BhG 17.12

abhisaṃdhāya tu phalaṃ dambhārtham api caiva yat
ijyate bharata-śreṣṭha taṃ yajñaṃ viddhi rājasam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he bharata-śreṣṭha (O best of the Bharatas!),
phalam tu (but the fruit) abhisandhāya (aiming at) dambhārtham api eva ca (and indeed for the sake of deceit) yat (that which) ijyate (it is offered),
tam rājasam yajñam (that as rajasic sacrifice) viddhi (you must know).

 

grammar

abhisaṁdhāya abhi-sam-dhā (to aim at) absol.aiming at;
tu av.but, then, or, and;
phalam phala 2n.1 n.fruit, result (from: phal – to ripen);
dambha-artham av.for the sake of deceit (from: dabh – to deceive, to destroy, dambha – deceit, feigning, hypocrisy; arth – to strive to obtain, to desire, to request, artha – purpose, advantage, concern, object, wealth, use, suffix: for the sake of, on account of);
api av.although, moreover, besides, even;
ca av.and;
eva av.certainly, just, merely;
yat yat sn. 1n.1 n.that which;
ijyate yaj (to consecrate, to sacrifice, to worship) Praes. pass. 1v.1it is offered;
bharata-śreṣṭha bharata-rṣabha 8n.1 m.; TP: bharatāṇāṁ śreṣṭhetiO best of the Bharatas (from: bhṛ – to hold or bharata – king Bharata, maintained, actor, in plural – the descendants of Bharata; superlative of: śrī – śreyas, śreṣṭha);
tam tat sn. 2n.1 m.that;
yajñam yajña 2n.1 m. sacrifice, worship (from: yaj – to consecrate, to sacrifice, to worship);
viddhi vid (to know, to understand) Imperat. P 2v.1you must know;
rājasam rājasa 2n.1 m. related to rajas, rajasic (from: rañj – to be dyed, be excited, be delighted, rajas coloured, dust, passion, one of the three guṇas);

 

textual variants


abhisandhāya → abhisaṁdheya;
caiva yat → caiva yaḥ (and indeed which);
ijyateijyeta (it would be offered);
taṁ yajñaṁ viddhi viddhi taṁ yajñaṁ (you must know that sacrifice);
bharata-śreṣṭhabhārata-śreṣṭha (O the best of the Bharatas);
taṁ yajñaṁ viddhi rājasam → rājasaṁ ca balam adhruvam (and rajasic, strong and unstable);
 
 



Śāṃkara


abhisandhāya tu uddiśya phalaṃ dambhārtham api caiva yad ijyate bharata-śreṣṭha taṃ yajñaṃ viddhi rājasam
 

Rāmānuja


phalābhisandhiyuktair dambhagarbho yaśaḥphalaś ca yo yajña ijyate, taṃ yajñaṃ rājasaṃ viddhi
 

Śrīdhara


rājasaṃ yajñam āha abhisandhāyeti | phalam abhisandhāyoddiśya tu yad ijyate yajñaḥ kriyate | dambhārthaṃ ca sva-mahattva-khyāpanārthaṃ ca | taṃ yajñaṃ rājasaṃ viddhi
 

Madhusūdana


phalaṃ kāmyaṃ svargādi abhisandhāyoddiśya na tv antaḥkaraṇa-śuddhiḥ | tur nitya-prayoga-vailakṣaṇya-sūcanārthaḥ | dambho loke dhārmikatva-khyāpanaṃ tad-artham | api caiveti vikalpa-samuccayābhyāṃ traividhya-sūcanārtham | pāralaukikaṃ phalam abhisandhāyaivādambhārthatve ‚pi pāralaukika-phalānabhisandhāne ‚pi dambhārtham eveti vikalpena dvau pakṣau | pāralaukika-phalārtham apy aihalaukika-dambhārtham apīti samuccayenaikaḥ pakṣaḥ | evaṃ dṛṣṭādṛṣṭa-phalābhisandhināntaḥ-karaṇa-śuddhim anuddiśya yad ijyate yathā-śāstraṃ yo yajño ‚nuṣṭhīyate taṃ yajñaṃ rājasaṃ viddhi hānāya | he bharata-śreṣṭheti yogyatva-sūcanam
 

Viśvanātha

no commentary up to the verse BhG 17.13

 

Baladeva


phalaṃ svargādikam abhisandhāya yad ijyate dambhārhtaṃ vā svamahima-khyāpanāya, taṃ yajñaṃ rājasaṃ viddhi
 
 



Both comments and pings are currently closed.