BhG 4.23

gata-saṅgasya muktasya jñānāvasthita-cetasaḥ
yajñāyācarataḥ karma samagraṃ pravilīyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


gata-saṅgasya (whose attachment is gone) muktasya (of the liberated) jñānāvasthita-cetasaḥ (of one whose mind is established in knowledge)
yajñāya (for sacrifice) [karma] (activity) ācarataḥ (of one who is performing)
samagram (whole) karma (activity) pravilīyate (it is dissolved).

 

grammar

gata-saṅgasya gata-saṅga 6n.1 m.; BV: yasya saṅgo gato ‘sti tasyawhose attachment is gone (from: gam – to go, PP gata – gone; sam-gam – come together or sañj – to attach, to stick, to embrace, saṅga – clinging, contact, relation, desire, attachment);
muktasya mukta (muc – to liberate, to release) PP 6n.1 m.of the liberated;
jñānāvasthita-cetasaḥ jñāna-avasthita-cetas 6n.1 m.; BV: yasya ceto jñāne avasthitam asti tasyaof one whose mind is established in knowledge (from: jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence; ava-sthā – to be present, PP avasthita – placed; cit – to perceive, to think, cetas – mind, thought, heart, consciousness);
yajñāya yajña 4n.1 m.for sacrifice, for worship (from: yaj – to consecrate, to sacrifice, to worship);
ācarataḥ ācarant (ā-car – to behave, to perform) PPr 6n.1 m.of one who is performing;
karma karman 1n.1 n.activity (from: kṛ – to do);
samagram samagra 1n.1 n.whole, complete;
or av.completely;
pravilīyate pra-vi- (to dissolve, to melt) Praes. pass. 1v.1it is dissolved;

 

textual variants


muktasyayuktasya (of the yoked);
yajñāyācarataḥ → jñānāyārabhataḥ (of one who undertakes [activities] for knowledge);

 
 



Śāṃkara


tyaktvā karma-phalāsaṅgaṃ [gītā 4.20] ity anena ślokena yaḥ prārabdha-karmā san yadā niṣkriya-brahmātma-darśana-sampannaḥ syāt tadā tasyātmanaḥ kartṛ-karma-prayojanābhāva-darśinaḥ karma-parityāge prāpte kutaścin nimittāt tad-asambhave sati pūrvavat tasmin karmaṇy abhipravṛttasyāpi naiva kiṃcit karoti sa [gītā 4.20] itikarmābhāvaḥ pradarśitaḥ | yasyaivaṃ karmābhāvo darśitas tasyaiva—

gata-saṅgasya sarvato nivṛttāsakter muktasya nivṛtta-dharmādharmādi-bandhanasya, jñānāvasthita-cetaso jñāna evāvasthitaṃ ceto yasya so’yaṃ jñānāvasthita-cetāḥ | tasya yajñāya yajña-nirvṛtty-artham ācarato nirvartayataḥ karma samagraṃ sahāgreṇa phalena vartata iti samagraṃ karma tat-samagraṃ pravilīyate vinaśyatīty arthaḥ

 

Rāmānuja


ātmaviṣayajñānāvasthitamanastvena nirgatataditarasaṅgasya tata eva nikhilaparigrahavinirmuktasya uktalakṣaṇayajñādikarmanirvṛttaye vartamānasya puruṣasya bandhahetubhūtaṃ prācīnaṃ karma samagraṃ pravilīyate niśśeṣaṃ kṣīyate

 

Śrīdhara


kiṃ ca gata-saṅgasyeti | gata-saṅgasya niṣkāmasya rāgādibhir muktasya | jñāne ‚vasthitaṃ ceto yasya tasya | yajñāya parameśvarārthaṃ karmācarataḥ sataḥ samagraṃ savāsanaṃ karma pravilīyate | akarma-bhāvam āpadyate | arūḍha-yoga-pakṣe yajñāyeti | yajñāya yajña-rakṣaṇārthaṃ loka-saṃgrahārtham eva karma kurvata ity arthaḥ

 

Madhusūdana


tyakta-sarva-parigrahasya yadṛcchā-lābha-santuṣṭasya yater yac-charīra-sthiti-mātra-prayojanaṃ bhikṣāṭanādi-rūpaṃ karma tat kṛtvā na nibadhyata ity ukte gṛhasthasya brahma-vido janakāder yajñādi-rūpaṃ yat karma tad-bandha-hetuḥ syād iti bhavet kasyacid āśaṅkā tām apanetuṃ tyaktvā karma-phalāsaṅgam ity ādinoktaṃ vivṛṇoti gata-saṅgasyeti | gata-saṅgasya phalāsaṅga-śūnyasya muktasya kartṛtva-bhoktṛtvādy-adhyāsa-śūnyasya jñānāvasthita-cetaso nirvikalpaka-brahmātmaikya-bodha eva sthitaṃ cittaṃ yasya tasya sthita-prajñasyety arthaḥ | uttarottara-viśeṣaṇasya pūrva-pūrva-hetutvenānvayo draṣṭavyaḥ | gata-saṅgatvaṃ kuto yato ‚dhyāsa-hīnatvaṃ tat kuto yataḥ sthita-prajñatvam iti | īdṛśasyāpi prārabdha-karma-vaśād yajñāya yajña-saṃrakṣaṇārthaṃ jyotiṣṭomādi-yajñe śreṣṭhācāratvena loka-pravṛtty-arthaṃ yajñāya viṣṇave tat-prīty-artham iti vā | ācarataḥ karma yajña-dānādikaṃ samagraṃ sahāgreṇa phalena vidyata iti samagraṃ pravilīyate prakarṣeṇa kāraṇocchedena tattva-darśanād vilīyate vinaśyatīty arthaḥ

 

Viśvanātha


yajño vakṣyamāṇa-lakṣaṇas tad-arthaṃ karmācaratas tat karma pravilīyate akarma-bhāvam āpadyata ity arthaḥ

 

Baladeva


gata-saṅgasya niṣkāmasya rāga-dveṣādibhir muktasya svātma-viṣayaka-jñāna-niviṣṭa-manaso yajñāya viṣṇuṃ prasādayituṃ tac-cintanam ācarataḥ prācīnaṃ bandhakaṃ karma samagraṃ kṛtsnaṃ pravilīyate

 
 



Both comments and pings are currently closed.