BhG 2.36

avācya-vādāṃś ca bahūn vadiṣyanti tavāhitāḥ
nindantas tava sāmarthyaṃ tato duḥkha-taraṃ nu kim

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


tava (your) ahitāḥ (enemies) tava (your) sāmarthyam (ability) nindantaḥ (who are criticizing),
bahūn ca (and many) avācya-vādān (bad words) vadiṣyanti (they will speak).
nu (indeed) tataḥ (than that) duḥkha-taram (more painful) kim (what)?

 

grammar

avācya-vādān avācya-vāda 2n.3 m.; TP: avācyān vādān itiwords not to be spoken (from: vac – to speak; PF vacya – to be spoken; vad – to speak, vāda – speech, dispute, doctrine);
ca av.and;
bahūn bahu 2n.3 m.many;
vadiṣyanti vad (to speak) Fut. P 1v.3they will speak;
tava yuṣmat sn. 6n.1your;
ahitāḥ a-hita 1n.3 m.enemies (from: dhā – to put, PP hita – set, beneficial, friendly);
nindantaḥ nindant (nind – to criticize) PPr 1n.3 m.who are criticizing;
tava yuṣmat sn. 6n.1 m.your;
sāmarthyam sāmarthya 2n.1 n.ability, eficacy, strength (from: sam-arth – to make ready, samartha – suitable, capable, competent);
tataḥ av.than that (from: tat – indeclinable ablative with an ending -tas);
duḥkha-taram duḥkha-tara 1n.1 n.more painful (from: dur / dus – prefix: difficult, bad, hard; kha – cavity, hole, nave; duḥ-kha – pain, difficulty; literally: bad hole in the nave [of a wheel through which an axis runs] that makes the moving not smooth; or from: duḥ-sthā; opposite to: sukha – joy, happiness; -tara – comparative);
nu av.now, just, indeed (emphasis);
kim kim sn. 2n.1 n.what?

 

textual variants


avācya-vādāṃś → avācya-vācāṃś (niestosowne słowa);
nindantas → viṁdaṁtas (znajdujący);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

Moreover,

kiṃ ca

Thy enemies, too, scorning thy power, will talk many abusive words.
What is more painful than that?

avācya-vādāṃś ca bahūn vadiṣyanti tavāhitāḥ |
nindantas tava sāmarthyaṃ tato duḥkhataraṃ nu kim ||2.36||

There is no pain more unbearable than that of scorn thus incurred.

avācya-vādān avaktavya-vādāṃś ca bahūn aneka-prakārān vadiṣyanti tavāhitāḥ śatravaḥ nindantaḥ kutsayantaḥ tava tvadīyaṃ sāmarthyaṃ nivāta-kavacādi-yuddha-nimittam | tatas tasmāt nindā-prāpter duḥkhāt duḥkhataraṃ nu kiṃ | tataḥ kaṣṭataraṃ duḥkhaṃ nāstīty arthaḥ ||2.36||

 

Rāmānuja

kiṃ ca—avācya iti | śūrāṇām asmākaṃ sannidhau katham ayaṃ pārthaḥ kṣaṇam api sthātuṃ śaknuyād asmat-saṃnidhānād anyatra hi asya sāmarthyam iti tava sāmarthyaṃ nindantaḥ śūraṇām agre avācya-vādan ca bahūn vadiṣyanti tava śatravo dhārtaraṣṭrāḥ | tato’dhikataraṃ duḥkhaṃ kiṃ tava? evaṃ-vidhāvācya-śravaṇāt maraṇam eva śreyaḥ, iti tvam eva manyase

 

Śrīdhara

kiṃ ca avācya-vādān iti | avācyān vādān vacanānarhān śabdān tava ahitāḥ tvac-chatravo vadiṣyanti

 

Madhusūdana

nanu bhīṣmādayo mahārathā na bahu manyantāṃ duryodhanādayas tu śatravo bahu maṃsyante māṃ yuddha-nivṛttyā tad-upakāritvād ity ata āha avācyeti | tavāsādhāraṇaṃ yat sāmarthyaṃ loka-prasiddhaṃ tan nindantas tava śatravo duryodhanādayo ‚vācyān vādān vacanān arhān ṣaṇḍha-tilādi-rūpān eva śabdān bahūn aneka-prakārān vadiṣyanti na tu bahu maṃsyanta ity abhiprāyaḥ | athavā tava sāmarthyaṃ stuti-yogyatvaṃ tava nindanto ‚hitā avācya-vādān vadiṣyantīty anvayaḥ |
nanu bhīṣma-droṇādi-vadha-prayuktaṃ kaṣṭataraṃ duḥkham asahamāno yuddhān nivṛttaḥ śatru-kṛta-sāmarthya-nindanādi-duḥkhaṃ soḍhuṃ śakṣyāmīty ata āha tatas tasmān nindā-prāpti-duḥkhāt kiṃ tu duḥkhataraṃ tato ‚dhikaṃ kim api duḥkhaṃ nāstīty arthaḥ

 

Viśvanātha

avācya-vādān | klība ity ādi kaṭūktīḥ

 

Baladeva

kiṃ cāvācyeti | ahitāḥ śatravo dhārtarāṣṭrās tava sāmarthyaṃ pūrva-siddhaṃ parākramaṃ nindantaḥ bahūn avācya-vādān śaṇḍhatilādi-śabdān vadiṣyanti | tata evaṃvidhāvācya-vāda-śravaṇād atiśāyitaṃ kiṃ duḥkham asti | itthaṃ caite ṣaḍbhir yuddha-vairāgyasyāsvargatvam akīrti-karatvaṃ coktaṃ darśitam

 
 



Both comments and pings are currently closed.