BhG 2.37

hatoprāpsyasi svargaṃ jitvābhokṣyase mahīm
tasmād uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he kaunteya (O son of Kuntī!),
[tvam yuddhe] (you in battle) hataḥ vā (or killed) svargam (heaven) prāpsyasi (you will obtain).
[śatrūn] (enemies) jitvā vā (or after conquering) mahīm (the earth) bhokṣyase (you will enjoy).
tasmāt (therefore) yuddhāya (for the fight) kṛta-niścayaḥ (determined) uttiṣṭha (stand up).

 

grammar

hataḥ hata (han – to kill) PP 1n.1 m.killed;
av.or, and, on the other side, but even if, however;
prāpsyasi pra-āp (to obtain) Fut. P 2v.1you will obtain;
svargam svarga 2n.1 m.heaven (from: sūr – to hurt, to be firm, sūra – the sun, a wise man, svar – heaven, svar-ga – leading to heaven);
jitvā ji (to conquer) absol.after conquering;
av.or, and, on the other side, but even if, however;
bhokṣyase bhuj (to eat, to enjoy) Fut. 2v.1you will enjoy;
mahīm mahī 2n.1 f.the earth, the powerful;
tasmāt av.therefore (from: tat sn. 5n.1 m. – from that);
uttiṣṭha ut-sthā (to stand up) Imperat. P 2v.1stand up;
kaunteya kaunteya 8n.1 m.O son of Kuntī (from: kunti – the people of Kunti, kuntī – Kuntī, mother of the sons of Pāṇḍu);
yuddhāya yuddha 4n.1 n.for the fght (from: yudh – to fight);
kṛta-niścayaḥ kṛta-niścaya 1n.1 m.; BV: yena niścayaḥ kṛto ‘sti saḥby whom a decision is made, determined (from: kṛ – to do, PP kṛta – done, made; niś-ci – to ascertain, to determine, niś-caya – certainty, fixed opinion);

 

textual variants


prāpsyasi →prāpsyase (you will obtain);
mahīm → bhuvam (space);
kṛta-niścayaḥ → kṛta-niścayam (certainty);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

Now, when you fight with Karṇa and others,

yuddhe punaḥ kriyamāṇe karṇādibhiḥ

Killed, thou wilt reach heaven; victorious, thou wilt enjoy the earth.
Wherefore, O son of Kunti, arise, resolved to fight.

hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm |
tasmād uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ ||2.37||

Victorious: that is, having defeated Karṇa and other heroes. In either case you will have an advantage only. Wherefore rise, with the resolution „I will conquer the enemy or die.”

hato vā prāpsyasi svargam, hataḥ san svargaṃ prāpsyasi | jitvā vā karṇādīn śūrān bhokṣyase mahīm | ubhayathāpi tava lābha evety abhiprāyaḥ | yata evaṃ tasmāt uttiṣṭha kaunteya yuddhāya kṛta-niścayo jeṣyāmi śatrūn, mariṣyāmi vā iti niścayaṃ kṛtvety arthaḥ ||2.37||

 

Rāmānuja

ataḥ śūrasyātmanā pareṣāṃ hananam ātmano vā parair hananam ubhayam api śreyase bhavati ity āha—hato vā iti | dharma-yuddhe parair hataś cet tata eva parama-niḥśreyasaṃ prāpsyasi | parān vā hatvā akaṇṭakaṃ rajyaṃ bhokṣyase | anabhisaṃhita-phalasya yuddhākhyasya dharmasya parama-niḥśreyasopāyatvāt, tac ca parama-niḥśreyasaṃ prāpsyasi | tasmād yuddhāyodyogaḥ parama-puruṣārtha-lakṣaṇa-mokṣa-sādhanam iti niścitya tad-artham uttiṣṭha | kuntī-putrasya tavaitad eva yuktam ity abhiprāyaḥ

 

Śrīdhara

yad uktaṃ na caitad vidmaḥ [Gītā 2.6] iti tatrāha hato vety ādi | pakṣa-dvaye ‚pi tava lābha evety arthaḥ

 

Madhusūdana

nanu tarhi yuddhe gurv-ādi-vadha-vaśān madhyastha-kṛtā nindā tato nivṛttau tu śatru-kṛtā nindety ubhayataḥ pāśā rajjur ity āśaṅkya jaye parājaye ca lābha-dhrauvyād yuddhārtham evotthānam āvaśyakam ity āha hato veti | spaṣṭaṃ pūrvārdham | yasmād ubhayathāpi te lābhas tasmāj jeṣyāmi śatrūn mariṣyāmi veti kṛta-niścayaḥ san yuddhāyottiṣṭha | nayatara-phala-sandehe ‚pi yuddha-kartavyatāyā niścitatvāt | etena na caitad vidmaḥ kataran no garīyaḥ [Gītā 2.6] ity ādi parihṛtam

 

Viśvanātha

nanu yuddhe mama jaya eva bhāvīty api nāsti niścayaḥ | tataś ca kathaṃ yuddhe pravartitavyam ity ata āha hata iti

 

Baladeva

nanu yuddhe vijaya eva me syād iti niścayābhāvāt tato ‚haṃ nivṛtto ‚smīti cet tatrāha hato veti | pakṣa-dvaye ‚pi te lābha eveti bhāvaḥ

 
 



Both comments and pings are currently closed.