BhG 12.10

abhyāse py asamartho si mat-karma-paramo bhava
mad-artham api karmāṇi kurvan siddhim avāpsyasi

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[yadi] (if) abhyāse api (even in practice) asamarthaḥ (uncapable) asi (you are),
[tarhi] (then) mat-karma-paramaḥ (one for whom my activity is supreme) bhava (you must be),
mad-artham api (even for my sake) karmāṇi kurvan (doing activities) siddhim (perfection) avāpsyasi (you will obtain).

 

grammar

abhyāse abhyāsa 7n.1 m. in practice (from: abhi-as – to repeat, to study, abhy-āsa repetition, practice, discipline);
api av.although, moreover, besides, even;
asamarthaḥ asamartha 1n.1 m.unsuitable, uncapable, not competent (from: sam-arth – to make ready);
asi as (to be) Praes. P 2v.1you are;
mat-karma-paramaḥ mat-karma-parama 1n.1 m.; BV: yasya mama karma paramam asti saḥfor whom my activity is supreme (from: mat – the basic form of a personal ponoun „I” singular used in compounds; kṛ – to do, karman – activity and its result; para – beyond, ancient, final, the best, the supreme, parama –  supreme, the highest);
bhava bhū (to be) Imperat. P 2v.1you must be;
mad-artham av.for my sake (from: mat – the basic form of a personal ponoun „I” singular used in compounds; arth – to strive to obtain, to desire, to request, artha – purpose, advantage, concern, object, wealth, use, suffix: for the sake of, on account of);
api av.although, moreover, besides, even;
karmāṇi karman 2n.3 n.activities (from: kṛ – to do);
kurvan kurvant (kṛ to do) PPr 1n.1 m.[while] doing;
siddhim siddhi 2n.1 f.accomplishment, fulfilment, perfection, success (from: sidh – to succeed, to become perfect);
avāpsyasi ava-āp (to obtain) Fut. P 2v.1you will obtain;

 

textual variants


‘si → san / tvaṁ / hi (being / you / indeed);
siddhim → muktim (liberation);
 
 



Śāṃkara


abhyāse’py asamartho’sy aśakto’si, tarhi mat-karma-paramo bhava mad-arthaṃ karma mat-karma tat-paramaḥ mat-karma-paramaḥ, mat-karma-pradhāna ity arthaḥ | abhyāsena vinā mad-artham api karmāṇi kevalaṃ kurvan siddhiṃ sattva-śuddhi-yoga-jñāna-prāpti-dvāreṇāvāpsyasi
 

Rāmānuja


athaivaṃvidhasmṛtyabhyāse ‚py asamartho ‚si, matkarmaparamo bhava / madīyāni karmāṇy ālayanirmāṇodyonakaraṇapradīpāropaṇamārjanābhyukṣaṇopalepanapuṣpāharaṇapūjāpravartananāmasaṃkīrtanapradakṣiṇastutinamaskārādīni; tāni atyarthapriyatvenācara / atyarthapriyatvena madarthaṃ karmāṇi kurvann api acirād abhyāsayogapūrvikāṃ mayi sthirāṃ cittasthitiṃ labdhvā matprāptirūpāṃ siddhim avāpsyasi
 

Śrīdhara


yadi punar naivaṃ tatrāha abhyāsa iti | yadi punar abhyāse ‚py aśakto ‚si tarhi mat-prīty-arthāni yāni karmāṇi ekādaśy-upavāsa-vrata-caryā-pūjā-nāma-saṅkīrtanādīni tad-anuṣṭhānam eva paramaṃ yasya tādṛśo bhava | evaṃ-bhūtāni karmāṇy api mad-arthaṃ kurvan mokṣaṃ prāpsyasi
 

Madhusūdana


mat-prīṇanārthaṃ karma mat-karma śravaṇa-kīrtanādi-bhāgavata-dharmas tat-paramas tad-eka-niṣṭho bhava | abhyāsāsamarthye mad-arthaṃ bhāgavata-dharma-saṃjñakāni karmāṇy api kurvan siddhiṃ brahma-bhāva-lakṣaṇāṃ sattva-śuddhi-jñānotpatti-dvāreṇāvāpsyasi
 

Viśvanātha


abhyāse ‚pīti yathā pitta-dūṣitā rasanā matsyaṇḍikāṃ necchati | tathaivāvidyā-dūṣitaṃ manas tad-rūpādikaṃ madhuram api na gṛhṇātīty atas tena durgraheṇa mahā-prabalena manasā saha yoddhuṃ mayā naiva śakyata iti manyase ced iti bhāvaḥ | mat-karmāṇi paramāṇi yasya saḥ | karmāṇi madīya-śravaṇa-kīrtana-vandanārcana-man-mandira-mārjanābhyukṣaṇa-puṣpāharaṇādi-paricaraṇādi kurvan vināpi mat-smaraṇaṃ siddhiṃ premavat-pārṣadatva-lakṣaṇāṃ prāpsyatīti
 

Baladeva


nanu vāyor iva manaso ‚ticāpalyāt tasya pratyāhāre mama na śaktir iti cet tatrāha abhyāse ‚pīti | ukta-lakṣaṇe ‚bhyāse ‚pi cet tvam asamarthas tarhi mat-karmāṇi paramāṇi pumartha-bhūtāni yasya tādṛśo bhava | tāni ca man-niketa-nirmāṇa-mat-puṣpa-bāṭī-secanādīni pūrvam uktāni | evaṃ sukarāṇi mad-arthāni karmāṇi kurvāṇas tvaṃ tatra tarāti-manojña-man-mūrty-uddeśa-mahimnā tādṛśe mayi nirata-manāḥ saṃsiddhiṃ mat-sāmīpya-lakṣaṇām avāpsyasīty atisugamo ‚yam upāyaḥ
 
 



Both comments and pings are currently closed.