BhG 3.25

saktāḥ karmaṇy avidvāṃso yathā kurvanti bhārata
kuryād vidvāṃs tathāsaktaś cikīrṣur loka-saṃgraham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he bhārata (O descendant of Bhārata!),
yathā (as) karmaṇi (to the work) saktāḥ (attached) avidvāṁsaḥ (ignorant men) karmāṇi (activities) kurvanti (they do),
tathā (so) vidvān (wise man) asaktaḥ [san] (being unattached) loka-saṅgraham (protection of the world) cikīrṣuḥ (desiring to do) kuryāt (he would do).

 

grammar

saktāḥ sakta (sañj – to attach, to stick, to embrace) PP 1n.3 m. attached;
karmaṇi karman 7n.1 n.in activity (from: kṛ – to do);
avidvāṁsaḥ a-vidvas 1n.3 m.ignorant men;
yathā av.as (correlative of: tathā);
kurvanti kṛ (to do) Praes. P 1v.3they do;
bhārata bhārata 8n.1 m.O descendant of Bhārata;
kuryāt kṛ (to do) Pot. P 1v.1he would do;
vidvān vidvas 1n.1 m.wise man, learned;
tathā av.in that manner, so, in like manner;
asaktaḥ a-sakta (sañj – to attach, to stick, to embrace) PP 1n.1 m.unattached;
cikīrṣuḥ cikīrṣu (kṛ – to do) des. 1n.1 m.; kartum icchandesiring to do;
loka-saṁgraham loka-saṁgraha 2n.1 m.; lokānāṁ saṅgraham itiprotection of the world (from: loka – world; sam-grah – to hold together, to support, saṁ-graha – holding together, collection, protection);

 

textual variants


yathā kurvanti → yathā kurvaṃta (as they do);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

The wise man’s action as contrasted with that of the ignorant.
Suppose, on the other hand, you – or suppose (for that matter) any other man thinks that he has achieved his ends and has realised the Self, even he should work i for the welfare of others, though for himself he may have nothing to do.

yadi punar aham iva tvaṃ kṛtārtha-buddhiḥ, ātmavid anyo vā, tasyāpi ātmanaḥ kartavyābhāve ’pi parānugraha eva kartavya ity āha

As ignorant men act attached to work, O Bharata,
so should the wise man act, unattached,
from a wish to protect the masses.

saktāḥ karmaṇy avidvāṃso yathā kurvanti bhārata |
kuryād vidvāṃs tathāsaktaś cikīrṣur loka-saṃgraham ||3.25||

The ignorant expect the result of their action thus: „The result of this action shall accrue to me.” The wise man: he who knows the Self.

saktāḥ karmaṇy asya karmaṇaḥ phalaṃ mama bhaviṣyatīti kecid avidvāṃso yathā kurvanti bhārata, kuryād vidvān ātmavit tathāsaktaḥ san | tadvat kim arthaṃ karoti? tat sṛṇu cikīrṣuḥ kartum icchuḥ loka-saṃgraham ||3.25||

 

Rāmānuja


commentary under the verse BhG 3.26

 

Śrīdhara


tasmād ātmavidāpi loka-saṅgrahārtha tat-kṛpayā karma kāryam evety upasaṃharati saktā iti | karmaṇi saktā abhiniviṣṭāḥ santo yathājñāḥ karmāṇi kurvanti, asaktaḥ san vidvān api kuryāt loka-saṃgraham kartum icchuḥ

 

Madhusūdana


nanu taveśvarasya loka-saṃgrahārthaṃ karmāṇi kurvāṇasyāpi kartṛtvābhimānābhāvān na kāpi kṣatiḥ | mama tu jīvasya loka-saṃgrahārthaṃ karmāṇi kurvāṇasya kartṛtvābhimānena jñānābhibhavaḥ syād ity ata āha saktā iti | saktāḥ kartṛtvābhimānena phalābhisandhinā ca karmaṇy abhiniviṣṭā avidvāṃso ‚jñā yathā kurvanti karma loka-saṃgrahaṃ kartum icchur vidvān ātmavid api tathaiva kuryāt | kintu asaktaḥ san kartṛtvābhimānaṃ phalābhisandhiṃ cākurvann ity arthaḥ | bhārateti bharata-vaṃśodbhavatvenabhā jñānaṃ tasyāṃ ratatvena vā tvaṃ yathokta-śāstrārtha-bodha-yogyo ‚sīti darśayati

 

Viśvanātha


tasmāt pratiṣṭhitena jñānināpi karma kartavyam ity upasaṃharati saktā iti

 

Baladeva


tasmāt pratiṣṭhite ‚pi tvaṃ loka-hitāya vedoktaṃ sva-karma prakurv ity āśayenāha saktā iti | ajñā yathā karmaṇi saktāḥ phala-lipsayābhiniviṣṭās tata kurvanty evaṃ vidvān api kuryāt | kintv asaktaḥ phala-lipsā-śūnyaḥ san | sphuṭam anyat

 
 



Both comments and pings are currently closed.