BhG 12.11

athaitad apy aśakto si kartuṃ mad-yogam āśritaḥ
sarva-karma-phala-tyāgaṃ tataḥ kuru yatātmavān

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


atha (but) [tvam] (you) etat api kartum (even to do that) aśaktaḥ (unable) asi (you are),
tataḥ (then) mad-yogam āśritaḥ (surrendered to my yoga) yatātmavān (having a restrained self) sarva-karma-phala-tyāgam (abandonment of the fruit of all activities) kuru (you must do).

 

grammar

atha av.then, now, moreover, certainly, rather;
etat etat sn. 2n.1 n.this;
api av.although, moreover, besides, even;
aśaktaḥ a-śakta (śak – to be able to) PP 1n.1 m.unable;
asi as (to be) Praes. P 2v.1you are;
kartum kṛ (to do) inf.to do;
mad-yogam mad-yoga 2n.1 m.; TP: mama yoga itimy yoga (from: mat – the basic form of a personal ponoun „I” singular used in compounds; yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
āśritaḥ āśrita (ā-śri – to  adhere, to lean on, to rest on, to depend on) PP 1n.1 m.taken shelter (of whom? – requires accusative);
sarva-karma-phala-tyāgam sarva-karma-phala-tyāga 2n.1 m.; TP: sarveṣāṁ karmaṇāṁ phalasya tyāgam iti abandonment of the fruit of all activities (from: sarva – all, whole; kṛ – to do, karman – activity and its result; phal – to ripen; phala – fruit, result; tyaj – to abandon, to give up, tyāga – leaving, abandonment);
tataḥ av.then, after that, from that, for that reason (from: tat – indeclinable ablative with an ending -tas);
kuru kṛ (to do) Imperat P 2v.1you must do;
yatātmavān yata-ātmavant 1n.1 m. having a restrained self (from: yam – to hold back, to restrain, PP yata – held back, restrained; ātman – self; -mant / -vant – suffix denoting one who possesses, ātmavant – having the self, composed);

 

textual variants


mad-yogam → udyogam (effort, undertaking);
āśritaḥāsthitaḥ (placed);
yatātmavān → yatātma-vāk / jitātmavān (whose self and speech are restrained / having conquered self);
 
 



Śāṃkara


atha punar etad api yad uktaṃ mat-karma-paramatvam, tat kartum aśakto’si, mad-yogam, āśrito mayi kriyamāṇāni karmāṇi saṃnyasya yat karaṇaṃ teṣām anuṣṭhānaṃ sa mad-yogaḥ, tam āśritaḥ san, sarva-karma-phala-tyāgaṃ sarveṣāṃ karmaṇāṃ phala-saṃnyāsaṃ sarva-karma-phala-tyāgaṃ tato’nantaraṃ kuru yatātmavān saṃyata-cittaḥ san ity arthaḥ
 

Rāmānuja


atha madyogam āśrityaitad api kartuṃ na śaknoṣi madguṇānusandhānakṛtamadekapriyatvākāraṃ bhaktiyogam āśritya bhaktiyogāṅkurarūpam etan matkarmāpi kartuṃ na śaknoṣi, tato ‚kṣarayogam ātmasvabhāvānusandhānarūpaṃ parabhaktijananaṃ pūrvaṣaṭkoditam āśritya tadupāyatayā sarvakarmaphalatyāgaṃ kuru / matpriyatvena madekaprāpyatābuddhir hi prakṣīṇāśeṣapāpasyaiva jāyate / yatātmavān yatamanaskaḥ / tato ‚nabhisaṃhitaphalena madārādhanarūpeṇānuṣṭhitena karmaṇā siddhenātmadhyānena nivṛttāvidyādisarvatirodhāne maccheṣataikasvarūpe pratyagātmani sākṣātkṛte sati mayi parā bhaktiḥ svayam evotpadyate / tathā ca vakṣyate, „svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ” ity ārabhya, „vimucya nirmamaś śānto brahmabhūyāya kalapate / brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati / samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām” iti
 

Śrīdhara


atyantaṃ bhagavad-dharma-pariniṣṭhāyām aśaktasya pakṣāntaram āha atheti | yady etad api kartuṃ na śaknoṣi tarhi mad-ayogaṃ mad-eka-śaraṇatvam āśritaḥ san sarveṣāṃ dṛṣṭādṛṣṭārthānām āvaśyakānāṃ cāgnihotrādi-karmaṇāṃ phalāni niyata-cittaṃ bhūs tvā parityaja | etad uktaṃ bhavati mayā tāvad īśvarājñayā yathā-śakti karmāṇi kartavyāni | phalaṃ tāvad dṛṣṭam adṛṣṭaṃ vā parameśvarādhīnam ity evaṃ mayi bhāram āropya phalāsaktiṃ parityajya vartamāno mat-prasādena kṛtārtho bhaviṣyasīti
 

Madhusūdana


atha bahir-viṣayākṛṣṭa-cetastvād etan-mat-karma-paratvam api kartuṃ na śaknoṣi, tato mad-yogaṃ mad-eka-śaraṇatvam āśrito mayi sarva-karma-samarpaṇaṃ mad-yogas taṃ vāśritaḥ san yatātmavān yataḥ saṃyata-sarvendriya ātmavān vivekī ca san sarva-karma-phala-tyāgaṃ kuru phalābhisandhiṃ tyajety arthaḥ
 

Viśvanātha


etad api kartum aśaktaś cet tarhi mad-yogam āśrito mayi sarva-karma-samarpaṇam | mad-yogas tam āśritaḥ san sarva-karma-phala-tyāgaṃ prathama-ṣaṭkoktaṃ kuru | ayam arthaḥ — prathama-ṣaṭke bhagavad-arpita-niṣkāma-karma-yoga eva mokṣopāya uktaḥ | dvitīya-ṣaṭke ‚smin bhakti-yoga eva bhagavat-prāpty-upāya uktaḥ | sa ca bhakti-yogo dvividhaḥ – bhagavan-niṣṭho ‚ntaḥ-karaṇa-vyāpāro, bahiṣkaraṇa-vyāpāraś ca | tatra prathamas trividhaḥ – smaraṇātmako, mananātmakaś cākhaṇḍa-smaraṇāsāmarthye tad-anurāgināṃ tad-abhyāsa-rūpaṃ ceti trika evāyaṃ manda-dhiyāṃ durgamaḥ | sudhiyāṃ niraparādhānāṃ tu sugama eva | dvitīyaḥ śravaṇa-kīrtanātmakaṃ tu sarveṣāṃ sugama evopāyaḥ | evam ubhayopāya-vanto ‚dhikāriṇaḥ sarvataḥ prakṛṣṭā dvitīya-ṣaṭke ‚sminn uktāḥ | etat-kṛtya-samarthā indriyāṇāṃ bhagavan-niṣṭhīkṛtāv aśraddhālavaś ca bhagavad-arpita-niṣkāma-karmiṇaḥ prathama-ṣaṭkotādhikāriṇo ‚smān nikṛṣṭā eveti
 

Baladeva


atha mahākulīnatva-loka-mukhyatvādinā pratibandhena bādhitas tvam anyo vai tan-man-niketa-vimārjanādi-mat-prītikara-mati-sukaram api karma cet kartum aśakto ‚si tato mad-yogaṃ mac-charaṇatām āśritaḥ san sarveṣām anuṣṭhīyamānānāṃ karmaṇāṃ phala-tyāgaṃ kuru yatātmavān vijita-manā bhūtvā, tathā ca phalābhisandhi-śūnyair agnihotra-darśa-paurṇamāsy-ādibhir mad-ārādhana-rūpaiḥ karmabhir viṣa-tantuvad-antar-abhyuditena jñānena sva-parātmanoḥ śeṣa-śeṣi-bhāve ‚bhyudite sva-śeṣiṇi sarvottamatvena vidite śanaiḥ śanaiḥ parāpi bhaktiḥ syād iti | evam eva vakṣyati yataḥ pravṛttir bhūtānāṃ ity ādinā mad-bhaktiṃ labhate parām ity anena
 
 



Both comments and pings are currently closed.