BhG 12.8

mayy eva mana ādhatsva mayi buddhiṃ niveśaya
nivasiṣyasi mayy eva ata ūrdhvaṃ na saṃśayaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[tvam] (you) mayi eva (only in me) manaḥ (the mind) ādhatsva (you must put),
mayi (in me) buddhim (intelligence) niveśaya (you must cause to enter),
ataḥ (by that) ūrdhvam (upwards) mayi eva (only in me) nivasiṣyasi (you will dwell) [atra] (here) saṁśayaḥ (doubt) na [asti] (there is not).

 

grammar

mayi asmat sn. 7n.1in me;
eva av.certainly, just, merely;
manaḥ manas 2n.1 n.the mind (from: man – to think);
ādhatsva ā-dhā (to put, to place) Imperat. Ā 2v.1you must put;
mayi asmat sn. 7n.1in me;
buddhim buddhi 2n.1 f.intelligence, thought, understanding, knowledge, idea, opinion (from: budh – to wake, to perceive, to understand);
niveśaya ni-viś (to approach, to enter) Imperat. caus. P 2v.1you must place, you must cause to enter;
nivasiṣyasi ni-vas (to dwell, to inhabit) Fut. P 2v.1you will dwell;
mayi asmat sn. 7n.1in me;
eva av.certainly, just, merely;
ataḥ av.from this, hence, therefore (indeclinable ablative with an ending -tas);
ūrdhvam av. upwards (from: vṛdh – to grow, ūrdhva – upper, high);
na av.not;
saṁśayaḥ saṁśaya 1n.1 m.doubt, hesitation (from: sam-śī – to waver);

 

textual variants


nivasiṣyasi → nivivatsyasi tvaṁ (you will dwell);
na saṁśayaḥ → dhanaṁjaya (O winner of wealth);
ata ūrdhvaṁ na saṁśayaḥ → yogam uttamam āsthitaḥ (situated in the supreme yoga);
 
 



Śāṃkara


yata evam, tasmāt—
mayy eva viśva-rūpa īśvare manaḥ saṃkalpa-vikalpātmakam ādhatsva sthāpaya | mayy evādhyavasāyaṃ kurvatīṃ buddhim ādhatsva niveśaya | tatas te kiṃ syād iti sṛṇu—nivasiṣyasi nivatsyasi niścayena mad-ātmanā mayi nivāsaṃ kariṣyasi | evātaḥ śarīra-pātād ūrdhvam | na saṃśayaḥ, saṃśayo’tra na kartavyaḥ
 

Rāmānuja


ato ‚tiśayitapuruṣārthatvāt sulabhatvād aciralabhyatvāc ca mayy eva mana ādhatsva mayi manassamādhānaṃ kuru / mayi buddhiṃ niveśaya aham eva paramaprāpya ity adhyavasāyaṃ kuru / ata ūrdhvaṃ mayy eva nivasiṣyasi / aham eva paramaprāpya ity adhyavasāyapūrvakamanoniveśanānantaram eva mayi nivasiṣyasītyarthaḥ
 

Śrīdhara


yasmād evaṃ tasmāt mayy eveti | mayy eva saṅkalpa-vikalpātmakaṃ mana ādhatsva sthirīkuru | buddhim api vyavasāyātmikāṃ mayy eva niveśaya | evaṃ kurvan mat-prasādena labdha-jñānaḥ san ata ata ūrdhvaṃ dehānte mayy eva nivasiṣyasi nivatsyasi | yad ātmanā vāsaṃ kariṣyasi | nātra saṃśayaḥ | yathā ca śrutiḥ dehānte devaḥ paraṃ brahmā tārakaṃ vyacaṣṭe iti
 

Madhusūdana


tad evam iyatā prabandhena saguṇopāsanāṃ stutvedānīṃ vidhatte mayy eveti | mayy eva saguṇe brahmaṇi manaḥ saṅkalpa-vikalpātmakam ādhatsva sthāpaya sarvā manovṛttīr mad-viṣayā eva kuru | eva-kārānuṣaṅgena mayy eva buddhim adhyavasāya-lakṣaṇāṃ niveśaya | sarvā buddhi-vṛttīr mad-viṣayā eva kuru, viṣayāntara-parityāgena sarvadā māṃ cintayety arthaḥ | tataḥ kiṃ syād ity ata āha nivasiṣyasi nivatsyasi labdha-jñānaḥ san mad-ātmanā mayy eva śuddha ata ūrdhvam etad-dehānte na saṃśayo nātra pratibandha-śaṅkā kartavyety arthaḥ | eva ata ūrdhvam ity atra sandhy-abhāvaḥ śloka-pūraṇārthaḥ
 

Viśvanātha


yasmān mad-bhaktir eva śreṣṭhā tasmāt tvaṃ bhaktim eva kurv iti tām upadiśati mayy eveti tribhiḥ | eva-kāreṇa nirviśeṣa-vyāvṛttiḥ | mayi śyāmasundare pītāmbare vanamālini mana ādhatsva mat-smaraṇaṃ kurv ity arthaḥ | tathā buddhiṃ vivekavatīṃ niveśaya man-mananaṃ kurv ity arthaḥ | tac ca mananaṃ dhyāna-pratipādaka-śāstra-vākyānuśīlanam | tataś ca mayy eva nivasiṣyasīti chāndasam | mat-samīpa eva nivāsaṃ prāpnoṣīty arthaḥ
 

Baladeva


yasmād evaṃ tasmāt tvaṃ mayy eva na tu svātmani mana ādhatsva samāhitaṃ kuru | buddhiṃ mayi niveśayārpaya | evaṃ kurvāṇas tvaṃ mayy eva mama kṛṣṇasya sannidhāv eva nivatsyasi, na tu sa-niṣṭhavat sargādikam anubhavann aiśvarya-pradhānaṃ māṃ prāpsyasīty arthaḥ
 
 



Both comments and pings are currently closed.