BhG 12.9

atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram
abhyāsa-yogena tato mām icchāptuṃ dhanaṃjaya

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he dhanaṁjaya (O winner of wealth!),
atha (but if) [tvam] (you) mayi (in me) cittam sthiram (steady thought) samādhātum (to put) na śaknoṣi (you are not able to),
tataḥ (then) abhyāsa-yogena (by applying the practice) mām (me) āptum (to obtain) iccha (you must desire).

 

grammar

atha av.then, now, moreover, certainly, rather;
cittam citta (cit – to perceive, to think) PP 2n.1 n.thought; mind, consciousness;
samādhātum sam-ā-dhā (to put, to fix, to compose, to concentrate) inf.to put;
na av.not;
śaknoṣi śak (to be able to) Praes. P 2v.1you are able to;
mayi asmat sn. 7n.1in me;
sthiram sthira 2n.1 n.firm, hard, solid (from: sthā – to stand);
or av.firmly, steadily;
abhyāsa-yogena abhyāsa-yoga 3n.1 n.; TP: abhyāsasya yogeneti by applying the practice (from: abhi-as – to repeat, to study, abhy-āsa repetition, practice, discipline; yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
tataḥ av.then, after that, from that, for that reason (from: tat – indeclinable ablative with an ending -tas);
mām asmat sn. 2n.1me;
iccha   iṣ (to desire) Imperat. P 2v.1you must desire;
āptum āp (to obtain, to reach) inf.to obtain, to reach;
dhanaṁjaya dhanaṁ-jaya 8n.1 m.O winner of wealth, O Dhanaṁjaya (yo dhanaṁ jayati saḥ – one who wins wealth; dhana – booty, prey, riches; ji – to conquer, jaya – victory);

 

textual variants


atha cittaṁ samādhātuṁ → athāveśayituṁ cittaṁ (but if to put thoughts…);
sthiram → sthitam (situated);
na śaknoṣi mayi sthirammayi śaknoṣi na sthiram (in me you are not able to steadily);
mām icchāptuṁ → mām ihāptuṁ (me here to obtain);
 
 



Śāṃkara


atha evaṃ yathāvocaṃ tathā mayi cittaṃ samādhātuṃ sthāpayituṃ sthiram acalaṃ na śaknoṣi cet, tataḥ paścād abhyāsa-yogena | cittasyaikasmin ālambane sarvataḥ samāhṛtya punaḥ punaḥ sthāpanam abhyāsaḥ | tat-pūrvako yogaḥ samādhāna-lakṣaṇas tenābhyāsa-yogena māṃ viśva-rūpam iccha prārthayasva āptuṃ prāptum | he dhanañjaya
 

Rāmānuja


atha sahasaiva mayi sthiraṃ cittaṃ samādhātuṃ na śaknoṣi, tato ‚bhyāsayogena mām āptum iccha svābhāvikānavadhikātiśayasaundaryasauśīlyasauhārdavātsalyakāruṇyamādhuryagāmbhīryāudāryaśairyavīryaparākramasārvajñyasatyakāmatvasatyasaṃkalpatvasarveśvaratvasakalakāraṇatvādyasaṃkhyeyaguṇasāgare nikhilaheyapratyanīke mayi niratiśayapremagarbhasmṛtyabhyāsayogena sthiraṃ cittasamādhānaṃ labdhvā māṃ prāptum iccha
 

Śrīdhara


atrāśaktaṃ prati sugamopāyam āha atheti | sthiraṃ yathā bhavaty evaṃ mayi cittaṃ dhārayituṃ yadi śakto na bhavasi tarhi vikṣiptaṃ cittaṃ punaḥ punaḥ pratyāhṛtya mad-anusmaraṇa-lakṣaṇo yo ‚bhyāsa-yogas tena māṃ prāptum iccha | prayatnaṃ kuru
 

Madhusūdana


idānīṃ saguṇa-brahma-dhyānāśaktānām aśakti-tāratāmyena prathamaṃ pratimādau bāhye bhagavad-dhyānābhyāsas tad-aśaktau bhāgavata-dharmānuṣṭhānaṃ tad-aśaktau sarva-karma-phala-tyāga iti trīṇi sādhanāni tribhiḥ ślokair vidhatte atheti | atha pakṣāntare sthiraṃ yathā syāt tathā cittaṃ samādhātuṃ sthāpayituṃ mayi na śaknoṣi cet tata ekasmin pratimādāv ālambane sarvataḥ samāhṛtya cetasaḥ punaḥ punaḥ sthāpanam abhyāsas tat-pūrvako yogaḥ samādhis tenābhyāsa-yogena mām āptum iccha yatasva | he dhanañjaya ! bahūn śatrūn jitvā dhanam āhṛtavān asi rājasūyādy-artham ekaṃ manaḥ-śatruṃ jitvā tatva-jñāna-dhanam āhariṣyasīti na tavāścaryam iti sambodhanārthaḥ
 

Viśvanātha


sākṣāt smaraṇāsamarthaṃ prati tat-prāpty-upāyam āha atheti | abhyāsa-yogenānyatrānyatra gatam api manaḥ punaḥ pratyāhṛtya mad-rūpa eva sthāpanam abhyāsaḥ | sa eva yogas tena | prākṛtatvād iti kutsita-rūpa-rasādiṣu calantyā manonadyās teṣu calanaṃ nirudhya atisubhadreṣu madīya-rūpa-rasādiṣu tac-calanaṃ śanaiḥ śanaiḥ sampādayety arthaḥ | he dhanañjayeti bahūn śatrūn jitvā dhanam āhṛtavatā tvayā mano ‚pi jitvā dhyāna-dhanaṃ grahītuṃ śakyam eveti bhāvaḥ
 

Baladeva


nanu gaṅgeva yeṣāṃ mano-vṛtti-rodhavatī teṣāṃ tvat-prāptis tvarayā syān mama tu tādṛśī na tad-vṛttis tataḥ kathaṃ seti cet tatrāha atheti | sthiraṃ yathā syāt tathā mayi cittaṃ samyag anāyāsenādhātum arpayituṃ na śaknoṣi cet tato ‚bhyāsa-yogena mām āptum iccha yatasva | tato ‚nyatra gatasya manasaḥ pratyāhṛtya śanaiḥ śanair mayi sthāpanam abhyāsas tena manasi mat-pravaṇe sati mat-prāptiḥ sulabhā syād iti bhāvaḥ
 
 



Both comments and pings are currently closed.