BhG 4.22

yadṛcchā-lābha-saṃtuṣṭo dvaṃdvātīto vimatsaraḥ
samaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[yaḥ] (he who) yadṛcchā-lābha-santuṣṭaḥ (satisfied with what comes by chance) dvandvātītaḥ (one who passed over duality) vimatsaraḥ (free from envy),
siddhau (in success) asiddhau ca (and in failure) samaḥ (the same),
[saḥ] (he) [karma] (activity) kṛtvā api (even after doing) na nibadhyate (he is not bound).

 

grammar

yadṛcchā-lābha-saṁtuṣṭaḥ yadṛcchā-lābha-saṁtuṣṭa 1n.1 m.; KD/TP: yadṛcchayā lābhena santuṣṭa iti satisfied with what comes by chance (from: yad-ṛcchā – accident, chance; labh – to obtain, to gain; lābha – gain, profit; sam-tuṣ – to rejoice, saṁtuṣṭa – completely satisfied);
dvaṁdvātītaḥ dvaṁdva-atīta 1n.1 m.; TP: dvandvam atīta itione who passed over duality (from: dva – two, dvaṁdva – two-two, pair of opposites; ati-i – to pass over, PP atīta – who passed over);
vi-matsaraḥ vi-matsara 1n.1 m.free from envy (from: matsara – selfish, greedy, envious, hostile);
samaḥ sama sn. 1n.1 m.the same, equal, equivalent;
siddhau siddhy 7n.1 f.in success (from: sidh – to succeed, to become perfect);
asiddhau a-siddhi 7n.1 f.in failure (from: sidh – to succeed, to become perfect, siddhi – success, perfection);
ca av.and;
kṛtvā kṛ (to do) absol.after doing;
api av.although, moreover, besides, even;
na av.not;
nibadhyate ni-bandh (to bind, to fetter) Praes. pass. 1v.1he is bound;

 

textual variants


kṛtvāpikṛtvā ca (and after doing);
nibadhyate → sa badhyate (he he is bound);

 
 



Śāṃkara


tyakta-sarva-parigrahasya yater annādeḥ śarīra-sthiti-hetorḥ parigrahasyābhāvād yācanādinā śarīra-sthitau kartavyatāyāṃ prāptāyām ayācitam asaṃkÿptam upapannaṃ yadṛcchayā [mātrbh 14.46.19; bhāvaudhayana-dharma-sūtra 21.8.12] ity ādinā vacanenānujñātaṃ yateḥ śarīra-sthiti-hetor annādeḥ prāpti-dvāram āviṣkurvann āha—

yadṛcchā-lābha-santuṣṭaḥ prārthitopanato lābho yadṛcchā-lābhaḥ, tena santuṣṭaḥ saṃjātālaṃ-pratyayaḥ | dvandvātīto dvandvaiḥ śītoṣṇādibhir hanyamāno’py aviṣaṇṇa-citto dvandvātīta ucyate | vimatsaro vigata-matsaro nirvaira-buddhiḥ | samas tulyo yadṛcchā-lābhasya siddhāv asiddhau ca, ya evambhūto yatir annādeḥ śarīra-sthiti-hetor lābhālābhayoḥ samo harṣa-viṣāda-varjitaḥ, karmādāv akarmādi-darśī, yathā-bhūtātma-darśana-niṣṭhaḥ san śarīra-sthiti-mātra-prayojane bhikṣāṭanādi-karmaṇi śarīrādi-nirvartye naiva kiṃcit karomīti [gītā 5.8] guṇā guṇeṣu vartanta [gītā 3.28] ity evaṃ sadā samparicakṣāṇa ātmanaḥ kartṛtvābhāvaṃ paśyann eva kiṃcid bhikṣāṭanādikaṃ karma karoti | loka-vyavahāra-sāmānya-darśanena tu laukikair āropita-kartṛtve bhikṣāṭanādau karmaṇi kartā bhavati | svānubhavena tu śāstra-pramāṇādi-janitenākartraiva | sa evaṃ parādhyāropita-kartṛtvaṃ śarīra-sthiti-mātra-prayojanaṃ bhikṣāṭanādikaṃ karma kṛtvāpi na nibadhyate, bandha-hetoḥ karmaṇaḥ sahetukasya jñānāgninā dagdhatvād ity uktānuvāda evaiṣaḥ

 

Rāmānuja


yadṛcchopanataśarīradhāraṇahetuvastusantuṣṭaḥ, dvandvātītaḥ yāvatsādhanasamāptyavarjanīyaśītoṣṇādisahaḥ, vimatsaraḥ aniṣṭopanipātahetubhūtasvakarmanirūpaṇena pareṣu vigatamatsaraḥ, samas siddhāv asiddau ca yuddhādikarmasu jayādisiddhyasiddhyoḥ samacittaḥ, karmaiva kṛtvāpi jñānaniṣṭhāṃ vināpi na nibadhyate na saṃsāraṃ pratipadyate

 

Śrīdhara


kiṃ ca yadṛcchā-lābheti | aprārthitopasthito lābho yadṛcchā-lābhaḥ | tena santuṣṭaḥ | dvandvāni śītoṣṇādīny atīto ‚tikrāntaḥ | tat-sahana-śīla ity arthaḥ | vimatsaro nirvairaḥ | yadṛcchā-lābhasyāpi siddhāv asiddhau ca samo harṣa-viṣāda-rahitaḥ | ya evambhūtaḥ sa pūrvottara-bhūmikayor yathāyathaṃ vihitaṃ svābhāvikaṃ vā karma kṛtvāpi bandhaṃ na prāpnoti

 

Madhusūdana


tyakta-sarva-parigrahasya yateḥ śarīra-sthiti-mātra-prayojanaṃ karmābhyanujñātaṃ tatrānnācchādanādi-vyatirekeṇa śarīra-sthiter asaṃbhavād yācñādināpi sva-prayatnenānnādikaṃ sampādyam iti prāpte niyamāyāha yadṛcchā-lābheti | śāstrānanumata-prayatna-vyatireko yadṛcchā tayaiva yo lābho ‚nnācchādanādeḥ śāstrānumatasya sa yadṛcchālābhas tena santuṣṭas tad-adhika-tṛṣṇā-rahitaḥ | tathā ca śāstraṃ bhaikṣaṃ caret iti prakṛṣya ayācitam asaṃk ptam upapannaṃ yadṛcchayā iti yācñā-saṃkalpādi-prayatnaṃ vārayati | manur api –

na cotpāta-nimittābhyāṃ na nakṣatrāṅgavidyayā |
nānuśāsana-vādābhyāṃ bhikṣāṃ lipseta karhicit || [Manu 6.50] iti |

yatayo bhikṣārthaṃ grāmaṃ viśantīty ādi-śāstrānumatas tu prayatnaḥ kartavya eva | evaṃ labdhavyam api śāstra-niyatam eva –

kaupīna-yugalaṃ vāsaḥ kanthāṃ śīta-nivāriṇīm |
pāduke cāpi gṛhṇīyāt kuryān nānyasya saṅgraham || ity ādi |

evam anyad api vidhi-niṣedha-rūpaṃ śāstram ūhyam |
nanu sva-prayatnam antareṇālābhe śītoṣṇādi-pīḍitaḥ kathaṃ jīved ata āha dvandvātīta dvandvāni kṣut-pipāsā-śītoṣṇa-varṣādīni atīto ‚tikrāntaḥ samādhi-daśāyāṃ teṣām asphuraṇāt | vyutthāna-daśāyāṃ sphuraṇe ‚pi paramānandādvitīyākartr-abhoktr-ātma-pratyayena bādhāt tair dvandvair upahanyamāno ‚py akṣubhita-cittaḥ | ataeva parasya lābhe svasyālābhe ca vimatsaraḥ parotkarṣāsahana-pūrvikā svotkarṣa-vāñchā matsaras tad-rahito ‚dvitīyātma-darśanena nirvaira-buddhiḥ | ataeva samas tulyo yadṛcchā-lābhasya siddhāv asiddhau ca siddhau na hṛṣṭo nāpy asiddhau viṣaṇṇaḥ sa svānubhavenākartaiva parair āropita-kartṛtvaḥ śarīra-sthiti-mātra-prayojanaṃ bhikṣāṭanādi-rūpaṃ karma kṛtvāpi na nibadhyate bandha-hetoḥ sa-hetukasya karmaṇo jñānāgninā dagdhatvād iti pūrvoktānuvādaḥ

 

Viśvanātha


no commentary up to the verse BhG 4.23

 

Baladeva


atha śarīra-nirvāhārtham annācchādanādikaṃ sva-prayatnena na sampādyam ity āha yadṛcchayeti | yācñāṃ vinaiva lābho yadṛcchā-lābhas tena santuṣṭas tṛptaḥ | dvandvāni śītoṣṇādīny atītas tat-sahiṣṇuḥ | vimatsaro ‚nyair upadruto ‚pi taiḥ saha vairam akurvan yadṛcchā-lābha-siddhau harṣasya tad-asiddhau viṣādasya cābhāvāt sama evaṃbhūtaḥ śārīraṃ karma kṛtvāpi tena tena na badhyate jñāna-niṣṭhā-prabhāvān na lipyate

 
 



Both comments and pings are currently closed.