BhG 12.15

yasmān nodvijate loko lokān nodvijate ca yaḥ
harṣāmarṣa-bhayodvegair mukto yaḥ sa ca me priyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


lokaḥ (world) yasmāt (because of which) na udvijate (one is not disturbed),
yaḥ ca (and which) lokāt (because of the world) na udvijate (one is not disturbed),
yaḥ (which) harāmara-bhayodvegaiḥ muktaḥ (liberated from jubilation, anger, fear, distress),
sa ca (and he) me (to me) priyaḥ (dear).

 

grammar

yasmāt yat sn. 5n.1 m.from which;
na av.not;
udvijate ud-vij (to be agitated, to tremble, to fear) Praes. Ā 1v.3one is agitated, one is disturbed;
lokaḥ loka 1n.1 m. world, people;
lokāt loka 5n.1 m. from the world, from people;
na av.not;
udvijate ud-vij (to be agitated, to tremble, to fear) Praes. Ā 1v.3one is agitated, one is disturbed;
ca av.and;
yaḥ yat sn. 1n.1 m.he who;
harṣāmarṣa-bhayodvegaiḥ harṣa-amarṣa-bhaya-udvega 3n.3 m.; DV: hareṇa cāmareṇa ca bhayena codvegena ceti by jubilation, anger, fear, distress (from: hṛṣ – to be excited, to become erect, harṣa – bristling, erection, excitement; mṛṣ – to disregard, marṣa – patience, endurance, amarṣa – impatience, anger; bhī – to scare, bhaya – fear; ud-vij – to be agitated, to tremble, to fear, udvega – trembling, fear, distress caused by separation from the beloved object);
muktaḥ mukta (muc – to liberate, to release) PP 1n.1 m.liberated;
yaḥ yat sn. 1n.1 m.he who;
saḥ tat sn. 1n.1 m.he;
ca av.and;
me asmat sn. 6n.1my (shortened form of: mama);
priyaḥ priya 1n.1 m.liked, dear, pleasant (from: prī – to please);

 

textual variants


lokān nodvijate ca yaḥ→ lokād udvijate na yaḥ (which is not disturbed because of the world);
ca yaḥ → tu yaḥ / hi saḥ (but which / indeed he);
harṣāmarṣa-bhayodvegair harṣāmarṣa-bhaya-krodhair / harṣāmarśa-bhayodvegair / harṣamanyu-bhaya-krodhair / harṣād dharṣa-bhayodvegair (by jubilation, impatience, fear and anger / by jubilation, touching, fear and distress / jubilation, pride, fear and anger / by jubilation and by jubilation, fear and distress);
sa ca → sa hi (he indeed);
 
 



Śāṃkara


yasmāt saṃnyāsino nodvijate nodvegaṃ gacchati na santapyate na saṃkṣubhyati lokaḥ, tathā lokān nodvijate ca yaḥ, harṣāmarṣa-bhayodvegair harṣaś cāmarṣaś ca bhayaṃ codvegaś ca tair harṣāmarṣa-bhayodvegair muktaḥ | harṣaḥ priya-lābhe’ntaḥ-karaṇasyotkarṣo romāñcanāśrupātādi-liṅgaḥ | amarṣo’sahiṣṇutā | bhayaṃ trāsaḥ | udvega udvignatā | tair mukto yaḥ sa ca me priyaḥ
 

Rāmānuja


yasmāt karmaniṣṭhāt puruṣān nimittabhūtāl loko nodvijate yo lokodvegakaraṃ karma kiñcid api na karotītyarthaḥ / lokāc ca nimittabhūtād yo nodvijate yam uddiśya sarvaloko nodvegakaraṃ karma karoti; sarvāvirodhitvaniścayāt / ata eva kañcana prati harṣeṇa, kañcana prati amarṣeṇa, kañcana prati bhayena, kañcana prati udvegena muktah; evaṃbhūto yaḥ, so ‚pi mama priyaḥ
 

Śrīdhara


kiṃ ca yasmād iti | yasmāt sakāśāl loko jano nodvijate bhaya-śaṅkayā saṃkṣobhaṃ na prāpnoti | yaś ca lokān nodvijate | yaś ca svābhāvikair harṣādibhir yuktaḥ | tatra harṣaḥ svasyeṣṭa-lābha utsāhaḥ | amarṣaḥ parasya lābhe ‚sahanam | bhayaṃ trāsaḥ | udvego bhayādi-nimittaś citta-kṣobhaḥ | etair vimukto yo mad-bhaktaḥ sa ca me priyaḥ
 

Madhusūdana


punas tasyaiva viśeṣaṇāni yasmād iti | yasmāt sarva-bhūtābhaya-dāyinaḥ saṃnyāsino hetor nodvijate na santapyate loko yaḥ kaścid api janaḥ | tathā lokān niraparādhodvejanaika-vratāt khala-janān nodvijate ca yaḥ | advaita-darśitvāt parama-kāruṇikatvena kṣamā-śīlatvāc ca | kiṃ ca harṣaḥ svasya priya-lābhe romāñcāśru-pātādi-hetur ānandābhivyañjakaś citta-vṛtti-viśeṣaḥ | amarṣaḥ parotkarṣāsahana-rūpaś citta-vṛtti-viśeṣaḥ | bhayaṃ vyāghrādi-darśanādhīnaś citta-vṛtti-viśeṣas trāsaḥ | udvega ekākī kathaṃ vijane sarva-parigraha-śūnyo jīviṣyāmīty evaṃvidho vyākulatā-rūpaś citta-vṛtti-viśeṣas tair harṣāmarṣa-bhayodvegair mukto yaḥ | advaita-darśitayā tad-ayogyatvena tair eva svayaṃ parityakto na tu teṣāṃ tyāgāya svayaṃ vyāpṛta iti yāvat | tena mad-bhakta ity anukṛṣyate | īdṛśo mad-bhakto yaḥ sa me priya iti pūrvavat
 

Viśvanātha


kiṃ ca yasyāsti bhaktir bhagavaty akiṃcanā sarvair guṇais tatra samāsate surāḥ [BhP 5.18.12] ity-ādy-ukter mat-prīti-janakā anye ‚pi guṇā mad-bhaktyā muhur abhyastayā svata evotpadyante, tān api tvaṃ śṛṇv ity āha | yasmād iti pañcabhiḥ | harṣādibhIḥ prākṛtair harṣāmarṣa-bhayodvegair mukta ity ādinoktān api kāṃścid guṇān durlabhatva-jñāpanārthaṃ punar āha yo na hṛṣyatīti
 

Baladeva


yasmāl lokaḥ ko ‚pi jano nodvijate bhaya-śaṅkayā kṣobhaṃ na labhate | yaḥ kāruṇikatvāj janodvejakaṃ karma na karoti | lokāc ca yo nodvijate sarvāvirodhitva-viniścayād yad-udvejakaṃ karma loko na karoti | yaś ca harṣādibhiḥ kartṛbhir mukto, na tu teṣāṃ mocane svayaṃ vyāpārī | atigambhīrātma-rati-nimagnatvāt tat-sparśenāpi rahita ity arthaḥ | tatra sva-bhogyāgamotsāho harṣaḥ, para-bhogyāgamāsahanam amarṣaḥ | duṣṭa-sattva-darśanādhīno vitrāsaḥ bhayam | kathaṃ nirudyamasya mama jīvanam iti vikṣobhas tūdvegaḥ | etāś catasraś citta-vṛttayaḥ
 
 



Both comments and pings are currently closed.