evaṃ pūrvam upadiṣṭo ‚py adhikārya-bhāvād vicchinna-sampradāyo ‚bhūt | yaṃ vinā ca puruṣārtho na labhyate | sa evāyaṃ purātano ‚nādi-guru-paramparā-gato yogo ‚dya sampradāya-viccheda-kāle mayātisnigdhena te tubhyaṃ prakarṣeṇoktaḥ | na tv anyasmai kasmaicit | kasmāt ? bhakto ‚si me sakhā ceti | iti-śabdo hetau | yasmāt tvaṃ mama bhaktaḥ śaraṇāgatatve saty atyanta-prītimān sakhā ca samāna-vayāḥ snigdha-sahāyo ‚si sarvadā bhavasi atas tubhyam ukta ity arthaḥ anyasmai kuto nocyate tatrāha | hi yasmād etaj jñānam uttamaṃ rahasyam atigopyam

 

Viśvanātha


tvāṃ praty evāsya proktatve hetuḥ : bhakto dāsaḥ sakhā ceti bhāva-dvayam | anyas tu arvācīnaṃ praty eva avaktavyatve hetū rahasyam iti

 

Baladeva


sa eva tadānupūrvika-vacana-vācyo yogo mayā tvat-sakhenātisnigdhena te tubhyaṃ mat-sakhāyeti snigdhāya proktas tvaṃ me bhaktaḥ prapannaḥ sakhā cāsīti hetor na tv anyasmai kasmaicit | tatra hetuḥ rahasyam iti | hi yasmād uttamaṃ rahasyam iti gopyam etat

 
 



Both comments and pings are currently closed.