BhG 12.6-7

ye tu sarvāṇi karmāṇi mayi saṃnyasya mat-parāḥ
ananyenaiva yogena māṃ dhyāyanta upāsate
teṣām ahaṃ samuddhartā mṛtyu-saṃsāra-sāgarāt
bhavāmi nacirāt pārtha mayy āveśita-cetasām

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pārtha (O son of Pṛthā),
ye tu (but those who) mat-parāḥ (consider me the supreme) sarvāṇi karmāṇi (all activities) mayi (in me) sannyasya (after abandoning),
ananyena eva yogena (just by unalloyed yoga) mām (me) dhyāyantaḥ (who are contemplating) [mām] upāsate (me they worship),
teṣām (of those) mayi āveśita-cetasāṁ (whose minds are offered in me) mṛtyu-saṁsāra-sāgarāt (from the ocean of repeated death) na-cirāt (quickly) aham samuddhartā (I, the deliverer) bhavāmi (I am).

 

grammar

ye yat sn. 1n.3 m.those who;
tu av.but, then, or, and;
sarvāṇi sarva sn. 2n.3 n.all;
karmāṇi karman 2n.3 n. activities (from: kṛ – to do);
mayi asmat sn. 7n.1in me;
saṁnyasya sam-ni-as (to lay aside, to renounce, to give up) absol.after abandoning, after giving up;
mat-parāḥ mat-para 1n.3 m.yeṣām ahaṁ paro ‘smi tethose for whom I am the supreme (from: mat – the basic form of a personal ponoun „I” singular used in compounds; para – beyond, ancient, final, the best, the supreme; suffix: para – devoted, engaged in, mat-para – devoted to me);
ananyena an-anyā 3n.1 m. by no other, by unalloyed (from: anya – other);
eva av.certainly, just, merely;
yogena yoga 3n.1 m. by yoga, by yoking, by application, by means (from:yuj – to yoke, to join, to engage);
mām asmat sn. 2n.1me;
dhyāyantaḥ dhyāyant (dhyai – to think) PPr 1n.3 m.those who are contemplating;
upāsate upa-ās (to worship, to attend upon) Praes. Ā 1v.3they worship, they attend;

*****

teṣām tat sn. 6n.3 m. of those;
aham asmat sn. 1n.1I;
samuddhartā sam-ud-dhartṛ (ud-hṛ – to carry up or ud-dhṛ – to raise) 1n.1 m.who lifts, who delivers;
mṛtyu-saṁsāra-sāgarāt mṛtyu-saṁsāra-vartman 5n.1 n.; TP: mtyo sasārasya sāgarāt itifrom the ocean of repeated deaths (from: mṛ – to die, mṛtyu – death; sam-xs – to flow together, to undergo transmigration; sasāra – passing, transmigration, world; gṝ – to invoke, to devour, sa-gara – with praise,devouring, Sagara – the king who started to bring Ganga to the earth, sāgara – related to Sagara, an ocean; vartman – track of a wheel, path, way, course);
bhavāmi bhū (to be) Praes. P 3v.1I am;
nacirāt av.speedily, not for long (from: cira – long, delay);
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
mayi asmat sn. 7n.1in me;
āveśita-cetasām āveśita-cetas 6n.3 m.; BV: yeṣāṁ ceta āveśitam asti teṣām of those whose minds are offered (from: ā-viś – to approach, to enter, caus. PP āveśita – caused to enter, offered; cit – to perceive, to think, cetas – mind, thought, heart, consciousness);

 

textual variants


sarvāṇi and karmāṇi interchange;
mṛtyu-saṁsāra-sāgarāt → mṛtyuḥ saṁsāra-sāgarāt ([I as] the death from the ocean of transmigration);

The second pada of verse 12.6 is the same as the second pada of verse BhG 18.57;

 
 



Śāṃkara

ye tu sarvāṇi karmāṇi mayīśvare saṃnyasya mat-parā ahaṃ paro yeṣāṃ te mat-parāḥ santo’nanyenaivāvidyamānam anyat ālambanaṃ viśva-rūpaṃ devam ātmānaṃ muktvā yasya so’nanyas tenānanyenaiva | kena ? yogena samādhinā māṃ dhyāyantaś cintayanta upāsate

teṣāṃ kiṃ ?—

teṣāṃ mad-upāsanaika-parāṇām aham īśvaraḥ samuddhartā | kutaḥ ? ity āha—mṛtyu-saṃsāra-sāgarān mṛtyu-yuktaḥ saṃsāro mṛtyu-saṃsāraḥ, sa eva sāgara iva sāgaraḥ, dustaratvāt, tasmāt mṛtyu-saṃsāra-sāgarāt ahaṃ teṣāṃ samuddhartā bhavāmi na cirāt | kiṃ tarhi ? kṣipram eva he pārtha, mayi āveśita-cetasāṃ mayi viśva-rūpa āveśitaṃ samāhitaṃ ceto yeṣāṃ te mayy āveśita-cetasas teṣām

 

Rāmānuja

bhagavantam upāsīnānāṃ yuktatamatvaṃ suvyaktam āha

ye tu laukikāni dehayātrāśeṣabhūtāni, dehadhāraṇārthāni ca aśanādīni karmāṇi, vaidikāni ca yagadānahomatapaḥprabhṛtīni sarvāṇi sakāraṇāni soddeśyāni adhyātmacetasā mayi saṃnyasya, matparāḥ madekaprāpyāḥ, ananyenaiva yogena ananyaprayojanena yogena māṃ dhyāyanta upāsate dhyānārcanapraṇāmastutikīrtanādīni svayam evātyarthapriyāṇi prāpyasamāni kurvanto mām upāsata ityarthaḥ / teṣāṃ matprāptivirodhitayā mṛtyubhūtāt saṃsārākhyāt sāgarād aham acireṇaiva kālena samuddhartā bhavāmi

 

Śrīdhara

mad-bhaktānāṃ tu mat-prasādād anāyāsenaiva siddhir bhavatīty āha ye tv iti dvābhyām | ye mayi parameśvare sarvāṇi karmāṇi saṃnyasya samarpya mat-parā bhūtvā | māṃ dhyāyantaḥ | ananyena na vidyate ‚nyo bhajanīyo yasmiṃs tenaiva | ekānta-bhakti-yogenopāsata ity arthaḥ |

teṣām iti | evaṃ mayy āveśitaṃ ceto yais teṣām | mṛtyu-yuktāt saṃsāra-sāgarād ahaṃ samyag uddhartācireṇa bhavāmi

 

Madhusūdana

nanu phalaikye kleśālpatvādhikyābhyāsam utkarṣa-nikarṣau syātāṃ, tad eva tu nāsti nirguṇa-brahma-vidāṃ hi phalam avidyā-tat-kārya-nivṛttyā nirviśeṣa-paramānanda-bodha-brahma-rūpatā | saguṇa-brahma-vidāṃ tv adhiṣṭhāna-pramāyā abhāvenāvidyā-nivṛtty-abhāvād aiśvarya-viśeṣaḥ kārya-brahma-loka-gatānāṃ phalam | ataḥ phalādhikyārtham āyāsādhikyaṃ na nyūnatām āpādayatīit cet, na suguṇopāsanayā nirasta-sarva-pratibandhānāṃ vinā gurūpadeśaṃ vinā ca śravaṇa-manana-nididhyāsanādy-āvṛtti-kleśaṃ svayam āvirbhūtena vedānta-vākyeneśvara-prasāda-sahakṛtena tattva-jñānodayād avidyā-tat-kārya-nivṛttyā brahma-loka evaiśvarya-bhogānte nirguṇa-brahma-vidyā-phala-parama-kaivalyopapatteḥ | sa etasmāj jīva-ghanāt parātparaṃ puriśayaṃ puruṣam īkṣate iti śruteḥ sa prāpta-hiraṇyagarbhaiśvaryo bhogānta etasmāj jīva-ghanāt sarva-jīva-samaṣṭi-rūpāt parāc chreṣṭhād dhiraṇyagarbhāt paraṃ vilakṣaṇaṃ śreṣṭhaṃ ca puriśayaṃ sva-hṛdaya-guhā-niviṣṭaṃ puruṣaṃ pūrṇaṃ pratyag-abhinnam advitīyaṃ paramātmānam īkṣate svayam āvirbhūtena vedānta-pramāṇena sākṣātkaroti, tāvatā ca mukto bhavatīty arthaḥ | tathā ca vināpi prāg-ukta-kleśena saguṇa-brahma-vidām īśvara-prasādena nirguṇa-brahma-vidyā-phala-prāptir itīmam artham āha ye tv iti dvyābhyām |

tu-śabda uktāśaṅkā-nivṛtty-arthaḥ | ye sarvāṇi karmāṇi mayi saṃnyasya saguṇe vāsudeve samarpya mat-parā ahaṃ bhagavān vāsudeva eva paraḥ prakṛṣṭaḥ prīti-viṣayo yeṣāṃ te tathā santo ‚nanyenaiva yogena na vidyate māṃ bhagavantaṃ muktvānyad-ālambanaṃ yasya tādṛśenaiva yogena samādhinaikānta-bhakti-yogāpara-nāmnā māṃ bhagavantaṃ vāsudevaṃ sakala-saundarya-sāra-nidhānam ānanda-ghana-vigrahaṃ dvibhujaṃ caturbhujaṃ vā samasta-jana-mano-mohinīṃ muralīm antimanoharaiḥ saptabhiḥ svarair āpūrayantaṃ vā dara-kamala-kaumodakī-rathāṅga-saṅgi-pāṇi-pallavaṃ vā narasiṃha-rāghavādi-rūpaṃ vā yathā-darśita-viśva-rūpaṃ vā dhyāyanta upāsate samānākāram avicchinnaṃ citta-vṛtti-pravāhaṃ saṃtanvate samīpa-vartitayā ‚sate tisṭhanti vā tesāṃ mayy āveśita-cetasāṃ mayi yathokta āveśitam ekāgratayā praveśitaṃ ceto yais teṣām ahaṃ satatopāsito bhagavān mṛtyu-saṃsāra-sāgarām mṛtyu-yukto yaḥ saṃsāro mithyā-jñāna-tat-kārya-prapañcaḥ sa eva sāgarā iva duruttaras tasmāt samuddhartā samyag anāyasenordhve sarva-bādhāv adhibhūte śuddhe brahmaṇi dhartā dhārayitā jñānāvaṣṭambha-dānena bhavāmi na cirāt kṣipram eva tasminn eva janmani | he pārtheti sambodhanam āśvāsārtham

 

Viśvanātha

bhaktānāṃ tu jñānaṃ vinaiva kevalayā bhaktyaiva sukhena saṃsārān muktir ity āha ye tv iti | mayi yat prānty arthaṃ saṃnyasya tyaktvā saṃnyāsa-śabdasya tyāgārthatvāt | ananyenaiva jñāna-karma-tapasyādi-rahitenaiva yogena bhakti-yogena yad uktaṃ yat karmabhir yat tapasā jñāna-vairāgyataś ca yat [BhP 11.20.32] ity anantaram |

sarvaṃ mad-bhakti-yogena mad-bhakto labhate ‚ñjasā |
svargāpavargaṃ mad-dhāma kathañcid yadi vāñchati || [BhP 11.20.33] iti |
nanu tad api teṣāṃ saṃsāra-taraṇe kaḥ prakāra iti cet ? satyaṃ | teṣāṃ saṃsāra-taraṇa-prakāre jijñāsā naiva jñāyate | yatas tat-prakāraṃ vinaivāham eva tāṃs tārayiṣyāmīty āha teṣām iti | tena bhagavato bhakteṣv eva vātsalyaṃ na tu jñāniṣv iti dhvaniḥ

 

Baladeva

tathātma-yāthātmyaṃ śrutvaivātmāṃśino mama kevalāṃ bhaktiṃ ye kurvanti, na tv ātma-sākṣātkṛtaye prayatante, teṣāṃ tu kevalayā mad-bhaktyaiva mat-prāptir acireṇaiva syād ity āha ye tv iti dvābhyām | ye mad-ekāntino mayi mat-prāpty-arthaṃ sarvāṇi sva-vihitāny api karmāṇi saṃnyasya bhakti-vikṣepakatva-buddhyā parityajya mat-parā mad-eka-puruṣārthāḥ santo ‚nanyena kevalena mac-chravaṇādi-lakṣaṇena yogenopāyena māṃ kṛṣṇam upāsate | tal-lakṣaṇāṃ mad-upāsanāṃ kurvanti dhyāyantaḥ śravaṇādi-kāle ‚pi man-niviṣṭa-manasaḥ | teṣāṃ mayy āveśita-cetasāṃ mad-ekānurakta-manasāṃ bhaktānām aham eva mṛtyu-yuktāt saṃsārāt sāgaravad dustarāt samuddhartā bhavāmi | na cirāt tvarayā tat-prāpti-vilambāsahamānas tān ahaṃ garuḍa-skandham āropya sva-dhāma prāpayāmīty arcir-ādi-nirapekṣā teṣāṃ mad-dhāma-prāptiḥ –

nayāmi paramaṃ sthānam arcir ādi-gatiṃ vinā |
garuḍa-skandham āropya yatheccham anivāritaḥ || iti vārāha-vacanāt |
karmādi-nirapekṣāpi bhaktir abhīṣṭa-sādhikā-
yā vai sādhana-sampattiḥ puruṣārtha-catuṣṭaye |
tayā vinā tad āpnoti naro nārāyaṇāśrayaḥ || iti nārāyaṇīyāt |
sarva-dharmojjhitā viṣṇor nāma-mātraika-jalpakāḥ |
sukhena yāṃ gatiṃ yānti na tāṃ sarve ‚pi dhārmikāḥ || iti pādmāc ca

 
 



Both comments and pings are currently closed.