BhG 3.colophon

 iti śrī-mahābhārate bhiṣma-parvaṇi pañca-viṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


translation

Thus [ends] the twenty-fifth chapter in Bhīṣma-parvan in the venerable Mahābhārata.

 

textual variants

iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

In the venerable Mahābhārata, [which is] Vyāsa’s saṁhitā [composed] of one hundred thousand [verses], in Bhīṣma-parvan

śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde karma-pratiṣṭhā-yogo / karma-yogo / karma-nirūpaṇa-yogo / karma-saṃnyāsa-yogo / jñāna-yogo / karma-brahma-yogo / karma-praśaṃsā-yogo nāma tṛtīyo ‘dhyāyaḥ

in glorious songs of the Lord, in the upaniṣads, in the knowledge of brahman, in the science of yoga, in the dialogue of Śrī Kṛṣṇa and Arjuna thus [ends] the third chapter entitled: The Yoga of Establishing Work / The Yoga of Work / The Yoga of Defining Work / The Yoga of Renouncing Work / The Yoga of Knolwedge / The Yoga of Brahman in Work / The Yoga of Praise for Work.

* This part of a colophon comes from: Śrīmad-Bhagavad-gītā (Bengali script), commentary of: Śrīdhara Svāmipāda “Subodhinī”, Bengali translation: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 



Śrīdhara


sva-dharmeṇa yam ārādhya bhaktyā muktim itā budhāḥ |
tat kṛṣṇaṃ paramānandaṃ toṣayet sarva-karmabhiḥ ||

iti śrīdhara-svāmi-kṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
karma-yogo nāma tṛtīyo ‚dhyāyaḥ

 

Viśvanātha


adhyāye ‚smin sādhanasya niṣkāmasyaiva karmaṇaḥ |
prādhānyam ūce tat-sādhya-jñānasya guṇatāṃ vadan ||
iti sārārtha-darśinyāṃ harṣiṇyāṃ bhakta-cetasām |
tṛtīyaḥ khalu gītāsu saṅgataḥ saṅgataḥ satām ||

 

Baladeva


niṣkāmaṃ karma mukhyaṃ syād gauṇaṃ jñānaṃ tad-udbhavam |
jīvātma-dṛṣṭāv ity eṣa tṛtīyo ‚dhyāya-nirṇayaḥ ||

 
 

Both comments and pings are currently closed.