na buddhi-bhedaṃ janayed ajñānāṃ karma-saṅginām
joṣayet sarva-karmāṇi vidvān yuktaḥ samācaran
| na | – | av. – not; |
| buddhi-bhedam | – | buddhi-bheda 2n.1 m.; TP: buddhyāḥ bhedam iti – splitting of intelligence (from: √budh – to wake, to perceive, to understand, buddhi – intelligence, thought, understanding, knowledge, idea, opinion; √bhid – to split, bheda – splitting, breaking, separation, division); |
| janayet | – | √jan (to be born) Pot. caus. P 1v.1 – he would generate; |
| ajñānām | – | a-jña 6n.3 m. – of ignorant men (from: √jñā – to know, to understand); |
| karma-saṅginām | – | karma-saṅgin 6n.3m.; TP: karmaṇi saṅginām iti – of those attached to work (from: √kṛ – to do, karman – activity and its result; sam-√gam – come together or √sañj – to attach, to stick, to embrace, saṅga – clinging, contact, relation, desire, attachment, saṅgin – attached); |
| joṣayet | – | √juṣ (to be satisfied, to like) Pot. caus. P 1v.1 – he should cause [them] to enjoy; |
| sarva-karmāṇi | – | sarva-karman 2n.3 n.; TP: sarvāṇi karmāṇi iti – all activities (from: sarva – all, whole; √kṛ – to do, karman – activity and its result); |
| vidvān | – | vidvas 1n.1 m. – wise man, learned; |
| yuktaḥ | – | yukta (√yuj – to yoke, to join, to engage) PP 1n.1 m. – yoked, endowed with, engaged, suitable, attentive; |
| samācaran | – | samācarant (sam-ā-√car – to behave, to perform) PPr 1n.1 m. – [while] performing; |
The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic
|
For me, or for any other person who, knowing the Self, thus seeks the welfare of the world, there is nothing to do except it be with a view to that welfare of the world at large. To such a man who knows the Self, the following advice is offered: |
evaṃ loka-saṃgrahaṃ cikīrṣer na mamātma-vidaḥ kartavyam asti anyasya vā loka-saṃgrahaṃ muktvā | tatas tasya ātma-vidaḥ idam upadiśyate — | |
|
Let no wise man cause unsettlement in the minds of the ignorant who are attached to action; |
na buddhi-bhedaṃ janayed ajñānāṃ karma-saṅginām | joṣayet sarva-karmāṇi vidvān yuktaḥ samācaran ||3.26|| |
|
|
An ignorant man who is attached to action believes „I should do this action and enjoy its result.” No wise man should unsettle that firm belief. |
buddheḥ bhedo buddhi-bhedo mayā idaṃ kartavyaṃ bhoktavyaṃ cāsya karmaṇaḥ phalam iti niścaya-rūpāyā buddher bhedanaṃ cālanaṃ buddhi-bhedas taṃ na janayen notpādayed ajñānām avivekināṃ karma-saṅgināṃ karmaṇy āsaktānām āsaṅgavatām | | |
|
– What then should he do ? – Himself doing deligently and well the actions which the ignorant have to do, he should make them do those actions. |
kiṃ nu kuryāt? joṣayet kārayet sarva-karmāṇi vidvān svayaṃ tad evāviduṣāṃ karma yukto ’bhiyuktaḥ samācaran ||3.26|| |
sakalakarmasu akṛtsnavidāṃ prītiṃ janayet
ajñasyārdha-prabuddhasya sarvaṃ brahmeti yo vadet |
mahā-niraya-jāleṣu sa tena viniyojitaḥ || iti
nanu,
svayaṃ niḥśreyasaṃ vidvān na vakty ajñāya karma hi |
na rāti rogiṇo ‚pathyaṃ vāñchato ‚pi bhiṣaktamaḥ || [BhP 6.9.5]
ity ajita-vākyenaitad virudhyate | satyam | tat khalu bhakty-upadeṣṭṛka-viṣayam idaṃ tu jñānopadeṣṭṛka-viṣayam ity avirodhaḥ | jñānasyāntaḥkaraṇa-śuddhy-adhīnatvāt | tac chuddhes tu niṣkāma-karmādhīnatvāt, bhaktes tu svataḥ prābalyād antaḥkaraṇa-śuddhi-paryantānapekṣatvāt | yadi bhaktau śraddhām utpādayituṃ śaknuyāt, tadā karmiṇāṃ buddhi-bhedam api janayet, bhaktau śraddhāvatāṃ karmānadhikārāt –
tāvat karmāṇi kurvīta na nirvidyeta yāvatā |
mat-kathā-śravaṇādau vā śraddhā yāvan na jāyate || [BhP 11.20.9] iti |
dharmān santyajya yaḥ sarvān māṃ bhajet sa tu sattamaḥ [BhP 11.11.32]iti,
sarva-dharmān parityajya mām ekaṃ śaraṇaṃ vraja [Gītā 18.66] iti,
tyaktvā sva-dharmaṃ caraṇāmbujaṃ harer
bhajann apakvo |tha patet tato yadi [BhP 1.5.17]
ity-ādi-vacanebhya iti vivecanīyam
svayaṃ niḥśreyasaṃ vidvān na vakty ajñāya karma hi |
na rāti rogiṇo ‚pathyaṃ vāñchato ‚pi bhiṣaktamaḥ || [BhP 6.9.5]
ity ajitoktis tu karma-saṅgītara-paratayā neyā
