BhG 12.13-14

adveṣṭā sarva-bhūtānāṃ maitraḥ karuṇa eva ca
nirmamo nirahaṃ-kāraḥ sama-duḥkha-sukhaḥ kṣamī
saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍha-niścayaḥ
mayy arpita-mano-buddhir yo mad-bhaktaḥ sa me priyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yaḥ mad-bhaktaḥ (he who is my devotee) sarva-bhūtānām adveṣṭā (is without hatred to any being) maitraḥ (friendly) karuṇaḥ eva ca (and indeed compassionate) nirmamaḥ (unselfish) nirahaṅkāraḥ (without egotism) sama-duḥkha-sukhaḥ (equal to pleasure and distress) kṣamī (forbearing) satataṁ santuṣṭaḥ (ever satisfied) yogī (a yogī) yatātmā (whose self is restrained) dṛḍha-niścayaḥ (whose determination is firm) mayi arpita-mano-buddhiḥ (whose mind and intelligence are entrusted in me)
saḥ (he) me priyaḥ [asti] (is dear to me).

 

grammar

adveṣṭā a-dveṣṭ 1n.1 m.one who is without enmity, hatred (from: dviṣ – to hate);
sarva-bhūtānām sarva-bhūta 6n.3 m.; sarvāṇāṁ bhūtānām itiof all beings (from: sarva – all, whole; bhū – to be, PP bhūta – been, real, world);
maitraḥ maitra 1n.1 m. friendly (from: mitra – friend, companion);
karuṇaḥ karuṇa 1n.1 m. mournful, miserable, compassionate (from: xk – to scatter, to cast);
eva av.certainly, just, merely;
ca av.and;
nirmamaḥ nir-mama 1n.1 m.without [the notion of] ‘mine’, unselfish, uninterested (from: niḥ – out of, away from, without; mama – my);
nirahaṁ-kāraḥ nir-ahaṁ-kāra 1n.1 m.without egotism, unselfish, not proud (from: aham – I; kṛ – to do, kāra – a doer; ahaṁ-kāra – ego, egotism, pride);
sama-duḥkha-sukhaḥ sama-duḥkha-sukha 1n.1 m.; BV: yasya duḥkhaṁ ca sukhaṁ ca same sta safor whom pleasure and distress are equal (from: sama – the same, equal, equivalent; su – prefix: good, excellent, beautiful, virtuous; kha – cavity, hole, nave; su-kha – joy, happiness; dur / dus – prefix: difficult, bad, hard; duḥ-kha – pain, difficulty; literally: good or bad hole in the nave [of a wheel through which an axis runs] that makes the moving smooth or not;
or from: su-sthā and duḥ-sthā);
kṣamī kṣamin 1n.1 m.patient, enduring, forbearing (from: kṣam – to forgive, to tolerate; -in, -min, -vin – sufixes meaning one who possesses);

*****

saṁtuṣṭaḥ saṁtuṣṭa (sam-tuṣ – to rejoice) PP 1n.1 m.completely satisfied;
satatam av.constantly (from: sa-tata – constant, uninterrupted);
yogī yogin 1n.1 m.a yogī, engaged (yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
yatātmā yatātman 1n.1 m.; BV: yasyātmā yato ‘sti sawhose self is restrained (from: yam – to hold back, to restrain, PP yata – held back, restrained; ātman – self);
dṛḍha-niścayaḥ dṛḍha-niścaya 1n.1 m.; BV: yasya niścayo dṛḍho ‘sti sawhose determination is firm (from: dṛṁh – to make strong, PP dṛḍha – firm, hard, not to be bent; niś-ci – to ascertain, to determine, niś-caya – certainty, fixed opinion);
mayi asmat sn. 7n.1in me;
arpita-mano-buddhiḥ arpita-mano-buddhi 1n.1 m.; BV / DV: yena manaś ca buddhiś cārpitau staḥ sa whose mind and intelligence are entrusted (from: – to go, to reach, caus. PP arpita – offered, entrusted, dedicated; man – to think, manas – the mind; budh – to wake, to perceive, to understand, buddhi – intelligence, thought, understanding, knowledge, idea, opinion);
yaḥ yat sn. 1n.1 m.he who;
mad-bhaktaḥ mad-bhakta 1n.1 m.; TP: mama bhakta itimy devotee (from: mat – the basic form of a personal ponoun „I” singular used in compounds; bhaj – to share, to love, to rejoice, to worship, PP bhakta – distributed, divided, loved; worshipper, devotee, loving);
saḥ tat sn. 1n.1 m.he;
me asmat sn. 6n.1my (shortened form of: mama);
priyaḥ priya 1n.1 m.liked, dear, pleasant (from: prī – to please);

 

textual variants


adveṣṭāaceṣṭā (motionless);
eva caātmavān (who controls the self);
kṣamī kṣamaḥ (forbearance);
yatātmājitātmā (whose self is conquered);
mad-bhaktaḥme bhaktaḥ (my devotee);
yo mad-bhaktaḥ sa me priyaḥyo bhaktaḥ sa ca me priyaḥ (he who is my devotee is dear to me);

The third pada of verse 12.13 is the same as the third pada of verse BhG 2.71;
The third pada of verse 12.14 is the same as the third pada of verse BhG 8.7;

 
 



Śāṃkara


atra cātmeśvara-bhedam āśritya viśva-rūpa īśvare cetaḥ-samādhāna-lakṣaṇo yoga uktaḥ, īśvarārthaṃ karmānuṣṭhānādi ca | athaitad apy aśakto’si [gītā 12.11] ity ajñāna-kārya-sūcanān nābheda-darśino’kṣaropāsakasya karma-yoga upapadyata iti darśayati | tathā karma-yogino ’kṣaropāsanānupapattim | te prāpnuvanti mām eva [gītā 12.4] ity akṣaropāsakānāṃ kaivalya-prāptau svātantryam uktvā, itareṣāṃ pāratantryād īśvarādhīnatāṃ darśitavān teṣām ahaṃ samuddhartā [gītā 12.7] iti | yadi hīśvarasyātma-bhūtās te matā abheda-darśitvāt, akṣara-svarūpā eva ta iti samuddharaṇa-karma-vacanaṃ tān praty apeśalaṃ syāt | yasmāc cārjunasyātyantam eva hitaiṣī bhagavān tasya samyag-darśanānanvitaṃ karma-yogaṃ bheda-dṛṣṭimantam eva upadiśati | na cātmānam īśvaraṃ pramāṇato buddhvā kasyacid guṇa-bhāvaṃ jigamiṣati kaścid, virodhāt | tasmād akṣaropāsakānāṃ samyag darśana-niṣṭhānāṃ saṃnyāsināṃ tyakta-sarveṣaṇānām adveṣṭā sarva-bhūtānām ity ādi-dharma-pūgaṃ sākṣād amṛtatva-kāraṇaṃ vakṣyāmīti pravartate—
adveṣṭā sarva-bhūtānāṃ na dveṣṭā, ātmano duḥkha-hetum api na kiṃcid dveṣṭi, sarvāṇi bhūtāny ātmatvena hi paśyati | maitro mitra-bhāvo maitrī mitratayā vartata iti maitraḥ | karuṇa eva ca, karuṇā kṛpā duḥkhiteṣu dayā, tadvān karuṇaḥ, sarva-bhūtābhaya-pradaḥ, saṃnyāsīty arthaḥ | nirmamo mama-pratyaya-varjitaḥ | nirahaṃkāro nirgatāhaṃ-pratyayaḥ | sama-duḥkha-sukhaḥ same duḥkha-sukhe dveṣa-rāgayor apravartake yasya sa sama-duḥkha-sukhaḥ | kṣamī kṣamāvān, ākruṣṭo’bhihato vāvikriya evāste
saṃtuṣṭaḥ satataṃ nityaṃ deha-sthiti-kāraṇasya lābhe’lābhe ca utpannālaṃ-pratyayaḥ | tathā guṇaval-lābhe viparyaye ca saṃtuṣṭaḥ | satataṃ yogī samāhita-cittaḥ | yatātmā saṃyata-svabhāvaḥ | dṛḍha-niścayo dṛḍhaḥ sthiro niścayo’dhyavasāyo yasyātma-tattva-viṣaye sa dṛḍha-niścayaḥ | mayy arpita-mano-buddhiḥ saṃkalpa-vikalpātmakaṃ manaḥ, adhyavasāya-lakṣaṇā buddhiḥ, te mayy evārpite sthāpite yasya saṃnyāsinaḥ sa mayy arpita-mano-buddhiḥ | ya īdṛśo mad-bhaktaḥ sa me priyaḥ | priyo hi jñānino’ty artham ahaṃ sa ca mama priya iti saptame’dhyāye sūcitam, tad iha prapañcyate
 

Rāmānuja


anabhisaṃhitaphalakarmaniṣṭhasyopādeyān guṇān āha
adveṣṭā sarvabhūtānām vidviṣatām apakurvatām api sarveṣāṃ bhūtānām adveṣṭā madaparādhānuguṇam īśvarapreritāny etāni bhūtāni dviṣanty apakurvanti cety anusandadhānaḥ; teṣu dviṣatsu apkurvatsu ca sarvabhūteṣu maitrīṃ matiṃ kurvan maitraḥ, teṣv eva duḥkhiteṣu karuṇāṃ kurvan karuṇaḥ, nirmamaḥ dehendriyeṣu tatsaṃbandhiṣu ca nirmamaḥ, nirahaṅkāraḥ dehātmābhimānarahitaḥ, tata eva samaduḥkhasukhaḥ sukhaduḥkhāgamayoḥ sāṅkalpikayoḥ harṣodvegarahitaḥ, kṣamī sparśaprabhavayor avarjanīyayor api tayor vikārarahitaḥ, saṃtuṣṭaḥ yadṛcchopanatena yena kenāpi dehadhāraṇadravyeṇa saṃtuṣṭaḥ, satataṃ yogī satataṃ prakṛtiviyuktātmānusandhānaparaḥ, yatātmā niyamitamanovṛttiḥ, dṛḍhaniścayaḥ adhyātmaśāstroditeṣv artheṣu dṛḍhaniścayaḥ, mayy arpitamanobuddhiḥ bhagavān vāsedeva evānabhisaṃhitaphalenānuṣṭhitena karmaṇā ārādhyate, ārādhitaś ca mama ātmāparokṣyaṃ sādhayiṣyatīti mayy arpitamanobuddhiḥ, ya evaṃbhūto madbhaktaḥ evaṃ karmayogena māṃ bhajamāno yaḥ, sa me priyaḥ
 

Śrīdhara


evaṃ-bhūtasya bhaktasya kṣipram eva parameśvara-prasāda-hetūn dharmān āha adveṣṭety aṣṭabhiḥ | sarva-bhūtānāṃ yathāyatham adveṣṭā maitraḥ karuṇaś ca | uttameṣu dveṣa-śūnyaḥ | sameṣu mitratayā vartata iti maitraḥ | hīneṣu kṛpālur ity arthaḥ | nirmamo nirahaṃkāraś ca kṛpālutvād eva anyaiḥ saha same duḥkha-sukhe yasya saḥ | kṣamī kṣamāśīlaḥ |
saṃtuṣṭa iti | satataṃ lābhe ‚lābhe ca saṃtuṣṭaḥ suprasanna-cittaḥ | yogī apramattaḥ yatātmā saṃyata-svabhāvaḥ | dṛḍho mad-viṣayo yasya | mayy arpite mano-buddhī yena | evaṃbhūto yo mad-bhaktaḥ sa me priyaḥ
 

Madhusūdana


tad evaṃ mandam adhikāriṇaṃ pratyatiduṣkaratvenākṣaropāsana-nindayā sukaraṃ saguṇopāsanaṃ vidhāyāśakti-tāratamyānuvādenānyāny api sādhanāni vidadhau bhagavān vāsudevaḥ kathaṃ nu nāma sarva-pratibandha-rahitaḥ sann uttamādhikāritayā phala-bhūtāyām akṣara-vidyāyām avatared ity abhiprāyeṇa sādhana-vidhānasya phalārthatvāt | tad uktam –
nirviśeṣaṃ paraṃ brahma sākṣātkartum anīśvarāḥ |
ye mandās te ‚nukampyante saviśeṣa-nirūpaṇaiḥ ||
vaśīkṛte manasy eṣāṃ saguṇa-brahma-śīlanāt |
tad evāvirbhavet sākṣād apetopādhi-kalpanam || iti |
bhagavatā patañjalinā coktaṃ samādhi-siddhir īśvara-praṇidhānāt iti | tataḥ pratyak-cetanādhigamo ‚py antarāyābhāvaś ca iti ca | tata itīśvara-praṇidhānād ity arthaḥ | tad evam akṣaropāsana-nindā saguṇopāsana-stutaye na tu heyatayā, udita-homa-vidhāvanudita-homa-nindāvat | na hi nindā nindyaṃ nindituṃ pravartate ‚pi tu vidheyaṃ stotum iti nyāyāt | tasmād akṣaropāsakā eva paramārthato yoga-vittamāḥ |
priyo hi jñānino ‚tyartham ahaṃ sa ca mama priyaḥ |
udārāḥ sarva evaite jñānī tv ātmaiva me matam || [Gītā 7.17-18]
ity ādinā punaḥ punaḥ praśastatamatayoktās teṣām eva jñānaṃ dharma-jātaṃ cānusaraṇīyam adhikāram āsādya tvayety arjunaṃ bubodhayiṣuḥ parama-hitaiṣī bhagavān abheda-darśinaḥ kṛta-kṛtyānakṣaropāsakān prastauti adveṣṭeti saptabhiḥ |
sarvāṇi bhūtāny ātmatvena paśyann ātmano duḥkha-hetāv api pratikūla-buddhy-abhāvān na dveṣṭā sarva-bhūtānāṃ kintu maitrī snigdhatā tadvān | yataḥ karuṇaḥ karuṇā duḥkhiteṣu dayā tadvān sarva-bhūtābhaya-dātā paramahaṃsa-parivrājaka ity arthaḥ | nirmamo dehe ‚pi mameti pratyaya-rahitaḥ | nirahaṅkāro vṛtta-svādhyāyādi-kṛtāhaṅkārān niṣkrāntaḥ | dveṣa-rāgayor apravartakatvena same duḥkha-sukhe yasya saḥ | ataeva kṣamī ākrośana-tāḍanādināpi na vikriyām āpadyate |
tasyaiva viśeṣaṇāntarāṇi santuṣṭa iti | satataṃ śarīra-sthiti-kāraṇasya lābhe ‚lābhe ca saṃtuṣṭaḥ utpannālaṃ-pratyayaḥ | tathā guṇaval-lābhe viparyaye ca | satatam iti sarvatra sambadhyate | yogī samāhita-cittaḥ | yatātmā saṃyata-śarīrendriyādi-saṃghātaḥ | dṛḍhaḥ kutārkikair abhibhavitum aśakyatayā sthiro niścayo ‚ham asmy akaartra-bhloktṛ-saccidānandādvitīyaṃ brahmety adhyavasāyo yasya sa dṛḍha-niścayaḥ sthita-prajña ity arthaḥ | mayi bhagavati vāsudeve śuddhe brahmaṇi arpita-mano-buddhiḥ samarpitāntaḥ-karaṇaḥ | īdṛśo yo mad-bhaktaḥ śuddhākṣara-brahmavit sa me priyaḥ, mad-ātmatvāt
 

Viśvanātha


etādṛśyāḥ śāntyā bhaktaḥ kīdṛśo bhavatīty apekṣāyāṃ bahuvidha-bhaktānāṃ svabhāva-bhedān āha adveṣṭety aṣṭabhiḥ | adveṣṭā dviṣatsv api dveṣaṃ na karoti pratyuta mitro mitratayā vartate | karuṇa eṣām asad-gatir mā bhavatv iti buddhyā teṣu kṛpāluḥ | nanu kīdṛśena vivekena dviṣatsv api maitrī-kāruṇye syātām | tatra vivekaṃ vinaivety āha nirmamo nirahaṃkāra iti putra-kalatrādiṣu mamatvābhāvād dehe cāhaṅkārābhāvāt tasya mad-bhaktasya kvāpi dveṣa eva naiva phalati | kutaḥ punar dveṣa-janita-duḥkha-śānty-arthaṃ tena vivekaḥ svīkartavya iti bhāvaḥ |

nanu tad apy anya-kṛta-pāduka-muṣṭi-prahārādibhir deha-vyathādīnaṃ duḥkhaṃ kiṃcid bhavaty eva ? tatrāha sama-duḥkha-sukham | yad uktaṃ bhagavatā candrārdha-śekhareṇa –

nārāyaṇa-parāḥ sarve na kutaścana bibhyati |
svargāpavarga-narakeṣv api tulyārtha-darśinaḥ || [BhP 6.17.28] iti |
sukha-duḥkhayoḥ sāmyaṃ sama-darśitvam | tac ca mama prārabdha-phalam idam avśya-bhogyam iti bhāvanā-mayam | sāmye ‚pi sahiṣṇuvaiva duḥkhaṃ sahyata ity āha kṣamī kṣamavān | kṣam sahane dhātuḥ |
nanv etādṛśasya bhaktasya jīvikā kathaṃ sidhyet ? tatrāha santuṣṭaḥ | yadṛcchopasthite kiṃcid yatnopasthite vā bhakṣya-vastuni santuṣṭaḥ |
nanu sama-duḥkha-sukham ity uktam | tat kathaṃ svabhakṣam ālakṣya santuṣṭa iti tatrāha satataṃ yogī bhakti-yoga-yukto bhakti-siddhārtham iti bhāvaḥ | yad uktaṃ-
āhārārthaṃ yatataiva yuktaṃ tat-prāṇa-dhāraṇam |
tattvaṃ vimṛśyate tena tad vijñāya paraṃ vrajet || iti |
kiṃ ca deivād aprāpta-bhaikṣyo ‚pi yatātmā saṃyata-cittaḥ kṣobha-rahita ity arthaḥ | daivāc citta-kṣobhe saty api tad-upaśamārtham aṣṭāṅga-yogābhyāsādikaṃ naiva karotīty āha dṛḍha-niścayo ‚nanya-bhaktir eva me kartavyeti niścayas tasya na śithilībhavatīty arthaḥ | sarvatra hetuḥ mayy arpita-mano-buddhir mat-smaraṇa-manana-parāyaṇa ity arthaḥ | īdṛśo bhaktas tu me priyo mām atiprīṇayatīty arthaḥ

 

Baladeva


evam ekānti-bhaktān pariniṣṭhitādīn anekānti-bhaktān saniṣṭhāṃś ca tat-tat-sādhana-bhedair upavarṇya teṣāṃ sarvoparañjakān guṇān vidadhāti adveṣṭeti saptabhiḥ | sarva-bhūtānām adveṣṭā dveṣaṃ kurvatsv api teṣu mat-prārabhdānuguṇa-pareśa-preritāny amūni mahyaṃ dviṣantīti dveṣa-śūnyaḥ | pareśādhiṣṭhānāny amūnīti teṣu maitraḥ snigdhaḥ | kenacin nimittena khinneṣu mābhūd eṣāṃ kheda iti karuṇaḥ | dehādiṣu nirmamaḥ prakṛter amī vikārā na mameti teṣu mamatā-śūnyaḥ | nirahaṅkāras teṣv ātmābhimāna-rahitaḥ | sama-duḥkha-sukhaḥ sukhe sati harṣeṇa duḥkhe sati udvegena cāvyākulaḥ | yataḥ kṣamī tat-tat-sahiṣṇuḥ | satataṃ santuṣṭo lābhe ‚lābhe ca prasanna-cittaḥ | yato yogī gurūpadiṣṭopāya-niṣṭhaḥ | yatātmā vijitendriya-vargaḥ | dṛḍha-niścayo dṛḍhaḥ kutarkair abhibhavitum aśakyatayā sthiro niścayo hareḥ kiṅkaro ‚smīti adhyavasāyo yasya saḥ | ato mayy arpita-mano-buddhiḥ | evaṃ-bhūto yo mad-bhaktaḥ sa me priyaḥ prīti-kartā
 
 



Both comments and pings are currently closed.